निषादस्वरः. (1) – निषाद (पुं)
ऋषभस्वरः. (1) – ऋषभ (पुं)
गान्धारस्वरः. (1) – गान्धार (पुं)
षड्जस्वरः. (1) – षड्ज (पुं)
मध्यमस्वरः. (1) – मध्यम (पुं)
धैवतस्वरः. (1) – धैवत (पुं)
1.7.1.1 – निषादर्षभगान्धारषड्जमध्यमधैवताः

पञ्चमस्वरः. (1) – पञ्चम (पुं)
1.7.1.2 – पञ्चमश्चेत्यमी सप्त तन्त्रीकण्ठोत्थिताः स्वराः

सूक्ष्मध्वनिः. (1) – काकली (स्त्री)
1.7.2.1 – काकली तु कले सूक्ष्मे ध्वनौ तु मधुरास्फुटे

अव्यक्तमधुरध्वनिः. (1) – कल (पुं)
गम्भीरध्वनिः. (1) – मन्द्र (पुं)
अत्युच्चध्वनिः. (1) – तार (पुं)
1.7.2.2 – कलो मन्द्रस्तु गम्भीरे तारोऽत्युच्चैस्त्रयस्त्रिषु

1.7.2.3 – नृणामुरसि मध्यस्थो द्वाविंशतिविधो ध्वनिः

1.7.2.4 – स मन्द्रः कण्ठमध्यस्थस्तारः शिरसि गीयते

गीतवाद्यलयसाम्यध्वनिः. (1) – समन्वितलय (पुं)
वीणा. (2) – वीणा (स्त्री), वल्लकी (स्त्री)
1.7.3.1 – समन्वितलयस्त्वेकतालो वीणा तु वल्लकी

वीणा. (1) – विपञ्ची (स्त्री)
सप्ततन्त्रियुता वीणा-सितारः. (1) – परिवादिनी (स्त्री)
1.7.3.2 – विपञ्ची सा तु तन्त्रीभिः सप्तभिः परिवादिनी

वीणादिवाद्यम्. (1) – तत (नपुं)
मुरजादिवाद्यम्. (1) – आनद्ध (नपुं)
1.7.4.1 – ततं वीणादिकं वाद्यमानद्धं मुरजादिकम्

वंशादिवाद्यम्. (1) – सुषिर (नपुं)
कांस्यतालादिवाद्यम्. (1) – घन (नपुं)
1.7.4.2 – वंशादिकं तु सुषिरं कांस्यतालादिकं घनम्

चतुर्वाद्याः. (3) – वाद्य (नपुं), वादित्र (नपुं), आतोद्य (नपुं)
1.7.5.1 – चतुर्विधमिदं वाद्यं वादित्रातोद्यनामकम्

मृदङ्गः https://pharmacieinde.com/cialis-oral-jelly/. (2) – मृदङ्ग (पुं), मुरज (पुं)
1.7.5.2 – मृदङ्गा मुरजा भेदास्त्वङ्क्यालिङ्ग्योर्ध्वकास्त्रयः

यशःपटहः. (2) – यशःपटह (पुं), ढक्का (स्त्री)
भेरी. (2) – भेरी (स्त्री), दुन्दुभि (पुं)
1.7.6.1 – स्याद्यशः पटहो ढक्का भेरी स्त्री दुन्दुभिः पुमान्

पटहः. (2) – आनक (पुं), पटह (पुं-नपुं)
वीणादिवादनम्. (1) – कोण (पुं)
1.7.6.2 – आनकः पटहोऽस्त्री स्यात्कोणो वीणादि वादनम्

वीणादण्डः. (2) – वीणादण्ड (पुं), प्रवाल (पुं)
वीणादण्डाधःस्थितशब्दगाम्भीर्यार्थचर्मावनद्धदारुभाण्डः. (2) – ककुभ (पुं), प्रसेवक (पुं)
1.7.7.1 – वीणादण्डः प्रवालः स्यात्ककुभस्तु प्रसेवकः

