ओङ्कारं बिन्दुसंयुक्तं नित्यं ध्यायन्ति योगिनः ।
कामदं मोक्षदं चैव ओङ्काराय नमो नमः ॥

Word meanings:
बिन्दुसंयुक्तं = one who is conjoind with a dot-like thing;
नित्यं = ever; permanent;
ध्यायन्ति = they meditate;
योगिनः = realised souls;
कामदं = one who gives the desired thing;
मोक्षदं = the giver of liberation;
चैव = and like;
ओङ्काराय = to the Brahman;
नमो = bowing; salute;
नमः = bowing; salutation;