वंशः. (6) – सन्तति (स्त्री), गोत्र (नपुं), जनन (नपुं), कुल (नपुं), अभिजन (पुं), अन्वय (पुं)
2.7.1.1 – सन्ततिर्गोत्रजननकुलान्यभिजनान्वयौ

वंशः. (3) – वंश (पुं), अन्ववाय (पुं), सन्तान (पुं)
ब्राह्मणादिवर्णचतुष्टयवाचकः. (1) – वर्ण (पुं)
2.7.1.2 – वंशोऽन्ववायः सन्तानो वर्णाः स्युर्ब्राह्मणादयः

विप्रक्षत्रियविट्शूद्राणां सामान्यनाम. (1) – चातुर्वर्ण्य (नपुं)
2.7.2.1 – विप्रक्षत्रियविट्शूद्राश्चातुर्वर्ण्यमिति स्मृतम्

राजवंशोत्पन्नः. (2) – राजबीजिन् (पुं), राजवंश्य (पुं)
कुलोत्पन्नः. (2) – बीज्य (पुं), कुलसम्भव (पुं)
2.7.2.2 – राजबीजी राजवंश्यो बीज्यस्तु कुलसंभवः

कुलीनः. (6) – महाकुल (पुं), कुलीन (वि), आर्य (पुं), सभ्य (पुं), सज्जन (पुं), साधु (वि)
2.7.3.1 – महाकुलकुलीनार्यसभ्यसज्जनसाधवः

ब्रह्मचर्याश्रमी. (1) – ब्रह्मचारिन् (पुं)
गृहस्थाश्रमी. (1) – गृहिन् (पुं)
वानप्रस्थाश्रमी. (1) – वानप्रस्थ (पुं)
संन्यासाश्रमी. (1) – भिक्षु (पुं)
2.7.3.2 – ब्रह्मचारी गृही वानप्रस्थो भिक्षुश्चतुष्टये

ब्रह्मचर्यादिचतुष्टयस्य नाम. (1) – आश्रम (पुं-नपुं)
ब्राह्मणः. (4) – द्विजाति (पुं), अग्रजन्मन् (पुं), भूदेव (पुं), वाडव (पुं)
2.7.4.1 – आश्रमोऽस्त्री द्विजात्यग्रजन्मभूदेववाडवाः

ब्राह्मणः. (2) – विप्र (पुं), ब्राह्मण (पुं)
यागादिषट्कर्मयुक्तविप्रः. (1) – षट्कर्मन् (पुं)
2.7.4.2 – विप्रश्च ब्राह्मणोऽसौ षट्कर्मा यागादिभिर्वृतः

विद्वान्. (7) – विद्वस् (पुं), विपश्चित् (पुं), दोषज्ञ (पुं), सत् (पुं), सुधी (पुं), कोविद (पुं), बुध (पुं)
2.7.5.1 – विद्वान्विपश्चिद्दोषज्ञः सन्सुधीः कोविदो बुधः

विद्वान्. (7) – धीर (पुं), मनीषिन् (पुं), ज्ञ (पुं), प्राज्ञ (पुं), सङ्ख्यावत् (पुं), पण्डित (पुं), कवि (पुं)
2.7.5.2 – धीरो मनीषी ज्ञः प्राज्ञः संख्यावान्पण्डितः कविः

विद्वान्. (6) – धीमत् (पुं), सूरिन् (पुं), कृतिन् (पुं), कृष्टि (पुं), लब्धवर्ण (पुं), विचक्षण (पुं)
2.7.6.1 – धीमान्सूरिः कृती कृष्टिर्लब्धवर्णो विचक्षणः

विद्वान्. (2) – दूरदर्शिन् (पुं), दीर्घदर्शिन् (पुं)
सम्पूर्णशाखाध्यायिः. (2) – श्रोत्रिय (पुं), छान्दस (पुं)
2.7.6.2 – दूरदर्शी दीर्घदर्शी श्रोत्रियच्छान्दसौ समौ

मीमांसाशास्त्रवेत्ता. (2) – मीमांसक (वि), जैमिनीय (पुं)
वेदान्तशास्त्रज्ञः. (2) – वेदान्तिन् (पुं), ब्रह्मवादिन् (पुं)
2.7.6.3 – मीमांसको जैमिनीये वेदान्ती ब्रह्मवादिनि

