कदा means when.

Usage:
बालकः कदा विद्यालयं गच्छति? When does the boy go to school?
बालकः ९ वादने विद्यालयं गच्छति| The boy goes to school at 9 o’clock.
त्वं कदा उत्तिष्ठसि? When do you get up?
अहम् प्रातः सार्ध पञ्च वादने उत्तिष्ठामि| I get up at 5.30 in the morning.
बालकः विद्यालयतः कदा गृहम् अागच्छति? When does the boy come home from school?
बालकः विद्यालयतः चतुर्वादने गृहम् आगच्छति| The boy comes home from school at 4 o’clock.
भवतां कक्ष्या कदा भविष्यति? When will your class be https://apoteksv.se/?
अस्माकं कक्ष्या शनिभानुवासरयोः भविष्यति| Our class will be on Saturday and Sunday.
मित्रानि कदा मिलन्ति? When are friends meeting?
मित्रानि श्वः मिलन्ति| Friends will meet tomorrow.