ते धन्यास्ते विवेकज्ञास्ते सभ्या इह भूतले ।

आगच्छन्ति गृहं येषां कार्यार्थं सुहृदो जनाः ॥

–पञ्चतन्त्रम् १.११०

ते धन्याः ते विवेकज्ञाः ते सभ्याः इह भूतले । आगच्छन्ति गृहं येषां कार्यार्थं सुहृदः जनाः ॥

इह भूतले ते धन्याः, ते विवेकज्ञाः, ते च सभ्याः येषां गृहं सुहृदः जनाः कार्यार्थं आगच्छन्ति ॥

इस धरती पर वे लोग धन्य हैं, विवेकशील हैं, सभ्यता जानने वाले (अच्छे) लोग हैं- जिनके घर काम पर मित्रजन आया करते हैं।

They (indeed) are blessed, wise and civilized, whose home, friendly people visit upon some work (help) catalunyafarm.com.