सप्तपदार्थवादिनः. (2) – वैशेषिक (पुं), औलूक्य (पुं)
शून्यमतावलम्बी नास्तिकः. (2) – सौगत (पुं), शून्यवादिन् (पुं)
2.7.6.4 – वैशेषिके स्यादौलूक्यः सौगतः शून्यवादिनि

न्यायशास्त्रज्ञः. (2) – नैयायिक (पुं), अक्षपाद (पुं)
स्याद्वादिः. (2) – स्याद्वादिन् (पुं), आर्हक (पुं)
2.7.6.5 – नैयायिकस्त्वक्षपादः स्यात्स्याद्वादिक आर्हकः

देहात्मवादिनश्चार्वाकः. (2) – चार्वाक (पुं), लौकायतिक (पुं)
साङ्ख्यशास्त्रज्ञः. (2) – साङ्ख्य (पुं), कापिल (पुं)
2.7.6.6 – चार्वाकलौकायतिकौ सत्कार्ये सांख्यकापिलौ

अध्यापकः. (2) – उपाध्याय (पुं), अध्यापक (पुं)
संस्कारादिकर्तुर्गुरुः. (1) – गुरु (पुं)
2.7.7.1 – उपाध्यायोऽध्यापकोऽथ स्यान्निषेकादिकृद्गुरुः

मन्त्रव्याख्याकर्ता. (2) – मन्त्रव्याख्याकृत् (पुं), आचार्य (पुं)
यागे यजमानः. (1) – व्रतिन् (पुं)
2.7.7.2 – मन्त्रव्याख्याकृदाचार्य आदेष्टा त्वध्वरे व्रती

यागे यजमानः. (2) – यष्टृ (पुं), यजमान (पुं)
सोमयाजिः. (1) – दीक्षित (पुं)
2.7.8.1 – यष्टा च यजमानश्च स सोमवति दीक्षितः

यजनशीलः. (2) – इज्याशील (पुं), यायजूक (पुं)
विधिवद् होता. (1) – यज्वन् (पुं)
2.7.8.2 – इज्याशीलो यायजूको यज्वा तु विधिनेष्टवान्

बृहस्पतियागकर्ता. (1) – स्थपति (पुं)
सोमयाजिः. (2) – सोमपीथिन् (पुं), सोमप (पुं)
2.7.9.1 – स गीर्पतीष्ट्या स्थपतिः सोमपीथी तु सोमपाः

विश्वजिदादियज्ञकर्ता. (1) – सर्ववेदस् (पुं)
2.7.9.2 – सर्ववेदाः स येनेष्टो यागः सर्वस्वदक्षिणः

साङ्गवेदाध्येता. (1) – अनूचान (पुं)
2.7.10.1 – अनूचानः प्रवचने साङ्गेऽधीती गुरोस्तु यः

गुरुकुलवासान्निवृत्तः. (1) – समावृत्त (पुं)
अवभृतस्नातकः. (1) – सुत्वन् (पुं)
2.7.10.2 – लब्धानुज्ञः समावृत्तः सुत्वा त्वभिषवे कृते

शिष्यः. (3) – छात्र (पुं), अन्तेवासिन् (पुं), शिष्य (पुं)
प्रथमारब्धवेदाः. (2) – शैक्ष (पुं), प्राथमकल्पिक (पुं)
2.7.11.1 – छात्रान्तेवासिनौ शिष्ये शैक्षाः प्राथमकल्पिकाः

समशाखाध्येता. (1) – सब्रह्मचारिन् (पुं)
2.7.11.2 – एकब्रह्मव्रताचारा मिथः सब्रह्मचारिणः

सहाध्यायी. (2) – सतीर्थ्य (पुं), एकगुरु (पुं)
अग्न्युपासकः. (1) – अग्निचित् (पुं)
2.7.12.1 – सतीर्थ्यास्त्वेकगुरवश्चितवानग्निमग्निचित्

परम्परोपदेशः. (2) – ऐतिह्य (नपुं), इतिह (अव्य)
2.7.12.2 – पारम्पर्योपदेशे स्यादैतिह्यमितिहाव्ययम्

आद्यज्ञानम्. (1) – उपज्ञा (स्त्री)
ज्ञात्वा प्रथमारम्भः. (1) – उपक्रम (पुं)
2.7.13.1 – उपज्ञा ज्ञानमाद्यं स्याज्ज्ञात्वारम्भ उपक्रमः

