यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः ।
तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ॥

Meaning:
Where there is the king of yoga Sri Krishna and where there is the archer Arujna there lies prosperity and victory such is my opinion.

Word meanings:
यत्र = the place where;
योगेश्वरः = the master of Yoga science;
कृष्णो = Krishna;
यत्र = the place where;
पार्थो = Partha; Arjuna;
धनुर्धरः = the one wearing a bow;
तत्र = there;
श्रीर्विजयो = the glorified victory;