॥ कामाख्या ध्यानं स्तोत्रं च ॥

|| कामाख्या ध्यानम् ||

रविशशियुतकर्णा कुंकुमापीतवर्णा, मणिकनकविचित्रा लोलजिह्वा त्रिनेत्रा ।

अभयवरदहस्ता साक्षसूत्रप्रहस्ता, प्रणतसुरनरेशा सिद्धकामेश्वरी सा ॥ १॥

अरुणकमलसंस्था रक्तपद्मासनस्था, नवतरुणशरीरा मुक्तकेशी सुहारा ।

शवहृदि पृथुतुङ्गा स्वाङ्घ्रियुग्मा मनोज्ञा, शिशुरविसमवस्त्रा सर्वकामेश्वरी सा ॥ २॥

विपुलविभवदात्री स्मेरवक्त्रा सुकेशी, दलितकरकदन्ता सामिचन्द्रावतंसा ।

मनसिज-दृशदिस्था योनिमुद्रालसन्ती, पवनगगनसक्ता संश्रुतस्थानभागा ।

चिन्ता चैवं दीप्यदग्निप्रकाशा, धर्मार्थाद्यैः साधकैर्वाञ्छितार्था ॥ ३॥

|| कामाख्या स्तोत्रम् ||\

जय कामेशि चामुण्डे जय भूतापहारिणि ।

जय सर्वगते देवि कामेश्वरि नमोऽस्तु ते ॥ १॥

विश्वमूर्ते शुभे शुद्धे विरूपाक्षि त्रिलोचने ।

भीमरूपे शिवे विद्ये कामेश्वरि नमोऽस्तु ते ॥ २॥

मालाजये जये जम्भे भूताक्षि क्षुभितेऽक्षये ।

महामाये महेशानि कामेश्वरि नमोऽस्तु ते ॥ ३॥

भीमाक्षि भीषणे देवि सर्वभूतभयङ्करि ।

करालि विकरालि च कामेश्वरि नमोऽस्तु ते ॥ ४॥

कालि करालविक्रान्ते कामेश्वरि हरप्रिये ।

सर्वशास्त्रसारभूते कामेश्वरि नमोऽस्तु ते ॥ ५॥

कामरूपप्रदीपे च नीलकूटनिवासिनि ।

निशुम्भ-शुम्भमथनि कामेश्वरि नमोऽस्तु ते ॥ ६॥

कामाख्ये कामरूपस्थे कामेश्वरि हरप्रिये ।

कामनां देहि मे नित्यं कामेश्वरि नमोऽस्तु ते ॥ ७॥

वपानाढ्यमहावकत्रे तथा त्रिभुवनेश्वरि ।

महिषासुरवधे देवि कामेश्वरि नमोऽस्तु ते ॥ ८॥

छागतुष्टे महाभीमे कामाख्ये सुरवन्दिते ।

जय कामप्रदे तुष्टे कामेश्वरि नमोऽस्तु ते ॥ ९॥

भ्रष्टराज्यो यदा राजा नवम्यां नियतः शुचिः ।

अष्टम्याञ्च चतुर्दश्यामुपवासी नरोत्तमः ॥ १०॥

संवत्सरेण लभते राज्यं निष्कण्टकं पुनः ।

य इदंशृणुयाद् भक्त्या तव देवि समुद्भवम् ॥ ११॥

सर्वपापविनिर्मुक्तः परं निर्वाणमृच्छति ।

श्रीकामरूपेश्वरि भास्करप्रभे प्रकाशिताम्भोजनिभायतानने ।

सुरारि-रक्षःस्तुतिपातनोत्सुके त्रयीमये देवनुते नमामि ॥ १२॥

सितासिते रक्तपिशाङ्गविग्रहे रूपाणि यस्याः प्रतिभान्ति तानि ।

विकाररूपा च विकल्पितानि शुभाशुभानामपि तां नमामि ॥ १३॥

कामरूपसमुद्भूते कामपीठावतंसके ।

विश्वाधारे महामाये कामेश्वरि नमोऽस्तु ते ॥ १४॥

अव्यक्तविग्रहे शान्ते सन्तते कामरूपिणि ।

कालगम्ये परे शान्ते कामेश्वरि नमोऽस्तु ते ॥ १५॥

या सुषुम्नान्तरालस्था चिन्त्यते ज्योतिरूपिणि ।

प्रणतोऽस्मि परां धीरां कामेश्वरि नमोऽस्तु ते ॥ १६॥

दंष्ट्राकरालवदने मुण्डमालोपशोभिते ।

सर्वतः सर्वगे देवि कामेश्वरि नमोऽस्तु ते ॥ १७॥

चामुण्डे च महाकालि कालि कपोलहारिणि ।

पाशहस्ते दण्डहस्ते कामेश्वरि नमोऽस्तु ते ॥ १८॥

चामुण्डे कुलमालास्ये तीक्ष्णदंष्ट्रामहावले ।

शवयानास्थिते देवि कामेश्वरि नमोऽस्तु ते ॥ १९॥

आचार्य डॉ0 विजय शंकर मिश्र