यज्ञः. (7) – यज्ञ (पुं), सव (पुं), अध्वर (पुं), याग (पुं), सप्ततन्तु (पुं), मख (पुं), क्रतु (पुं)
2.7.13.2 – यज्ञः सवोऽध्वरो यागः सप्ततन्तुर्मखः क्रतुः

ब्रह्मयज्ञः. (1) – पाठ (पुं)
देवयज्ञः. (1) – होम (पुं)
मनुष्ययज्ञः. (1) – अतिथीनां सपर्या (स्त्री)
पितृयज्ञः. (1) – तर्पण (नपुं)
भूतयज्ञः. (1) – बलि (पुं)
2.7.14.1 – पाठो होमश्चातिथीनां सपर्या तर्पणं बलिः

पाठादयः. (1) – पञ्चमहायज्ञ (पुं)
2.7.14.2 – एते पञ्चमहायज्ञा ब्रह्मयज्ञादिनामकाः

सभा. (6) – समज्या (स्त्री), परिषद् (स्त्री), गोष्ठी (स्त्री), सभा (स्त्री), समिति (स्त्री), संसद् (स्त्री)
2.7.15.1 – समज्या परिषद्गोष्ठी सभासमितिसंसदः

सभा. (3) – आस्थानी (स्त्री), आस्थान (नपुं), सदस् (स्त्री-नपुं)
2.7.15.2 – आस्थानी क्लीबमास्थानं स्त्रीनपुंसकयोः सदः

हविर्गेहपूर्वभागे निर्मितप्रकोष्टः. (1) – प्राग्वंश (पुं)
विधिदर्शिनः. (1) – सदस्य (पुं)
2.7.16.1 – प्राग्वंशः प्राग्हविर्गेहात्सदस्या विधिदर्शिनः

सामाजिकाः. (4) – सभासद् (पुं), सभास्तार (पुं), सभ्य (पुं), सामाजिक (पुं)
2.7.16.2 – सभासदः सभास्ताराः सभ्याः सामाजिकाश्च ते

यजुर्वेदकर्मकर्ता. (1) – अध्वर्यु (पुं)
सामवेदकर्मकर्ता. (1) – उद्गातृ (पुं)
ऋग्वेदकर्मकर्ता. (1) – होतृ (पुं)
2.7.17.1 – अध्वर्यूद्गातृहोतारो यजुःसामर्ग्विदः क्रमात्

ऋत्विक्. (2) – ऋत्विज् (पुं), याजक (पुं)
2.7.17.2 – आग्नीध्राद्या धनैर्वार्या ऋत्विजो याजकाश्च ते

यज्ञवेदिः. (1) – वेदि (पुं)
यागार्थं संस्कृतभूमिः. (2) – स्थण्डिल (नपुं), चत्वर (नपुं)
2.7.18.1 – वेदिः परिष्कृता भुमिः समे स्थण्डिलचत्वरे

यूपकटकः. (2) – चषाल (पुं), यूपकटक (पुं)
यज्ञशालापरितनिबिडवेष्टनम्. (1) – कुम्बा (स्त्री)
2.7.18.2 – चषालो यूपकटकः कुम्बा सुगहना वृतिः

यूपाग्रम्. (2) – यूपाग्र (नपुं), तर्मन् (नपुं)
अरणिः. (1) – अरणि (स्त्री-पुं)
2.7.19.1 – यूपाग्रं तर्म निर्मन्थ्यदारुणि त्वरणिर्द्वयोः

यागवेदिकायाम् दक्षिणभागे स्थिताग्निः. (1) – दक्षिणाग्नि (पुं)
गार्हपत्याग्निः. (1) – गार्हपत्य (पुं)
आहवनीयाग्निः. (1) – आहवनीय (पुं)
2.7.19.2 – दक्षिणाग्निर्गार्हपत्याहवनीयौ त्रयोऽग्नयः

दक्षिणगार्हपत्याहवनीयाग्नयः. (1) – त्रेता (स्त्री)
संस्कृताग्निः. (1) – प्रणीत (पुं)
2.7.20.1 – अग्नित्रयमिदं त्रेता प्रणीतः संस्कृतोऽनलः

अग्निनाम. (3) – समूह्य (पुं), परिचाय्य (पुं), उपचाय्य (पुं)
2.7.20.2 – समूह्यः परिचाय्योपचाय्यावग्नौ प्रयोगिणः

