एकदा संयुक्तराष्ट्रसंघे कश्मीरविषये चर्चा प्रचलिता आसीत्!

प्रथमम् एकः भारतीयः प्रवक्ता तद्विषये कथितुम् उत्थाय तेभ्यः अनुमतिं याचितवान्!

ते अपि तस्मै अनुमतिं दत्तवान्!

अनुमतिं प्राप्य सः प्रवक्ता भाषणम् आरब्धवान्!

एकदा महर्षिः काश्यपः ( यस्य नाम्नि कश्मीरराज्यम् अभवत्) अटित्वा अटित्वा एकस्य सरोवरस्य समीपं गतवान्!

तत्र स्वच्छं जलं दृष्ट्वा महर्षेः स्नानं कर्तुम् इच्छा अभवत्!

तदा सः तस्य वस्त्राणि सरोवरस्य तीरे स्थापयित्वा स्नानार्थं गतवान्!

स्नानं कृत्वा आगमनात् परं तस्य वस्त्राणि न प्राप्तवान्!

वस्तुतः तस्य वस्त्राणि एकः पाकिस्तानस्य जनः तानि वस्त्राणि चोरितवान् आसीत्!

भारतस्य प्रवक्तुः कथां श्रुत्वा पाकिस्तानस्य प्रवक्ता संयुक्तराष्ट्रसंघस्य सदस्यानां पुरतः चित्कारं कृत्वा उक्तवान्- महोदयाः! एषः मिथ्या कथयति ! तदा तु अस्माकं पाकिस्तानदेशः एव न आसीत्!

तथा भारतस्य प्रवक्ता मृदु हसित्वा उक्तवान्- शृण्वन्तु महोदयाः! तस्मिन् समये पाकिस्तानदेशः एव न आसीत् परन्तु अस्माकं कश्मीरराज्यं तदारभ्य एव आसीत्!

अधुना कश्मीरराज्यं पाकिस्तानस्य अस्ति इति ते कथं वदन्ति??

संयुक्तराष्ट्रसंघस्य सर्वे सदस्याः तदा उच्चैः सहितवन्तः!

ते ज्ञातवन्तः यत् कश्मीरराज्यं भारतस्य एव न तु अन्यस्य कस्यापि इति!

-प्रदीपः