बहिः means outside
अन्तः means inside

Usage:
गृहस्य बहिः वृक्षाः सन्ति. Trees are outside the house.
बालकः बहिः क्रीडति. The child is playing outside.
महिलाः बहिः विहरन्ति. The women are roaming outside.
देवालयस्य अन्तः भक्ताः सन्ति. Devotees are inside the temple.
विद्यालयस्य अन्तः छात्राः सन्ति. The students are inside the school.
कार्यालयस्य अन्तः जनाः सन्ति. The people are inside the office.
गृहस्य अन्तः बहिः च प्रकाशः अस्ति. There is light inside and outside the house.