2.7.21.1 – यो गार्हपत्यादानीय दक्षिणाग्निः प्रणीयते

दक्षिणाग्नित्वेन संस्कृत गार्हपत्याग्निः. (1) – आनाय्य (पुं)
अग्नेः प्रिया. (3) – आग्नायी (स्त्री), स्वाहा (स्त्री), हुतभुक्प्रिया (स्त्री)
2.7.21.2 – तस्मिन्नानाय्योऽथाग्नायी स्वाहा च हुतभुक्प्रिया

अग्निसमिन्धने प्रयुक्ता ऋक्. (2) – सामिधेनी (स्त्री), धाय्या (स्त्री)
2.7.22.1 – ऋक्सामिधेनी धाय्या च या स्यादग्निसमिन्धने

गायत्रीच्छन्दः. (1) – गायत्री (स्त्री)
हव्यपाकः. (1) – चरु (पुं)
2.7.22.2 – गायत्रीप्रमुखं छन्दो हव्यपाके चरुः पुमान्

पक्वक्षीरे दधियोजना. (1) – आमिक्षा (स्त्री)
2.7.23.1 – आमिक्षा सा शृतोष्णे या क्षीरे स्याद्दधियोगतः

अग्निसंरक्षणाय रचितमृगत्वचव्यजनम्. (1) – धवित्र (नपुं)
2.7.23.2 – धवित्रं व्यजनं तद्यद्रचितं मृगचर्मणा

दधिमिशृतघृतम्. (1) – पृषदाज्य (नपुं)
क्षीरान्नम्. (2) – परमान्न (नपुं), पायस (पुं-नपुं)
2.7.24.1 – पृषदाज्यं सदध्याज्ये परमान्नं तु पायसम्

देवान्नम्. (1) – हव्य (नपुं)
पित्रन्नम्. (1) – कव्य (नपुं)
स्रुवादियज्ञपात्राणि. (1) – पात्र (नपुं)
2.7.24.2 – हव्यकव्ये दैवपित्र्ये अन्ने पात्रं स्रुवादिकम्

यज्ञपात्रम्. (5) – ध्रुवा (स्त्री), उपभृत् (स्त्री), जहू (स्त्री), स्रुव (पुं), स्रुच् (स्त्री)
2.7.25.1 – ध्रुवोपभृज्जुहूर्ना तु स्रुवो भेदाः स्रुचः स्त्रियः

क्रतावभिमन्त्रितपशुः. (1) – उपाकृत (पुं)
2.7.25.2 – उपाकृतः पशुरसौ योऽभिमन्त्र्य क्रतौ हतः

यज्ञार्थं पशुहननम्. (3) – परम्पराक (नपुं), शमन (पुं), प्रोक्षण (नपुं)
2.7.26.1 – परम्पराकं शमनं प्रोक्षणं च वधार्थकम्

यज्ञहतपशुः. (3) – प्रमीत (वि), उपसम्पन्न (वि), प्रोक्षित (वि)
2.7.26.2 – वाच्यलिङ्गाः प्रमीतोपसम्पन्नप्रोक्षिता हते

हविः. (2) – सांनाय्य (नपुं), हविस् (नपुं)
अग्नावर्पितम्. (2) – हुत (वि), वषट्कृत (वि)
2.7.27.1 – सान्नाय्यं हविरग्नौ तु हुतं त्रिषु वषट्कृतम्

अवभृतस्नानम्. (1) – अवभृथ (पुं)
क्रतुद्रव्यादिः. (1) – यज्ञिय (वि)
2.7.27.2 – दीक्षान्तोऽवभृथो यज्ञे तत्कर्मार्हं तु यज्ञियम्

यज्ञकर्मः. (1) – इष्ट (नपुं)
पूर्तकर्मः. (1) – पूर्त (नपुं)
2.7.28.1 – त्रिष्वथ क्रतुकर्मेष्टं पूर्तं खातादि कर्म यत्

यज्ञशेषः. (1) – अमृत (नपुं)
भोजनशेषः. (1) – विघस (पुं)
2.7.28.2 – अमृतं विघसो यज्ञशेषभोजनशेषयोः

दानम्. (5) – त्याग (पुं), विहापित (नपुं), दान (नपुं), उत्सर्जन (नपुं), विसर्जन (नपुं)
2.7.29.1 – त्यागो विहापितं दानमुत्सर्जनविसर्जने