तन्त्रीहीन वीणा. (1) – कोलम्बक (पुं)
यत्र तन्त्र्यो निबध्यन्ते तस्योर्ध्वविभागः. (1) – उपनाह (पुं)
1.7.7.2 – कोलम्बकस्तु कायोऽस्या उपनाहो निबन्धनम्

वाद्यविशेषः. (4) – डमरु (पुं), मड्डु (पुं), डिण्डिम (पुं), झर्झर (पुं)
1.7.8.1 – वाद्यप्रभेदा डमरुमड्डुडिण्डिमझर्झराः

वाद्यविशेषः. (2) – मर्दल (पुं), पणव (पुं)
नर्तकी. (2) – नर्तकी (स्त्री), लासिका (स्त्री)
1.7.8.2 – मर्दलः पणवोऽन्ये च नर्तकीलासिके समे

विलम्बितनृत्यगीतवाद्यम्. (1) – तत्त्व (नपुं)
द्रुतनृत्यगीतवाद्यम्. (1) – ओघ (पुं)
मध्यसमयनृत्यगीतवाद्यम्. (1) – घन (नपुं)
1.7.9.1 – विलम्बितं द्रुतं मध्यं तत्त्वमोघो घनं क्रमात्

तालः. (2) – ताल (पुं), कालक्रियामान (नपुं)
गानतन्त्रीलयः. (1) – लय (पुं)
1.7.9.2 – तालः कालक्रियामानं लयः साम्यमथास्त्रियाम्

नृत्यम्. (6) – ताण्डव (पुं-नपुं), नटन (नपुं), नाट्य (नपुं), लास्य (नपुं), नृत्य (नपुं), नर्तन (नपुं)
1.7.10.1 – ताण्डवं नटनं नाट्यं लास्यं नृत्यं च नर्तने

नृत्यगीतवाद्यानाम् मेलनम्. (2) – तौर्यत्रिक (नपुं), नाट्य (नपुं)
1.7.10.2 – तौर्यत्रिकं नृत्यगीतवाद्यं नाट्यमिदं त्रयम्

स्त्रीवेषधारी पुरुषः. (3) – भ्रकुंस (पुं), भ्रुकुंस (पुं), भ्रूकुंस (पुं)
1.7.11.1 – भ्रकुंसश्च भ्रुकुंसश्च भ्रूकुंसश्चेति नर्तकः

अज्जुका. (2) – गणिका (स्त्री), अज्जुका (स्त्री)
1.7.11.2 – स्त्रीवेषधारी पुरुषो नाट्योक्तौ गणिकाज्जुका

भगिनीपतिः. (1) – आवुत्त (पुं)
विद्वान्. (1) – भाव (पुं)
जनकः. (1) – आवुक (पुं)
1.7.12.1 – भगिनीपतिरावुत्तो भावो विद्वानथावुकः

युवराजः. (2) – कुमार (पुं), भर्तृदारक (पुं)
1.7.12.2 – जनको युवराजस्तु कुमारो भर्तृदारकः

नाट्योक्तराजा. (2) – भट्टारक (पुं), देव (पुं)
राजपुत्री. (1) – भर्तृदारिका (स्त्री)
1.7.13.1 – राजा भट्टारको देवस्तत्सुता भर्तृदारिका

बद्धपट्टा राज्ञी. (1) – देवी (स्त्री)
राज्ञी. (1) – भट्टिनी (स्त्री)
1.7.13.2 – देवी कृताभिषेकायामितरासु तु भट्टिनी

अवध्यब्राह्मणादेर्दोषोक्तिः. (1) – अब्रह्मण्य (नपुं)
राज्ञः श्यालः. (1) – राष्ट्रिय (पुं)
1.7.14.1 – अब्रह्मण्यमवध्योक्तौ राजश्यालस्तु राष्ट्रियः

