Amarakosha - अव्ययवर्गः

Published on 20 August 2019 10:03 AM





दीर्घकालः. (7) - चिराय (अव्य), चिररात्राय (अव्य), चिरस्य (अव्य), चिरम् (अव्य), चिरेण (अव्य), चिरात् (अव्य), चिरे (अव्य)

3.4.1.1 - चिराय चिररात्राय चिरस्याद्याश्चिरार्थकाः





पौनःपुन्यः. (5) - मुहुस् (अव्य), पुनःपुनर् (अव्य), शश्वत् (अव्य), अभीक्ष्णम् (अव्य), असकृत् (अव्य)

3.4.1.2 - मुहुः पुनः पुनः शश्वदभीक्ष्णमसकृत्समाः





तत्क्षणम्. (7) - स्राक् (अव्य), झटिति (अव्य), अञ्जसा (अव्य), आह्नाय (अव्य), द्राक् (अव्य), मङ्क्षु (अव्य), सपदि (अव्य)

3.4.2.1 - द्राग्झटित्यञ्जसाह्नाय द्राङ्मङ्क्षु सपदि द्रुते





अतिशयः. (7) - बलवत् (अव्य), सुष्ठु (अव्य), किमुत (अव्य), सु (अव्य), अति (अव्य), अतीव (अव्य), निर्भर (वि)

3.4.2.2 - बलवत्सुष्ठु किमुत स्वत्यतीव च निर्भरे





वर्जनम्. (6) - पृथक् (अव्य), विना (अव्य), अन्तरेण (अव्य), ऋते (अव्य), हिरुक् (अव्य), नाना (अव्य)

3.4.3.1 - पृथग्विनान्तरेणर्ते हिरुङ्नाना च वर्जने





कारणम्. (2) - यत् तत् (अव्य), यतः ततः (अव्य)

असाकल्यम्. (2) - चित् (अव्य), चन (अव्य)

3.4.3.2 - यत्तद्यतस्ततो हेतावसाकल्ये तु चिच्चन





कस्मिंश्चित्काले. (2) - कदाचित् (अव्य), जातु (अव्य)

सह. (5) - सार्धम् (अव्य), साकम् (अव्य), सत्रा (अव्य), सम (अव्य), सह (अव्य)

3.4.4.1 - कदाचिज्जातु सार्धं तु साकं सत्रा समं सह





आनुकूल्यम्. (1) - प्राध्वम् (अव्य)

व्यर्थकम्. (2) - वृथा (अव्य), मुधा (अव्य)

3.4.4.2 - आनुकूल्यार्थकं प्राध्वं व्यर्थके तु वृथा मुधा





विकल्पनम्. (6) - आहो (अव्य), उताहो (अव्य), किमुत (अव्य), किम् (अव्य), किमु (अव्य), उत (अव्य)

3.4.5.1 - आहो उताहो किमुत विकल्पे किं किमूत च





पादपूरणम्. (6) - तु (अव्य), हि (अव्य), च (अव्य), स्म (अव्य), ह (अव्य), वै (अव्य)

पूजनम्. (2) - सु (अव्य), अति (अव्य)

3.4.5.2 - तु हि च स्म ह वै पादपूरणे पूजने स्वति





दिवसः. (1) - दिवा (अव्य)

रात्रिः. (2) - दोषा (अव्य), नक्तम् (अव्य)

3.4.6.1 - दिवाह्नीत्यथ दोषा च नक्तं च रजनावपि





तिर्यक्. (2) - साचि (अव्य), तिरस् (अव्य)

3.4.6.2 - तिर्यगर्थे साचि तिरोऽप्यथ सम्बोधनार्थकाः





सम्बोधनार्थकः. (6) - प्याट् (अव्य), पाट् (अव्य), अङ्ग (अव्य), हे (अव्य), है (अव्य), भोस् (अव्य)

सामीप्यम्. (3) - समया (अव्य), निकषा (अव्य), हिरुक् (अव्य)

3.4.7.1 - स्युः प्याट्पाडङ्ग हे है भोः समया निकषा हिरुक्





अविचारितम्. (1) - सहसा (अव्य)

अग्रे. (3) - पुर (अव्य), पुरतस् (अव्य), अग्रतः (अव्य)

3.4.7.2 - अतर्किते तु सहसा स्यात्पुरः पुरतोऽग्रतः





देवहविर्दानम्. (5) - स्वाहा (अव्य), श्रौषट् (अव्य), वौषट् (अव्य), वषट् (अव्य), स्वधा (अव्य)

3.4.8.1 - स्वाहा हा देवहविर्दाने श्रौषट्वौषट्वषट्स्वधा





अल्पम्. (3) - किञ्चित् (अव्य), ईषत् (अव्य), मनाक् (अव्य)

जन्मान्तरम्. (2) - प्रेत्य (अव्य), अमुत्र (अव्य)

