न विद्या कारणं पुंसां भाग्यमेव हि कारणम् ।
पाषाणस्य कुतो विद्या देवत्वमुपतिष्ठति ॥

Meaning:
The learning of men is not a cause of greatness but the luck. What learning has a stone? But it obtains divinity.