यदि means if
तर्हि means then

Usage:
यदि आसन्दः अस्ति तर्हि महिला उपविशति| If there is chair then the lady sits.
यदि जलम् अस्ति तर्हि युवती वस्त्रानि प्रक्षालयति| If there is water then the young lady washes clothes.
यदि परिक्षा अस्ति तर्हि छात्रः प्रातः शीघ्रम् उत्तिष्ठति| If there is exam then the student wakes up quickly early in the morning.
यदि वृष्टिः अस्ति तर्हि पुरूषः कार्यालयम् न गच्छति| If it rains then the man does not go to the office https://pharmacieinde.com/cialis-oral-jelly/.
यदि बालकः अस्वस्थः भवति तर्हि औषधम्सेवनम् करोति| If the child id sick then he takes medicine.
यदि परिक्षा भवति तर्हि बालकः पठति| If there is exam then the child studies.