तस्य गृहे एकः पिञ्जरः अस्ति ।

= उसके घर एक पिंजरा है ।

His house is a cage.

सः पिञ्जरे शुकं स्थापितवान् अस्ति।

= उसने पिंजरे में तोता रखा है ।

He has kept a parrot in the cage.

पिञ्जरे शुकः अधिकम् उड्डयितुं न शक्नोति ।

= पिंजरे में तोता अधिक उड़ नहीं सकता है ।

The parrot cannot fly much in the cage.

शुकः पिञ्जरे किञ्चित् किञ्चित् उड्डयति ।

= तोता पिंजरे में थोड़ा थोड़ा उड़ता है ।

The parrot flies a little in the cage.

यः कोsपि अतिथि: गृहम् आगच्छति तदा …

= जो कोई भी अतिथि घर आता है तब ….

Whenever a guest comes home….

सः शुकः रवं करोति ।

= वह तोता आवाज़ करता है ।

He makes a parrot sound.

शुकः फलानि खादति ।

= तोता फल खाता है ।

Parrot eats fruit.

यदाकदा मरीचिकाम् अपि खादति ।

= कभी कभी मिर्ची भी खाता है ।

Sometimes chilli also eats.

पिञ्जरात् बहिः आगन्तुं प्रयासं करोति ।

= पिंजरे से बाहर आने का प्रयत्न करता है ।

Tries to come out of the cage.

अहं किं कर्वाणि ?

= मैं क्या करूँ ?

What should I do https://southafrica-ed.com/?

तं शुकं कथं विमुक्तं करोमि ?

= उस तोते को कैसे मुक्त करूँ ?

How do I free that parrot?