पिबन्ति नद्यः स्वयमेव नाम्भः
खादन्ति न स्वादु फलानि वृक्षाः ।
पयोधराः सस्यमादन्ति नैव
परोपकाराय सतां विभूतयः ॥

Meaning:
The rivers do not drink their own water, the trees do not eat their own sweet fruits, the clouds do not eat the crops and the riches of the good are used for the benefit of others cz-lekarna.com.