दानम्. (4) – विश्राणन (नपुं), वितरण (नपुं), स्पर्शन (नपुं), प्रतिपादन (नपुं)
2.7.29.2 – विश्राणनं वितरणं स्पर्शनं प्रतिपादनम्

दानम्. (4) – प्रादेशन (नपुं), निर्वपण (नपुं), अपवर्जन (नपुं), अंहति (स्त्री)
2.7.30.1 – प्रादेशनं निर्वपणमपवर्जनमंहतिः

मृताहे दानम्. (1) – और्ध्वदेहिक (वि)
2.7.30.2 – मृतार्थं तदहे दानं त्रिषु स्यादौर्ध्वदेहिकम्

पितॄनुद्धिश्यक्रियमाणः दानम्. (2) – पितृदान (नपुं), निवाप (पुं)
श्राद्धकर्मः. (1) – श्राद्ध (नपुं)
2.7.31.1 – पितृदानं निवापः स्याच्छ्राद्धं तत्कर्म शास्त्रतः

अमावास्याश्राद्धम्. (1) – अन्वाहार्य (नपुं)
अह्नो़ष्टमभागः. (1) – कुतप (पुं-नपुं)
2.7.31.2 – अन्वाहार्यं मासिकेंऽशोऽष्टमोऽह्नः कुतपोऽस्त्रियाम्

धर्माद्यन्वेषणम्. (4) – पर्येषणा (स्त्री), परीष्टि (स्त्री), अन्वेषणा (स्त्री), गवेषणा (स्त्री)
2.7.32.1 – पर्येषणा परीष्टिश्चान्वेषणा च गवेषणा

गुर्वाद्यारादनम्. (2) – सनि (स्त्री), अध्येषणा (स्त्री)
याचनम्. (4) – याञ्चा (स्त्री), अभिशस्ति (स्त्री), याचना (स्त्री), अर्थना (स्त्री)
2.7.32.2 – सनिस्त्वध्येषणा याच्ञाभिशस्तिर्याचनार्थना

अर्घ्यार्थजलम्. (1) – अर्घ्य (वि)
पाद्यजलम्. (1) – पाद्य (वि)
2.7.33.1 – षट्तु त्रिष्वर्घ्यमर्घार्थे पाद्यं पादाय वारिणि

आतिथ्यर्थः. (1) – आतिथ्य (वि)
2.7.33.2 – क्रमादातिथ्यातिथेये अतिथ्यर्थेऽत्र साधुनि

अतिथिः. (3) – आवेशिक (वि), आगन्तु (वि), अतिथि (पुं)
2.7.34.1 – स्युरावेशिक आगन्तुरतिथिर्ना गृहागते

अभ्यागतः. (2) – प्राघूर्णिक (पुं), प्राघूणक (पुं)
उत्थानपूर्वकसत्कारः. (2) – अभ्युत्थान (नपुं), गौरव (नपुं)
2.7.34.2 – प्राघूर्णिकः प्राघूणकश्चाभ्युत्थानं तु गौरवम्

पूजा. (6) – पूजा (स्त्री), नमस्या (स्त्री), अपचिति (स्त्री), सपर्या (स्त्री), अर्चा (स्त्री), अर्हणा (स्त्री)
2.7.34.3 – पूजा नमस्यापचितिः सपर्यार्चार्हणाः समाः

उपासनम्. (4) – वरिवस्या (स्त्री), शुश्रूषा (स्त्री), परिचर्या (स्त्री), उपासना (स्त्री-नपुं)
2.7.35.1 – वरिवस्या तु शुश्रूषा परिचर्याप्युपासना

अटनम्. (3) – व्रज्या (स्त्री), अटाट्या (स्त्री), पर्यटन (नपुं)
योगमार्गे स्थितः. (1) – चर्या (स्त्री)
2.7.35.2 – व्रज्याटाट्या पर्यटनं चर्या त्वीर्यापथे स्थितिः

आचमनम्. (2) – उपस्पर्श (पुं), आचमन (नपुं)
मौनम्. (2) – मौन (नपुं), अभाषण (नपुं)
2.7.36.1 – उपस्पर्शस्त्वाचमनमथ मौनमभाषणम्

