3.3.1.1 – नानार्थाः केऽपि कान्तादि वर्गेष्वेवात्र कीर्तिताः

3.3.1.2 – भूरि प्रयोगा ये येषु पर्यायेष्वपि तेषु ते

जनः. (1) – लोक (पुं)
3.3.2.1 – आकाशे त्रिदिवे नाको लोकस्तु भुवने जने

पद्यम्. (1) – श्लोक (पुं)
कीर्तिः. (1) – श्लोक (पुं)
बाणः. (1) – सायक (पुं)
खड्गः. (1) – सायक (पुं)
3.3.2.2 – पद्ये यशसि च श्लोकः शरे खड्गे च सायकः

वरुणः. (1) – जम्बुक (पुं)
चिपिटः. (1) – पृथुक (पुं)
3.3.3.1 – जम्बुकौ क्रोष्टुवरुणौ पृथुकौ चिपिटार्भकौ

दर्शनम्. (1) – आलोक (पुं)
द्योतः. (1) – आलोक (पुं)
भेरी. (1) – आनक (पुं)
3.3.3.2 – आलोकौ दर्शनद्योतौ भेरीपटगहमानकौ

अङ्गः. (1) – अङ्क (पुं)
अपवादः. (1) – कलङ्क (पुं)
3.3.4.1 – उत्सङ्गचिह्नयोरङ्कः कलङ्कोऽङ्कापवादयोः

नागः. (1) – तक्षक (पुं)
तक्षः. (1) – तक्षक (पुं)
स्फटिकम्. (1) – अर्क (पुं)
3.3.4.2 – तक्षको नागवर्द्धक्योरर्कः स्फटिकसूर्ययोः

ब्रह्मा. (1) – क (पुं)
सूर्यः. (1) – क (पुं)
वायुः. (1) – क (पुं)
जलम्. (1) – कम् (नपुं)
शिरः. (1) – कम् (नपुं)
3.3.5.1 – मारुते वेधसि ब्रघ्ने पुंसि कः कं शिरोऽम्बुनोः

तुच्छधान्यम्. (1) – पुलाक (पुं)
सङ्क्षेपः. (1) – पुलाक (पुं)
भक्तसिक्तकान्नावयवः. (1) – पुलाक (पुं)
3.3.5.2 – स्यात्पुलाकस्तुच्छधान्ये संक्षेपे भक्तसिक्थके

करिणः पुच्छमूलोपान्तः. (1) – पेचक (पुं)
3.3.6.1 – उलूके करिणः पुच्छमूलोपान्ते च पेचकः

कमण्डलुः. (1) – करक (पुं)
3.3.6.2 – कमण्डलौ च करकः सुगते च विनायकः

हस्तपरिमाणः. (1) – किष्कु (पुं)
वितस्तपरिमाणः. (1) – किष्कु (पुं)
3.3.7.1 – किष्कुर्हस्ते वितस्तौ च शूककीटे च वृश्चिकः

प्रतिकूलम्. (1) – प्रतीक (पुं)
एकदेशः. (1) – प्रतीक (पुं)
3.3.7.2 – प्रतिकूले प्रतीकस्त्रिष्वेकदेशे तु पुंस्ययम्

चिरायता. (1) – भूतिक (नपुं)
कुम्भी. (1) – भूतिक (नपुं)
तृणविशेषः. (1) – भूतिक (नपुं)
3.3.8.1 – स्याद्भूतिकं तु भूनिम्बे कत्तृणे भूस्तृणेऽपि च

ज्योत्स्निका. (1) – कोशातकी (स्त्री)
घोषः. (1) – कोशातकी (स्त्री)
3.3.8.2 – ज्योत्स्निकायां च घोषे च कोशातक्यथ कट्फले

कुम्भी. (1) – सोमवल्क (पुं)
3.3.9.1 – सिते च खदिरे सोमवल्कः स्यादथ सिह्लके

तिलकल्कम्. (1) – पिण्याक (पुं-नपुं)
सिह्लकम्. (1) – पिण्याक (पुं-नपुं)
हिङ्गुवृक्षनिर्यासः. (1) – बाह्लीक (नपुं)
3.3.9.2 – तिलकल्के च पिण्याको बाह्लीकं रामठेऽपि च

