उपकाराच्च लोकानां निमित्तान्मृगपक्षिणाम् ।

भयाल्लोभाच्च मूर्खाणां मैत्री स्याद्दर्शनात् सताम् ॥

पञ्चतन्त्रम् – १.३७

उपकारात् च लोकानां निमित्तात् मृग-पक्षिणाम् । भयात् लोभात् च मूर्खाणां मैत्री स्यात् दर्शनात् सताम् ॥

लोकानां उपकारात् च, मृगपक्षिणां निमित्तात् (च), मूर्खाणां भयात्, लोभात् च, सतां दर्शनात् च– मैत्री स्यात् ॥

लोगों के बीच सहायता से, पशुपक्षियों के बीच किसी हेतु से, मूर्खों के बीच भय और लोभ के कारण और सज्जनों के बीच (केवल) दर्शन से- मित्रता होती है।

Friendship occurs among common people through helping, by some reason among animals, by fear and greed among block-heads and (just) by seeing among the noble souls.

🌺🌿🌺🌿🌺🌿🌺

http://subhashita-deepashikha.blogspot virksomhedens hjemmeside.com/