वाल्मीकिः. (3) – प्राचेतस् (पुं), आदिकवि (पुं), मैत्रावरुणि (पुं)
2.7.36.2 – प्राचेतसश्चादिकविः स्यान्मैत्रावरुणिश्च सः

वाल्मीकिः. (1) – वाल्मीकि (पुं)
विश्वामित्रः. (3) – गाधेय (पुं), विश्वामित्र (पुं), कौशिक (पुं)
2.7.36.3 – वाल्मीकिश्चाथ गाधेयो विश्वामित्रश्च कौशिकः

व्यासः. (4) – व्यास (पुं), द्वैपायन (पुं), पाराशर्य (पुं), सत्यवतीसुत (पुं)
2.7.36.4 – व्यासो द्वैपायनः पाराशर्यः सत्यवतीसुतः

क्रमः. (4) – आनुपूर्वी (स्त्री), आवृत्त (वि), परिपाटी (स्त्री), अनुक्रम (पुं)
2.7.36.5 – आनुपूर्वी स्त्रियां वावृत्परिपाटी अनुक्रमः

क्रमः. (1) – पर्याय (पुं)
क्रमोल्लङ्घनम्. (3) – अतिपात (पुं), पर्यय (पुं), उपात्यय (पुं)
2.7.37.1 – पर्यायश्चातिपातस्तु स्यात्पर्यय उपात्ययः

व्रतम्. (2) – नियम (पुं), व्रत (पुं-नपुं)
उपवासादिव्रतम्. (1) – पुण्यक (नपुं)
2.7.37.2 – नियमो व्रतमस्त्री तच्चोपवासादि पुण्यकम्

उपवासः. (2) – औपवस्त (नपुं), उपवास (पुं)
प्रकृतिपुरुषभेदज्ञानम्. (2) – विवेक (पुं), पृथगात्मता (स्त्री)
2.7.38.1 – औपवस्तं तूपवासो विवेकः पृथगात्मता

ब्रह्मवर्चसम्. (2) – ब्रह्मवर्चस (नपुं), वृत्ताध्ययनर्द्धि (स्त्री)
2.7.38.2 – स्याद्ब्रह्मवर्चसं वृत्ताध्ययनर्द्धिरथाञ्जलिः

वेदपाठकाले कृताञ्जलिः. (1) – ब्रह्माञ्जलि (पुं)
मुखनिर्गतबिन्धुः. (1) – ब्रह्मबिन्दु (पुं)
2.7.39.1 – पाठे ब्रह्माञ्जलिः पाठे विप्रुषो ब्रह्मबिन्दवः

ध्यानयोगासनम्. (1) – ब्रह्मासन (नपुं)
विधानशास्त्रम्. (3) – कल्प (पुं), विधि (पुं), क्रम (पुं)
2.7.39.2 – ध्यानयोगासने ब्रह्मासनं कल्पे विधिक्रमौ

आद्यविधिः. (1) – मुख्य (पुं)
गौणविधिः. (1) – अनुकल्प (पुं)
2.7.40.1 – मुख्यः स्यात्प्रथमः कल्पोऽनुकल्पस्तु ततोऽधमः

वेदपाठारम्भविधिः. (1) – उपाकरण (नपुं)
2.7.40.2 – संस्कारपूर्वं ग्रहणं स्यादुपाकरणं श्रुतेः

अभिवादनम्. (2) – पादग्रहण (नपुं), अभिवादन (नपुं)
2.7.41.1 – समे तु पादग्रहणमभिवादनमित्युभे

संन्यासी. (5) – भिक्षु (पुं), परिव्राज् (पुं), कर्मन्दिन् (पुं), पाराशरिन् (पुं), मस्करिन् (पुं)
2.7.41.2 – भिक्षुः परिव्राट्कर्मन्दी पाराशर्यपि मस्करी

तपस्वी. (3) – तपस्विन् (पुं), तापस (पुं), पारिकाङ्क्षिन् (पुं)
मौनव्रतिः. (2) – वाचंयम (पुं), मुनि (पुं)
2.7.42.1 – तपस्वी तापसः पारिकाङ्क्षी वाचंयमो मुनिः

तपःक्लेशसहः. (2) – तपःक्लेशसह (वि), दान्त (पुं)
ब्रह्मचारिः. (2) – वर्णिन् (पुं), ब्रह्मचारिन् (पुं)
2.7.42.2 – तपःक्लेशसहो दान्तो वर्णिनो ब्रह्मचारिणः

