करारविन्देन पादारविन्दं मुखारविन्दे विनिवेशयन्तं ।
वटस्य पत्रस्य पुटे शयानं बालं मुकुन्दं मनसा स्मरामि ॥

Meaning:
With the lotus-like hand, placing the lotus-like toes, in the lotus-like mouth, reclining on the banyan leaf – that young Mukunda, I meditate upon.

Word meanings:
करारविन्देन = by the lotus like hand;
पादारविन्दं = the lotus feet;
मुखारविन्दे = in the lotus-like mouth or face;
विनिवेशयन्तं = the one placing;
वटस्य = the Banyan tree’s;
पत्रस्य = of the leaf or epistle;
पुटे = dual nom. of `puTaM’ or locative of `puTaH’ and `puTaM’;
शयानं = one who is sleeping or lying on the bed;
बालं = the child;
मुकुन्दं = Mukunda;
मनसा = through the mind;
स्मरामि = I remember;