इन्द्रः. (1) – कौशिक (पुं)
सर्पग्राहिः. (1) – कौशिक (पुं)
3.3.10.1 – महेन्द्र गुग्गुलूलूकव्यालग्राहिषु कौशिकः

रोगः. (1) – आतङ्क (पुं)
विपत्. (1) – आतङ्क (पुं)
शङ्का. (1) – आतङ्क (पुं)
स्वल्पम्. (1) – क्षुल्लक (वि)
3.3.10.2 – रुक्तापशङ्कास्वातङ्कः स्वल्पेऽपि क्षुल्लकस्त्रिषु

अश्वखुरम्. (1) – वर्तक (पुं)
3.3.11.1 – जैवातृकः शशाङ्केऽपि खुरेऽप्यश्वस्य वर्तकः

व्याघ्रः. (1) – पुण्डरीक (पुं)
यवः. (1) – दीपक (पुं)
3.3.11.2 – व्याघ्रेऽपि पुण्डरीको ना यवान्यामपि दीपकः

वानरः. (1) – शालावृक (पुं)
जम्भूकः. (1) – शालावृक (पुं)
शुनकः. (1) – शालावृक (पुं)
सुवर्णम्. (1) – गैरिक (नपुं)
3.3.12.1 – शालावृकाः कपिक्रोष्टुश्वानः स्वर्णेऽपि गैरिकम्

दुःखम्. (1) – व्यलीक (नपुं)
असत्यवचनम्. (1) – अलीक (नपुं)
अप्रियम्. (1) – अलीक (नपुं)
3.3.12.2 – पीडार्थेऽपि व्यलीकं स्यादलीकं त्वप्रियेऽनृते

स्वभावः. (1) – अनूक (नपुं)
वंशः. (1) – अनूक (नपुं)
खण्डमात्रम्. (1) – शल्क (नपुं)
वृक्षत्वक्. (1) – शल्क (नपुं)
3.3.13.1 – शीलान्वयावनूके द्वे शल्के शकलवल्कले

3.3.13.2 – साष्टे शते सुवर्णानां हेम्न्युरोभूषणे पले

साष्टशतसुवर्णम्. (1) – निष्क (पुं-नपुं)
हेम्न्युरोभूषणम्. (1) – निष्क (पुं-नपुं)
कर्षचतुष्टयम्. (1) – निष्क (पुं-नपुं)
दीनार नामकनाण्यविशेषः. (1) – निष्क (पुं-नपुं)
कपटः. (1) – कल्क (पुं-नपुं)
पापम्. (1) – कल्क (पुं-नपुं)
मलम्. (1) – कल्क (पुं-नपुं)
3.3.14.1 – दीनारेऽपि च निष्कोऽस्त्री कल्कोऽस्त्री शमलैनसोः

शूलम्. (1) – पिनाक (पुं-नपुं)
3.3.14.2 – दम्भेऽप्यथ पिनाकोऽस्त्री शूलशङ्करधन्वनोः

मेघपङ्क्तिः. (1) – कालिका (स्त्री)
3.3.15.1 – धेनुका तु करेण्वां च मेघजाले च कालिका

यातना. (1) – कारिका (स्त्री)
कृत्यम्. (1) – कारिका (स्त्री)
करिहस्तः. (1) – कर्णिका (स्त्री)
अङ्गुली. (1) – कर्णिका (स्त्री)
पद्मबीजः. (1) – कर्णिका (स्त्री)
3.3.15.2 – कारिका यातनावृत्त्योः कर्णिका कर्णभूषणे

3.3.16.1 – करिहस्तेऽङ्गुलौ पद्मबीजकोश्यां त्रिषूत्तरे

मुख्यः. (2) – वृन्दारक (वि), एक (वि)
रूपिः. (1) – वृन्दारक (वि)
अन्यः. (1) – एक (वि)
केवलः. (1) – एक (वि)
3.3.16.2 – वृन्दारकौ रूपिमुख्यावेके मुख्यान्यकेवलाः

