अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा ।
यः स्मरेत्पुण्डरीकाक्षं स बाह्याभ्यन्तरं शुचिः ॥

Meaning:
A person, clean or unclean or having been in any possible situation, if he remembers lotus eyed (Vishnu) he is pure inside out!

Word meanings:
अपवित्रः = the polluted one or person;
पवित्रः = sacred one; a pure person;
वा = or; also; like; either or;
सर्वावस्थाः = all states or conditions;
गतोऽपि = even after having gone;
यः = He who;
स्मरेत् = may remember;
पुण्डरीकाक्षं = the lotus-eyed one[2];
सः = he;
बाह्याभ्यन्तरं = outside (bAhya) and inside (abhyantaraM);
शुचिः = pure; honest; upright; clean;