ऋषिः. (2) – ऋषि (पुं), सत्यवाक् (पुं)
समाप्तवेदाध्ययनाश्रमान्तरागतः. (2) – स्नातक (पुं), आप्लुतव्रती (पुं)
2.7.43.1 – ऋषयः सत्यवचसः स्नातकस्त्वाप्लुतो व्रती

निर्जितेन्द्रिययतिः. (2) – यतिन् (पुं), यति (पुं)
2.7.43.2 – ये निर्जितेन्द्रियग्रामा यतिनो यतयश्च ते

भूमिशायीव्रतिः. (1) – स्थण्डिलशायिन् (पुं)
2.7.44.1 – यः स्थण्डिले व्रतवशाच्छेते स्थण्डिलशाय्यसौ

भूमिशायीव्रतिः. (1) – स्थाण्डिल (पुं)
निवृत्तरजस्तमोगुणाः. (2) – विरजस्तमस् (पुं), द्वयातिग (पुं)
2.7.44.2 – स्थाण्डिलश्चाथ विरजस्तमसः स्युर्द्वयातिगाः

पवित्रः. (3) – पवित्र (पुं), प्रयत (पुं), पूत (पुं)
दुःशास्त्रवर्तिः. (2) – पाषण्ड (पुं), सर्वलिङ्गिन् (पुं)
2.7.45.1 – पवित्रः प्रयतः पूतः पाषण्डाः सर्वलिङ्गिनः

पलाशदण्डः. (1) – आषाढ (पुं)
वैष्णवदण्डः. (2) – राम्भ (पुं), वैणव (पुं)
2.7.45.2 – पालाशो दण्ड आषाढो व्रते राम्भस्तु वैणवः

कमण्डलुः. (2) – कमण्डलु (पुं-नपुं), कुण्डी (स्त्री)
व्रतीनामासनम्. (1) – वृषी (स्त्री)
2.7.46.1 – अस्त्री कमण्डलुः कुण्डी व्रतिनामासनं वृषी

मृगचर्मः. (3) – अजिन (नपुं), चर्मन् (नपुं), कृत्ति (स्त्री)
भिक्षाद्रव्यम्. (1) – भैक्ष (नपुं)
2.7.46.2 – अजिनं चर्म कृत्तिः स्त्री भैक्षं भिक्षाकदम्बकम्

वेदाध्ययनम्. (2) – स्वाध्याय (पुं), जप (पुं)
सोमलताकण्डनम्. (3) – सुत्या (स्त्री), अभिषव (पुं), सवन (नपुं)
2.7.47.1 – स्वाध्यायः स्याज्जपः सुत्याभिषवः सवनं च सा

अघमर्षणमन्त्रः. (1) – अघमर्षण (वि)
2.7.47.2 – सर्वैनसामपध्वंसि जप्यं त्रिष्वघमर्षणम्

दर्शयागः. (1) – दर्श (पुं)
पौर्णमासयागः. (1) – पौर्णमास (पुं)
2.7.48.1 – दर्शश्च पौर्णमासश्च यागौ पक्षान्तयोः पृथक्

नैत्यिककर्मः. (1) – यम (पुं)
2.7.48.2 – शरीरसाधनापेक्षं नित्यं यत्कर्म तद्यमः

नियमकर्मः. (1) – नियम (पुं)
2.7.49.1 – नियमस्तु स तत्कर्म नित्यमागन्तुसाधनम्

मुण्डनम्. (4) – क्षौर (नपुं), भद्राकरण (नपुं), मुण्डन (नपुं), वपन (वि)
2.7.49.2 – क्षौरम्तु भद्राकरणं मुण्डनं वपनं त्रिषु

यज्ञोपवीतम्. (2) – उपवीत (नपुं), यज्ञसूत्र (नपुं)
2.7.49.3 – उपवीतं ब्रह्मसूत्रं प्रोद्धृते दक्षिणे करे

विपरीतधृतयज्ञोपवीतम्. (1) – प्राचीनावीत (नपुं)
कण्डलम्बितयज्ञोपवीतम्. (1) – निवीत (नपुं)
2.7.50.1 – प्राचीनावीतमन्यस्मिन्निवीतं कण्ठलम्बितम्