माता. (2) – अम्बा (स्त्री), मातृ (स्त्री)
राज्ञः बाला. (1) – वासू (स्त्री)
मान्यः. (2) – आर्य (पुं), मारिष (पुं)
1.7.14.2 – अम्बा माताथ बाला स्याद्वासूरार्यस्तु मारिषः

ज्येष्ठभगिनी. (1) – अत्तिका (स्त्री)
निर्वहणम्. (2) – निष्ठा (स्त्री), निर्वहण (नपुं)
1.7.15.1 – अत्तिका भगिनी ज्येष्ठा निष्ठानिर्वहणे समे

नीचां प्रत्याह्वानः. (1) – हण्डे (अव्य)
चेडीं प्रत्याह्वानः. (1) – हञ्जे (अव्य)
सखीं प्रत्याह्वानः. (1) – हला (अव्य)
1.7.15.2 – हण्डे हञ्जे हलाह्वाने नीचां चेटीं सखीं प्रति

नृत्यविशेषः. (2) – अङ्गहार (पुं), अङ्गविक्षेप (पुं)
मनोगतभावाभिव्यञ्जकम्. (2) – व्यञ्जक (पुं), अभिनय (पुं)
1.7.16.1 – अङ्गहारोऽङ्गविक्षेपो व्यञ्जकाभिनयौ समौ

अङ्गेन निवृत्तं भ्रूविक्षेपादिः. (1) – आङ्गिक (वि)
अन्तःकरणेन निष्पन्नं स्वेदरोमाञ्चादिः. (1) – सात्त्विक (वि)
1.7.16.2 – निर्वृत्ते त्वङ्गसत्त्वाभ्यां द्वे त्रिष्वाङ्गिकसात्त्विके

नवरसेष्वेकः. (6) – शृङ्गार (पुं), वीर (पुं), करुणा (स्त्री), अद्भुत (पुं), हास्य (पुं), भयानक (पुं)
1.7.17.1 – शृङ्गारवीरकरुणाद्भुतहास्यभयानकाः

नवरसेष्वेकः. (2) – बीभत्स (पुं), रौद्र (पुं)
शृङ्गाररसः. (3) – शृङ्गार (पुं), शुचि (पुं), उज्ज्वल (पुं)
1.7.17.2 – बीभत्सरौद्रौ च रसाः शृङ्गारः शुचिरुज्ज्वलः

वीररसः. (2) – उत्साहवर्धन (पुं), वीर (पुं)
करुणरसः. (3) – कारुण्य (नपुं), करुणा (स्त्री), घृणा (स्त्री)
1.7.18.1 – उत्साहवर्धनो वीरः कारुण्यं करुणा घृणा

करुणरसः. (4) – कृपा (स्त्री), दया (स्त्री), अनुकम्पा (स्त्री), अनुक्रोश (पुं)
हास्यरसः. (1) – हस (पुं)
1.7.18.2 – कृपा दयानुकम्पा स्यादनुक्रोशोऽप्यथो हसः

हास्यरसः. (2) – हास (पुं), हास्य (नपुं)
बीभत्सरसः. (2) – बीभत्स (पुं), विकृत (वि)
1.7.19.1 – हासो हास्यं च बीभत्सं विकृतं त्रिष्विदं द्वयम्

अद्भुतरसः. (4) – विस्मय (पुं), अद्भुत (वि), आश्चर्य (वि), चित्र (वि)
भयानकरसः. (1) – भैरव (वि)
1.7.19.2 – विस्मयोऽद्भुतमाश्चर्यं चित्रमप्यथ भैरवम्

भयानकरसः. (6) – दारुण (वि), भीषण (वि), भीष्म (वि), घोर (वि), भीम (वि), भयानक (वि)
1.7.20.1 – दारुणं भीषणं भीष्मं घोरं भीमं भयानकम्

भयानकरसः. (2) – भयङ्कर (वि), प्रतिभय (वि)
रौद्ररसः. (2) – रौद्र (वि), उग्र (वि)
1.7.20.2 – भयङ्करं प्रतिभयं रौद्रं तूग्रममी त्रिषु

