उडुपी श्रीकृष्ण सुप्रभातम् —-

उत्तिष्ठोत्तिष्ठ गोविन्द उत्तिष्ठ गरुडध्वज ।

उत्तिष्ठ कमलाकान्त त्रैलोक्यं मङ्गलं कुरु ।।

नारायणाखिल शरण्य रथाङ्ग पाणे ।

प्राणायमान विजयागणित प्रभाव ।

गीर्वाणवैरि कदलीवन वारणेन्द्र ।

मध्वेश कृष्ण भगवन् तव सुप्रभातं ॥१॥

उत्तिष्ठ दीन पतितार्तजनानुकम्पिन् ।

उत्तिष्ठ विश्व रचना चतुरैक शिल्पिन् ।

उत्तिष्ठ वैष्णव मतोद्भव धामवासिन् ।

मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥२॥

उत्तिष्ठ पातय कृपामसृणान् कटाक्षान् ।

उत्तिष्ठ दर्शय सुमङ्गल विग्रहन्ते ।

उत्तिष्ठ पालय जनान् शरणं प्रपन्नान् ।

मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥३॥

उत्तिष्ठ यादव मुकुन्द हरे मुरारे ।

उत्तिष्ठ कौरवकुलान्तक विश्वबन्धो ।

उत्तिष्ठ योगिजन मानस राजहंस ।

मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥४॥

उत्तिष्ठ पद्मनिलयाप्रिय पद्मनाभ ।

पद्मोद्भवस्य जनकाच्युत पद्मनेत्र ।

उत्तिष्ठ पद्मसख मण्डल मध्यवर्तिन् ।

मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥५॥

मध्वाख्यया रजतपीठपुरेवतीर्णः ।

त्वत्कार्य साधनपटुः पवमान देवः ।

मूर्तेश्चकार तव लोकगुरोः प्रतिष्ठां ।

मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥६॥

सन्यास योगनिरताश्रवणादिभिस्त्वां ।

भक्तेर्गुणैर्नवभिरात्म निवेदनान्तैः ।

अष्टौयजन्ति यतिनो जगतामधीशं ।

मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥७॥

या द्वारकापुरि पुरातव दिव्यमूर्तिः ।

सम्पूजिताष्ट महिषीभिरनन्य भक्त्या ।

अद्यार्चयन्ति यतयोष्टमठाधिपास्तां ।

मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥८॥

वामेकरे मथनदण्डमसव्य हस्ते ।

गृह्णंश्च पाशमुपदेष्टु मना इवासि ।

गोपालनं सुखकरं कुरुतेति लोकान् ।

मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥९॥

सम्मोहिताखिल चराचररूप विश्व ।

श्रोत्राभिराममुरली मधुरारवेण ।

आधायवादयकरेण पुनश्चवेणुं ।

मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥१०॥

गीतोष्णरश्मिरुदयन्वहनोदयाद्रौ ।

यस्याहरत्सकललोकहृदान्धकारं ।

सत्वं स्थितो रजतपीठपुरे विभासी ।

मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥११॥

कृष्णेति मङ्गलपदं कृकवाकुवृन्दं ।

वक्तुं प्रयत्य विफलं बहुशः कुकूकुः ।

त्वां सम्प्रबोधयितुमुच्चरतीतिमन्ये ।

मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥१२॥

भृङ्गापिपासव इमे मधु पद्मषन्दे ।

कृष्णार्पणं सुमरसो स्वितिहर्षभाजः ।

झङ्कार राव मिषतः कथयन्ति मन्ये ।

मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥१३॥

निर्यान्ति शावक वियोगयुता विहङ्गाः ।

प्रीत्यार्भकेशु च पुनः प्रविशन्ति नीडं ।

धावन्ति सस्य कणिकानुपचेतु मारात् ।

मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥१४॥

भूत्वातिथिः सुमनसामनिलः सुगन्धं ।

सङ्गृह्यवाति जनयन् प्रमदं जनानां ।

विश्वात्मनोर्चनधियातव मुञ्च निद्रां ।

मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥१५॥

तारालि मौक्तिक विभूषण मण्डिताङ्गी ।

प्राचीदुकूल मरुणं रुचिरं दधान ।

खेसौखसुप्तिक वधूरिव दृश्यतेद्य ।

मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥१६॥

आलोक्य देह सुषमां तव तारकालिः ।

ह्रीणाक्रमेण समुपेत्य विवर्णभावं ।

अन्तर्हितेवनचिरात्यज शेषशय्यां ।

मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥१७॥

साध्वीकराब्जवलयध्वनिनासमेतो ।

