यं ब्रह्मावरुणेन्द्ररुद्रमरुतः स्तुवन्ति दिव्यैः स्तवैः
वेदैः साङ्गपदक्रमोपनिषदैर्गायन्ति यं सामगाः ।
ध्यानावस्थिततद्गतेन मनसा पश्यन्ति यं योगिनो
यस्यान्तं न विदुः सुरासुरगणा देवाय तस्मै नमः ॥

Meaning:
He whom Brahma, Varun, Indra, Rudra, and Maruta worship with divine songs; He to whom the SAma singers sing from Vedas and all related scripture; He whom the yogis see when their minds reach the ultimate state; He whose end is not known to the gods or the demons; To that Divinity I offer my salutation.

Word meanings:
यं = whom;
ब्रह्मावरुणेन्द्ररुद्रमरुतः = Brahma. VaruNa, Indra, Rudra and the
Marut, wind-god;
स्तुवन्ति = (they) praise;
दिव्यैः = by the divine;
स्तवैः = by the eulogising hymns;
वेदैः = by the vedas ([3]);
साङ्गपदक्रमोपनिषदैः = with the six vedA.nga’s, the versions;
of recitals known as pada and krama, and the various upaniShadaH;
गायन्ति = they sing;
यं = (to) whom;
सामगाः = singers of the SAma, the reciters of the Veda known as;
the SAmaveda;
ध्यानावस्थिततद्गत = the one which has reached the ultimate;
(tadgata) during the meditative state (dhyAnAvasthita), (here, an;
adjective of the mind of the Yogis pouvez trouver sur cette page.);
मनसा = by the mind([3]);
पश्यन्ति = (they) see;
यं = He whom;
योगिनः = Yogis;
यस्यान्तं = whose end;
न = not; no;
विदुः = Understood; knew;
सुरासुरगणा = groups of gods and demons;
देवाय = to the god([4]);
तस्मै = to him([4]);
नमः = bowing; salutation;