भयम्. (6) – दर (पुं), त्रास (पुं), भीति (स्त्री), भी (स्त्री), साध्वस (नपुं), भय (नपुं)
1.7.21.1 – चतुर्दश दरस्त्रासो भीतिर्भीः साध्वसं भयम्

मनोविकारः. (1) – विकार (पुं)
चित्तविकारप्रकाशककटाक्षादिः. (1) – अनुभाव (पुं)
1.7.21.2 – विकारो मानसो भावोऽनुभावो भावबोधकः

अहङ्कारः. (3) – गर्व (पुं), अभिमान (पुं), अहङ्कार (पुं)
अभिमानः. (2) – मान (पुं), चित्तसमुन्नति (स्त्री)
1.7.22.1 – गर्वोऽभिमानोऽहङ्कारो मानश्चित्तसमुन्नतिः

मदः. (6) – दर्प (पुं), अवलेप (पुं), अवष्टम्भ (पुं), चित्तोद्रेक (पुं), स्मय (पुं), मद (पुं)
1.7.22.2 – दर्पोऽवलोकोऽवष्टम्भश्चित्तोद्रेकः स्मयो मदः

परिभवः. (4) – अनादर (पुं), परिभव (पुं), परीभाव (पुं), तिरस्क्रिया (स्त्री)
1.7.22.3 – अनादरः परिभवः परीभावस्तिरस्क्रिया

परिभवः. (5) – रीढा (स्त्री), अवमानना (स्त्री), अवज्ञा (स्त्री), अवहेलन (नपुं), असूर्क्षण (नपुं)
1.7.23.1 – रीढावमाननावज्ञावहेलनमसूर्क्षणम्

लज्जा. (5) – मन्दाक्ष (नपुं), ह्री (स्त्री), त्रपा (स्त्री), व्रीडा (स्त्री), लज्जा (स्त्री)
पित्रादेः पुरतः जातलज्जा. (1) – अपत्रपा (स्त्री)
1.7.23.2 – मन्दाक्षं ह्रीस्त्रपा व्रीडा लज्जा सापत्रपान्यतः

क्षमा. (2) – क्षान्ति (स्त्री), तितिक्षा (स्त्री)
परद्रव्येच्छा. (1) – अभिध्या (स्त्री)
1.7.24.1 – क्षान्तिस्तितिक्षाभिध्या तु परस्य विषये स्पृहा

परोत्कर्षासहिष्णुत्वम्. (2) – अक्षान्ति (स्त्री), ईर्ष्या (स्त्री)
गुणेषु दोषारोपः. (1) – असूया (स्त्री)
1.7.24.2 – अक्षान्तिरीर्ष्यासूया तु दोषारोपो गुणेष्वपि

वैरम्. (3) – वैर (नपुं), विरोध (पुं), विद्वेष (पुं)
शोकः. (3) – मन्यु (पुं), शोक (पुं), शुच् (स्त्री)
1.7.25.1 – वैरं विरोधो विद्वेषो मन्युशोकौ तु शुक्स्त्रियाम्

पश्चात्तापः. (3) – पश्चात्ताप (पुं), अनुताप (पुं), विप्रतीसार (पुं)
1.7.25.2 – पश्चात्तापोऽनुतापश्च विप्रतीसार इत्यपि

कोपः. (7) – कोप (पुं), क्रोध (पुं), अमर्ष (पुं), रोष (पुं), प्रतिघ (पुं), रुट् (स्त्री), क्रुध् (स्त्री)
1.7.26.1 – कोपक्रोधामर्षरोषप्रतिघा रुट्क्रुधौ स्त्रियौ

सुस्वभावः. (1) – शील (नपुं)
चित्तविभ्रमः. (2) – उन्माद (पुं), चित्तविभ्रम (पुं)
1.7.26.2 – शुचौ तु चरिते शीलमुन्मादश्चित्तविभ्रमः