देवतीर्थम्. (1) – दैव (नपुं)
कायतीर्थम्. (1) – काय (नपुं)
2.7.50.2 – अङ्गुल्यग्रे तीर्थं दैवं स्वल्पाङ्गुल्योर्मूले कायम्

पितृतीर्थम्. (1) – पित्र्य (नपुं)
ब्राह्मतीर्थम्. (1) – ब्राह्म (नपुं)
2.7.51.1 – मध्येऽङ्गुष्ठाङ्गुल्योः पित्र्यं मूले त्वङ्गुष्ठस्य ब्राह्मम्

ब्रह्मभावः. (3) – ब्रह्मभूय (नपुं), ब्रह्मत्व (नपुं), ब्रह्मसायुज्य (नपुं)
2.7.51.2 – स्याद्ब्रह्मभूयं ब्रह्मत्वं ब्रह्मसायुज्यमित्यपि

देवसायुज्यम्. (1) – देवभूय (नपुं)
प्रायश्चित्तकर्मम्. (1) – कृच्छ्र (नपुं)
2.7.52.1 – देवभूयादिकं तद्वत्कृच्छ्रं सान्तपनादिकम्

प्रायोपवेशः. (1) – प्राय (पुं)
उपासनाग्निनष्टः. (1) – वीरहन् (पुं)
2.7.52.2 – संन्यासवत्यनशने पुमान्प्रायोऽथ वीरहा

उपासनाग्निनष्टः. (1) – नष्टाग्नि (पुं)
दम्भेनकृतमौनादिः. (1) – कुहना (स्त्री)
2.7.53.1 – नष्टाग्निः कुहना लोभान्मिथ्येर्यापथकल्पना

संस्कारहीनः. (2) – व्रात्य (पुं), संस्कारहीन (पुं)
वेदाध्ययनरहितः. (2) – अस्वाध्याय (पुं), निराकृति (पुं)
2.7.53.2 – व्रात्यः संस्कारहीनः स्यादस्वाध्यायो निराकृतिः

कपटजटाधारिः. (2) – धर्मध्वजिन् (पुं), लिङ्गवृत्ति (पुं)
खण्डितब्रह्मचर्यः. (2) – अवकीर्णिन् (पुं), क्षतव्रत (पुं)
2.7.54.1 – धर्मध्वजी लिङ्गवृत्तिरवकीर्णी क्षतव्रतः

2.7.54.2 – सुप्ते यस्मिन्नस्तमेति सुप्ते यस्मिन्नुदेति च

सूर्यास्तेसुप्तः. (1) – अभिनिर्मुक्त (पुं)
सूर्योदयेसुप्तः. (1) – अभ्युदित (पुं)
2.7.55.1 – अंशुमानभिनिर्मुक्ताभ्युदितौ च यथाक्रमम्

ज्येष्ठे़नूढे कृतदारपरिग्रहः. (1) – परिवेतृ (पुं)
2.7.55.2 – परिवेत्तानुजोऽनूढे ज्येष्ठे दारपरिग्रहात्

परिवेत्तुर्ज्येष्ठभ्राता. (1) – परिवित्ति (पुं)
विवाहः. (2) – विवाह (पुं), उपयम (पुं)
2.7.56.1 – परिवित्तिस्तु तज्ज्यायान्विवाहोपयमौ समौ

विवाहः. (4) – परिणय (पुं), उद्वाह (पुं), उपयाम (पुं), पाणिपीडन (नपुं)
2.7.56.2 – तथा परिणयोद्वाहोपयामाः पाणिपीडनम्

मैथुनम्. (5) – व्यवाय (पुं), ग्राम्यधर्म (पुं), मैथुन (नपुं), निधुवन (नपुं), रत (नपुं)
2.7.57.1 – व्यवायो ग्राम्यधर्मो मैथुनं निधुवनं रतम्

धर्मकामार्थत्रिवर्गः. (1) – त्रिवर्ग (पुं)
धर्मार्थकाममोक्षचतुर्वर्गः. (1) – चतुर्वर्ग (पुं)
2.7.57.2 – त्रिवर्गो धर्मकामार्थैश्चतुर्वर्गः समोक्षकैः

सबलचतुर्वर्गः. (1) – चतुर्भद्र (नपुं)
वरपक्षीयः. (1) – जन्य (पुं)
2.7.58.1 – सबलैस्तैश्चतुर्भद्रं जन्याः स्निग्धा वरस्य ये