आकाशात् पतितं तोयं यथा गच्छति सागरम् ।
सर्वदेवनमस्कारान् केशवं प्रतिगच्छति ॥

Meaning:
Just as every drop of rain that falls from the sky flows into the Ocean, in the same way all prayers offered to any Deity goes to Lord Krishna (Bhagvan Vishnu).

Word meanings:
आकाशात् = from the sky;
पतितं = the fallen one;
तोयं = water;
यथा = in which manner;
गच्छति = goes;
सागरं = the ocean;
सर्वदेवनमस्कारान् = the bowings for all the gods;
केशवं = Keshava (Krishna);
प्रतिगच्छति = reaches or returns;