गानध्वनिः सुदधि मन्थन घोष पुष्टः ।

संश्रूयते प्रतिग्रहं रजनी विनष्टा ।

मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥१८॥

भास्वानुदेश्यति हिमांशुर भूद्गतश्रीः ।

पूर्वान्दिशामरुणयन् समुपैत्यनूरुः ।

आशाः प्रसाद सुभगाश्च गतत्रियामा ।

मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥१९॥

आदित्यचन्द्र धरणी सुत रौहिणेय ।

जीवोशनः शनिविधुं तुदकेतवस्ते ।

दासानुदास परिचारक भृत्य भृत्य ।

मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥२०॥

इन्द्राग्नि दण्डधर निर्रिति पाशिवायु ।

वित्तेश भूत पतयो हरितामधीशाः ।

आराधयन्ति पदवी च्युति शङ्कया त्वाम् ।

मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥२१॥

वीणां सती कमलजस्य करे दधाना ।

तन्त्र्यागलस्य चरवे कलयन्त्य भेदं ।

विश्वं निमज्जयति गानसुधारसाब्धौ ।

मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥२२॥

देवर्षिरंबर तलादवनीं प्रपन्नः ।

त्वत्सन्निधौ मधुरवादित चारु वीणा ।

नामानिगायति नत स्फुरितोत्तमाङ्गो ।

मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥२३॥

वातात्मजः प्रणत कल्प तरुर्हनूमान् ।

द्वारे कृताञ्जलि पुटस्तवदर्शनार्थी ।

तिष्ठत्यमुं कुरुकृतार्थमपेत निद्रं ।

मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥२४॥

सर्वोत्तमो हरिरिति श्रुतिवाक्य वृन्दैः ।

चन्द्रेश्वर द्विरदवक्त्र षडाननाद्याः ।

उद्घोशयन्त्य निमिषा रजनी प्रभात ।

मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥२५॥

मध्वाभिदे सरसि पुण्यजले प्रभाते ।

गङ्गेंभ सर्वमघमाशु हरेति जप्त्वा ।

मज्जन्ति वैदिक शिखामणयो यथावन् ।

मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥२६॥

द्वारे मिलन्ति निगमान्त विदस्त्रयीज्ञाः ।

मीमांसकाः पदविदोनयदर्शनज्ञाः ।

गान्धर्ववेद कुशलाश्च तवेक्षणार्थं ।

मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥२७॥

श्री मध्वयोगि वरवन्दित पादपद्म ।

भैष्मी मुखांभोरुह भास्कर विश्ववन्द्य ।

दासाग्रगण्य कनकादिनुत प्रभाव ।

मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥२८॥

पर्याय पीठ मधिरुह्य मठाधिपास्त्वां ।

अष्टौ भजन्ति विधिवत् सततं यतीन्द्राः ।

श्री वादिराजनियमान् परिपालयन्तो ।

मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥२९॥

श्रीमन्ननन्त शयनोडुपिवास शौरे ।

पूर्णप्रबोध हृदयांबर शीत रश्मे ।

लक्ष्मीनिवास पुरुषोत्तम पूर्णकाम ।

मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥३०॥

श्री प्राणनाथ करुणा वरुणालयार्त ।

सन्त्राण शौन्द रमणीय गुणप्रपूर्ण ।

सङ्कर्षणानुज फणीन्द्र फणा वितान ।

मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥३१॥

आनन्दतुन्दिल पुरन्दर पूर्वदास ।

वृन्दाभिवन्दित पदांबुजनन्द सूनो ।

गोविन्द मन्दरगिरीन्द्र धरांबुदाभ ।

मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥३२॥

मीनाकृते कमठरूप वराहमूर्ते ।

स्वामिन् नृसिंह बलिसूदन जामदग्न्यः ।

श्री राघवेन्द्र यदुपुङ्गव बुद्ध कल्किन् ।

मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥३३॥

गोपाल गोप ललनाकुलरासलीला ।

लोलाभ्रनील कमलेश कृपालवाल ।

कालीयमौलि विलसन्मणिरञ्जिताङ्घ्रे ।

मध्वेश कृष्ण भगवन् तव सुप्रभातम् ॥३४॥

कृष्णस्य मङ्गल निधेर्भुवि सुप्रभातं ।

येहर्मुखे प्रतिदिनं मनुजाः पठन्ति ।

विन्दन्ति ते सकल वाञ्छित सिद्धिमाशु ।

ज्ञानञ्च मुक्ति सुलभं परमं लभन्ते ॥ ३५॥

॥श्रीकृष्णार्पणमस्तु॥