अतः means so
यतः means because

Usage:
राजा आगच्छति अतः जनाः उत्तिष्ठन्ति| The king is coming. So, people are standing up.
जनाः उत्तिष्ठन्ति यतः राजा आगच्छति| People are standing up. Because the king is coming.
परिक्षा अस्ति अतः छात्रः पठति| There is exam. So, the student is studying.
छात्रः पठति यतः परिक्षा अस्ति| The student is studying, Because there is exam.
आसन्दः अस्ति अतः महिला उपविशति| There is chair diflucan cena. So, the lady is sitting.
महिला उपविशति यतः आसन्दः अस्ति| The lady is sitting. Because there is chair.
जलम् अस्ति अतः महिला वस्त्राणि प्रक्षालयति| There is water. So, the lady is washing clothes.
महिला वस्त्राणि प्रक्षालयति यतः जलम् अस्ति| The lady is washing clothes. Because there is water.
वृष्टिः नास्ति अतः पुरुषः कार्यालयम् गच्छति| There is no rain. So the man is going to the office.
पुरुषः कार्यालयम् गच्छति यतः वृष्टिः नास्ति| The man is going to the office. Because there is no rain.