स्नेहः. (5) – प्रेमन् (पुं), प्रियता (स्त्री), हार्द (नपुं), प्रेमन् (नपुं), स्नेह (पुं)
स्पृहा. (1) – दोहद (नपुं)
1.7.27.1 – प्रेमा ना प्रियता हार्दं प्रेमस्नेहोऽथ दोहदम्

स्पृहा. (8) – इच्छा (स्त्री), काङ्क्षा (स्त्री), स्पृहा (स्त्री), ईहा (स्त्री), तृष् (स्त्री), वाञ्छा (स्त्री), लिप्सा (स्त्री), मनोरथ (पुं)
1.7.27.2 – इच्छा काङ्क्षा स्पृहेहा तृड्वाञ्छा लिप्सा मनोरथः

स्पृहा. (3) – काम (पुं), अभिलाष (पुं), तर्ष (पुं)
अतिप्रीतिः. (1) – लालसा (स्त्री-पुं)
1.7.28.1 – कामोऽभिलाषस्तर्षश्च सोऽत्यर्थं लालसा द्वयोः

धर्मविचारः. (2) – उपाधि (पुं), धर्मचिन्ता (स्त्री)
मनःपीडा. (1) – आधि (पुं)
1.7.28.2 – उपाधिर्ना धर्मचिन्ता पुंस्याधिर्मानसी व्यथा

स्मरणम्. (3) – चिन्ता (स्त्री), स्मृति (स्त्री), आध्यान (नपुं)
कामादिजस्मृतिः. (2) – उत्कण्ठा (स्त्री), उत्कलिका (स्त्री)
1.7.29.1 – स्याच्चिन्ता स्मृतिराध्यानमुत्कण्ठोत्कलिके समे

उत्साहः. (2) – उत्साह (पुं), अध्यवसाय (पुं)
अतिशयिताध्यवसायः. (2) – वीर्य (वि), अतिशक्तिभाज् (पुं)
1.7.29.2 – उत्साहोऽध्यवसायः स्यात्स वीर्यमतिशक्तिभाक्

कपटः. (6) – कपट (पुं-नपुं), व्याज (पुं), दम्भ (पुं), उपधि (पुं), छद्म (नपुं), कैतव (नपुं)
1.7.30.1 – कपटोऽस्त्री व्याजदम्भोपधयश्छद्मकैतवे

कपटः. (3) – कुसृति (स्त्री), निकृति (स्त्री), शाठ्य (नपुं)
अविमृष्टकृत्यम्. (2) – प्रमाद (पुं), अनवधानता (स्त्री)
1.7.30.2 – कुसृतिर्निकृतिः शाठ्यं प्रमादोऽनवधानता

कौतुकम्. (4) – कौतूहल (नपुं), कौतुक (नपुं), कुतुक (नपुं), कुतूहल (नपुं)
1.7.31.1 – कौतूहलं कौतुकं च कुतुकं च कुतूहलम्

स्त्रीणाम् श्रृङ्गारभावजाः क्रिया. (4) – विलास (पुं), बिब्बोक (पुं), विभ्रम (पुं), ललित (नपुं)
1.7.31.2 – स्त्रीणां विलासबिब्बोकविभ्रमा ललितं तथा

स्त्रीणाम् श्रृङ्गारभावजाः क्रिया. (3) – हेला (स्त्री), लीला (स्त्री), हाव (पुं)
1.7.32.1 – हेला लीलेत्यमी हावाः क्रियाः शृङ्गारभावजाः

क्रीडा. (6) – द्रव (पुं), केलि (स्त्री-पुं), परीहास (पुं), क्रीडा (स्त्री), लीला (स्त्री), नर्मन् (नपुं)
1.7.32.2 – द्रवकेलिपरीहासाः क्रीडा लीला च नर्म च