3.4.8.2 - किञ्चिदीषन्मनागल्पे प्रेत्यामुत्र भवान्तरे





साम्यम्. (6) - व (अव्य), वा (अव्य), यथा (अव्य), तथा (अव्य), इव (अव्य), एवम् (अव्य)

विस्मयः. (2) - अहो (अव्य), ही (अव्य)

3.4.9.1 - व वा यथा तथेवैवं साम्येऽहो ही च विस्मये





मौनम्. (2) - तूष्णीं (अव्य), तूष्णीकां (अव्य)

तत्क्षणम्. (2) - सद्यस् (अव्य), सपदि (अव्य)

3.4.9.2 - मौने तु तूष्णीं तूष्णीकां सद्यः सपदि तत्क्षणे





कल्याणम्. (2) - दिष्ट्या (अव्य), समुपजोषम् (अव्य)

मध्यम्. (2) - अन्तरे (अव्य), अन्तरा (अव्य)

3.4.10.1 - दिष्ट्या समुपजोषं चेत्यानन्देऽथान्तरेऽन्तरा





मध्यम्. (1) - अन्तरेण (अव्य)

बलात्कारः. (1) - प्रसह्य (अव्य)

3.4.10.2 - अन्तरेण च मध्ये स्युः प्रसह्य तु हठार्थकम्





उचितम्. (2) - साम्प्रतम् (अव्य), स्थाने (अव्य)

निरन्तरम्. (2) - अभीक्ष्णम् (अव्य), शश्वत् (अव्य)

3.4.11.1 - युक्ते द्वे सांप्रतं स्थानेऽभीक्ष्णं शश्वदनारते





निषेधः. (4) - नहि (अव्य), अ (अव्य), नो (अव्य), नापि (अव्य)

वारणम्. (3) - मास्म (अव्य), मा (अव्य), अलम् (अव्य)

3.4.11.2 - अभावे नह्य नो नापि मास्म मालं च वारणे





पक्षान्तरम्. (2) - चेत् (अव्य), यदि (अव्य)

तत्वम्. (2) - अद्धा (अव्य), अञ्जसा (अव्य)

3.4.12.1 - पक्षान्तरे चेद्यदि च तत्त्वे त्वद्धाञ्जसा द्वयम्





स्फुटम्. (2) - प्रादुस् (अव्य), आविस् (अव्य)

अनुमतिः. (3) - ओम् (अव्य), एवम् (अव्य), परमम् (अव्य)

3.4.12.2 - प्राकाश्ये प्रादुराविः स्यादोमेवं परमं मते





सर्वत्र. (4) - समन्ततस् (अव्य), परितस् (अव्य), सर्वतस् (अव्य), विष्वक् (अव्य)

3.4.13.1 - समन्ततस्तु परितः सर्वतो विष्वगित्यपि





अकामानुमतिः. (1) - काम (अव्य)

असूयापूर्वकस्वीकारः. (1) - अस्तु (अव्य)

3.4.13.2 - अकामानुमतौ काममसूयोपगमेऽस्तु च





विरोधोक्तिः. (1) - ननु (अव्य)

कामप्रवेदनम्. (1) - कच्चित् (अव्य)

3.4.14.1 - ननु च स्याद्विरोधोक्तौ कश्चित्कामप्रवेदने





निन्दितार्थः. (2) - निष्षम (अव्य), दुष्षम (अव्य)

यथायोग्यम्. (2) - यथास्वम् (अव्य), यथायथम् (अव्य)

3.4.14.2 - निष्षमं दुष्षमं गर्ह्ये यथास्वं तु यथायथम्





असत्यम्. (2) - मृषा (अव्य), मिथ्या (अव्य)

सत्यम्. (2) - यथार्थम् (अव्य), यथातथम् (अव्य)

3.4.15.1 - मृषा मिथ्या च वितथे यथार्थं तु यथातथम्





निश्चयार्थः. (5) - एवम् (अव्य), तु (अव्य), पुनर् (अव्य), वा (अव्य), एव (अव्य)

3.4.15.2 - स्युरेवं तु पुनर्वै वेत्यवधारणवाचकाः





प्राङ् देशः. (1) - प्राक् (अव्य)

अतीतकालः. (1) - प्राक् (अव्य)

निश्चितम्. (2) - नूनम् (अव्य), अवश्यम् (अव्य)

3.4.16.1 - प्रागतीतार्थकं नूनमवश्यं निश्चये द्वयम्





संवत्सरः. (1) - संवत् (अव्य)

समोक्तस्य नीच कालो देशो वा. (1) - अर्वाक् (अव्य)

निश्चयम्. (1) - आम् (अव्य)

आत्मना. (1) - स्वयम् (अव्य)

3.4.16.2 - संवद्वर्षेऽवरे त्वर्वागामेवं स्वयमात्मना





अल्पम्. (1) - नीचैस् (अव्य)

