नमामि गङ्गे तव पादपङ्कजं
सुरासुरैर्वन्दितदिव्यरूपम् ।
भुक्तिं च मुक्तिं च ददासि नित्यं
भावानुसारेण सदा नराणाम् ॥

Meaning:
Salutations to the lotus feet of Ganga. Your divine form is worshipped by Suras and Asuras. You give objects of enjoyment and salvation everyday depending on the level of devotion and attitude of men.

Word meanings:
नमामि = I bow; salute; pay my respects;
गङ्गे = Oh! gangA page!;
तव = your;
पादपङ्कजं = the lotus feet;
सुरासुरैर्वन्दितदिव्यरूपं = the divine form worshipped by the gods and demons;
भुक्तिं = Eating and worldy enjoyments;
च = and;
मुक्तिं = liberation;
च = and;
ददासि = You give;
नित्यं = ever; permanent;
भावानुसारेण = acoording to one’s attitude or thought;
सदा = always; ever;
नराणां = men’s;