स्वरूपाच्छादनम्. (3) – व्याज (पुं), अपदेश (पुं), लक्ष्य (नपुं)
कन्दुकादिक्रीडनम्. (3) – क्रीडा (स्त्री), खेला (स्त्री), कूर्दन (नपुं)
1.7.33.1 – व्याजोऽपदेशो लक्ष्यं च क्रीडा खेला च कूर्दनम्

प्रस्वेदहेतोस्तापः. (3) – घर्म (पुं), निदाघ (पुं), स्वेद (पुं)
सात्विकभावः. (2) – प्रलय (पुं), नष्टचेष्टता (स्त्री)
1.7.33.2 – घर्मो निदाघः स्वेदः स्यात्प्रलयो नष्टचेष्टता

आकारगोपनम्. (2) – अवहित्था (स्त्री), आकारगुप्ति (स्त्री)
हर्षादिना कर्मसु त्वरणम्. (2) – संवेग (पुं), सम्भ्रम (पुं)
1.7.34.1 – अवहित्थाकारगुप्तिः समौ संवेगसंभ्रमौ

परस्यामर्षजनकहासम्. (1) – आच्छुरितक (नपुं)
ईषद् हासः. (2) – मनाक् (अव्य), स्मित (नपुं)
1.7.34.2 – स्यादाच्छुरितकं हासः सोत्प्रासः स मनाक्स्मितम्

मध्यमहासः. (1) – विहसित (नपुं)
रोमाञ्चः. (2) – रोमाञ्च (पुं), रोमहर्षण (नपुं)
1.7.35.1 – मध्यमः स्याद्विहसितं रोमाञ्चो रोमहर्षणम्

रोदनम्. (3) – क्रन्दित (नपुं), रुदित (नपुं), क्रुष्ट (नपुं)
मुखादिविकासः. (2) – जृम्भ (वि), जृम्भण (नपुं)
1.7.35.2 – क्रन्दितं रुदितम्क्रुष्टं जृम्भस्तु त्रिषु जृम्भणम्

अङ्गीकृतासम्पादनम्. (2) – विप्रलम्भ (पुं), विसंवाद (पुं)
धर्मादेश्चलनम्. (2) – रिङ्खण (नपुं), स्खलन (नपुं)
1.7.36.1 – विप्रलम्भो विसंवादो रिङ्गणं स्खलनं समे

निद्रा. (5) – निद्रा (स्त्री), शयन (नपुं), स्वाप (पुं), स्वप्न (पुं), संवेश (पुं)
1.7.36.2 – स्यान्निद्रा शयनं स्वापः स्वप्नः संवेश इत्यपि

अत्यन्तश्रमादिना सर्वेन्द्रियासामर्थ्यः. (2) – तन्द्री (स्त्री), प्रमीला (स्त्री)
क्रोधादिजनितभ्रूलता. (3) – भ्रकुटि (स्त्री), भ्रुकुटि (स्त्री), भ्रूकुटि (स्त्री)
1.7.37.1 – तन्द्री प्रमीला भ्रकुटिर्भ्रुकुटिर्भ्रूकुटिः स्त्रियाम्

क्रूरदृष्टिः. (1) – अदृष्टि (स्त्री)
स्वभावः. (2) – संसिद्धि (स्त्री), प्रकृति (स्त्री)
1.7.37.2 – अदृष्टिः स्यादसौम्येऽक्ष्णि संसिद्धिप्रकृती त्विमे

स्वभावः. (3) – स्वरूप (नपुं), स्वभाव (पुं), निसर्ग (पुं)
कम्पः. (1) – वेपथु (पुं)
1.7.38.1 – स्वरूपं च स्वभावश्च निसर्गश्चाथ वेपथुः

कम्पः. (1) – कम्प (पुं)
उत्सवः. (5) – क्षण (पुं), उद्धर्ष (पुं), मह (पुं), उद्धव (पुं), उत्सव (पुं)
1.7.38.2 – कम्पोऽथ क्षण उद्धर्षो मह उद्धव उत्सवः