महत्. (1) - उच्चैस् (अव्य)

भूम्न्यर्थः. (1) - प्रायस् (अव्य)

अद्रुतम्. (1) - शनैस् (अव्य)

3.4.17.1 - अल्पे नीचैर्महत्युच्चैः प्रायो भूम्न्यद्रुते शनैः





नित्यम्. (1) - सना (अव्य)

बहिः. (1) - बहिस् (अव्य)

अतीतः. (1) - स्म (अव्य)

अदर्शने. (1) - अस्त (अव्य)

3.4.17.2 - सना नित्ये बहिर्बाह्ये स्मातीतेऽस्तमदर्शने





सत्वम्. (1) - अस्ति (अव्य)

रुषोक्तिः. (1) - उ (अव्य)

प्रश्नः. (1) - ऊम् (अव्य)

अनुनयः. (1) - अयि (अव्य)

3.4.18.1 - अस्ति सत्वे रुषोक्तावु ऊं प्रश्नेऽनुनये त्वयि





तर्कः. (1) - हुम् (अव्य)

प्रत्यूषः. (1) - उषा (अव्य)

नमस्कारार्थः. (1) - नमस् (अव्य)

3.4.18.2 - हुं तर्के स्यादुषा रात्रेरवसाने नमो नतौ





पुनरर्थः. (1) - अङ्ग (अव्य)

निन्दा. (1) - दुष्ठु (अव्य)

प्रशंसनम्. (1) - सुष्ठु (अव्य)

3.4.19.1 - पुनरर्थेऽङ्ग निन्दायां दुष्ठु सुष्ठु प्रशंसने





दिनान्तः. (1) - सायम् (अव्य)

प्रभातम्. (2) - प्रगे (अव्य), प्रातर् (अव्य)

समीपः. (1) - निकषा (अव्य)

3.4.19.2 - सायं साये प्रगे प्रातः प्रभाते निकषान्तिके





पूर्वे अब्दे. (1) - परुत् (अव्य)

पूर्वतरे अब्दे. (1) - परारि (अव्य)

अस्मिन् अब्दे. (1) - ऐषमम् (अव्य)

3.4.20.1 - परुत्परार्यैषमोऽब्दे पूर्वे पूर्वतरे यति





अस्मिन्नहनि. (1) - अद्य (अव्य)

3.4.20.2 - अद्यात्राह्न्यथ पूर्वेऽह्नीत्यादौ पूर्वोत्तरापरात्





पूर्वे अह्नि. (1) - पूर्वेद्युस् (अव्य)

उत्तरे अह्नि. (1) - उत्तरेद्युस् (अव्य)

अपरे अह्नि. (1) - अपरेद्युस् (अव्य)

अधरे अह्नि. (1) - अधरेद्युस् (अव्य)

अन्यस्मिन् अह्नि. (1) - अन्येद्युस् (अव्य)

अन्यतरस्मिन् अह्नि. (1) - अन्यतरेद्युस् (अव्य)

इतरस्मिन् अह्नि. (1) - इतरेद्युस् (अव्य)

3.4.21.1 - तथाधरान्यान्यतरेतरात्पूर्वेद्युरादयः





उभयस्मिन्नह्नि. (2) - उभयद्युस् (अव्य), उभयेद्युस् (अव्य)

परे अह्नि. (1) - परेद्यवि (अव्य)

3.4.21.2 - उभयद्युश्चोभयेद्युः परेत्वह्नि परेद्यवि





अतीते अह्नि. (1) - ह्यस् (अव्य)

अनागते अह्नि. (1) - श्वः (अव्य)

परे अह्नि. (1) - परश्वस् (अव्य)

3.4.22.1 - ह्यो गतेऽनागतेऽह्नि श्वः परश्वस्तु परेऽहनि





तदानीम्. (1) - तदा (अव्य)

एकस्मिन् काले. (2) - युगपत् (अव्य), एकदा (अव्य)

सर्वस्मिन् काले. (2) - सर्वदा (अव्य), सदा (अव्य)

3.4.22.2 - तदा तदानीं युगपदेकदा सर्वदा सदा





अस्मिन्काले. (5) - एतर्हि (अव्य), सम्प्रति (अव्य), इदानीम् (अव्य), अधुना (अव्य), साम्प्रतम् (अव्य)

3.4.23.1 - एतर्हि संप्रतीदानीमधुना साम्प्रतं तथा





पूर्वदिग्देशकालाः. (1) - प्राक् (अव्य)

उत्तरदिग्देशकालाः. (1) - उदक् (अव्य)

पश्चिमदिग्देशकालाः. (1) - प्रत्यक् (अव्य)

दक्षिणदिग्देशकालाः. (1) - अवाक् (अव्य)

3.4.23.2 - दिग्देशकाले पूर्वादौ प्रागुदक्प्रत्यगादयः