पत्नी : अद्य रविवासरः अस्ति।

= आज रविवार है ।

today is Sunday .

पत्नी = अद्य संस्कृताभ्यासं करिष्यावः।

= आज हम संस्कृत अभ्यास करेंगे ।

Today we will practice Sanskrit.

पतिः – आम् , अहमपि इच्छामि।

= हाँ , मैं भी चाहता हूँ।

Yes, I want to.

पत्नी – भवान् पाठं पठतु ।

= आप पाठ पढ़िए ।

You read the text

पतिः – अहं पाठं पठामि।

= मैं पाठ पढ़ता हूँ।

I read the text.

पत्नी – भवान् लेखं लिखतु।

= आप लेख लिखिये।

You write the article

पतिः – अहं लेखं लिखामि।

= मैं लेखं लिखता हूँ।

I write articles

पत्नी – भवान् मोदकं खादतु।

= आप लड्डू खाईये ।

You eat laddus.

पतिः – अहं मोदकं खादामि।

= मैं लड्डू खा रहा हूँ।

I am eating laddus.

पत्नी – भवान् दुग्धं पिबतु।

= आप दूध पीजिये।

You drink milk

पतिः – अहं दुग्धं पिबामि।

= मैं दूध पीता हूँ।

I drink milk

पत्नी – भवान् चलचित्रं पश्यतु।

= आप फिल्म देखिये।

You watch the movie

पतिः – अहं चलचित्रं पश्यामि।

= मैं फ़िल्म देख रहा हूँ।

I’m watching the film

पत्नी – भवान् हसतु।

= आप हँसिये ।

You laugh

पतिः – अहं हसामि।

= मैं हँसता हूँ।

I laugh

तथैव भवन्तः अपि अभ्यासं कुर्वन्तु।

= इसी प्रकार आप भी अभ्यास करिये।

Similarly, you should also practice.