दाम्भिकः. (1) – कौक्कुटिक (वि)
अदूरेरितेक्षणम्. (1) – कौक्कुटिक (वि)
3.3.17.1 – स्याद्दाम्भिकः कौक्कुटिको यश्चादूरेरितेक्षणः

कार्याक्षमः. (1) – ललाटिक (वि)
प्रभोर्भावदर्शिः. (1) – ललाटिक (वि)
3.3.17.2 – ललाटिकः प्रभोर्भालदर्शी कार्याक्षमश्च यः

चक्रम्. (1) – कटक (पुं-नपुं)
मेखलाख्यपर्वतमध्यभागः. (1) – कटक (पुं-नपुं)
3.3.17.3 – भूभृन्नितम्बवलयचक्रेषु कटकोऽस्त्रियाम्

क्षुद्रशत्रुः. (1) – कण्टक (पुं)
सूच्यग्रम्. (1) – कण्टक (पुं)
रोमाञ्चः. (1) – कण्टक (पुं)
3.3.17.4 – सूच्यग्रे क्षुद्रशत्रौ च रोमहर्षे च कण्टकः

मध्यरत्नम्. (1) – नायक (वि)
3.3.17.5 – पाकौ पक्तिशिशू मध्यरत्ने नेतरि नायकः

व्याघ्रः. (1) – लुब्धक (पुं)
3.3.17.6 – पर्यङ्कः स्यात्परिकरे स्याद्व्याघ्रेऽपि च लुब्धकः

समूहः. (1) – पेटक (वि)
संस्कारादिकर्तुर्गुरुः. (1) – देशिक (पुं)
देश्यः. (1) – देशिक (पुं)
3.3.17.7 – पेटकस्त्रिषु वृन्देऽपि गुरौ देश्ये च देशिकः

ग्रामः. (1) – खेटक (नपुं)
फलकः. (1) – खेटक (नपुं)
धीवरः. (1) – जालिक (पुं)
3.3.17.8 – खेटकौ ग्रामफलकौ धीवरेऽपिच जालिकः

पुष्परेणुः. (1) – किञ्जल्क (पुं)
स्त्रीधनम्. (1) – शुल्क (पुं-नपुं)
3.3.17.9 – पुष्परेणौ च किञ्जल्कः शुल्कोऽस्त्री स्त्रीधनेऽपि च

महातरङ्गः. (1) – उत्कलिका (स्त्री)
भावम्. (1) – वार्धक (नपुं)
समूहः. (1) – वार्धक (नपुं)
3.3.17.10 – स्यात्कल्लोलेऽप्युत्कलिका वार्धकं भाववृन्दयोः

हस्तिनी. (1) – गणिका (स्त्री)
बालः. (1) – दारक (नपुं)
भेदकः. (1) – दारक (नपुं)
3.3.17.11 – करिण्यां चापि गणिका दारकौ बालभेदकौ

अचक्षुष्कः. (1) – एडमूक (वि)
अश्मदारणम्. (1) – टङ्क (पुं-नपुं)
मदः. (1) – टङ्क (पुं-नपुं)
3.3.17.12 – अन्धेऽप्यनेडमूकः स्याट्टङ्कौ दर्पाश्मदारणौ

मृद्भाण्डम्. (1) – मन्थ (पुं)
उष्ट्रिका. (1) – मन्थ (पुं)
रसदर्वकम्. (1) – खजक (पुं)
3.3.17.13 – मृद्भाण्डेऽप्युष्ट्रिका मन्थे खजको रसदर्वके

अग्निज्वाला. (1) – मयूख (पुं)
बाणः. (1) – शिलीमुख (पुं)
भ्रमरः. (1) – शिलीमुख (पुं)
3.3.18.1 – मयूखस्त्विट्करज्वालास्वलिबाणौ शिलीमुखौ

ललाटास्थिः. (1) – शङ्ख (पुं-नपुं)
सामान्यनिधिः. (1) – शङ्ख (पुं-नपुं)
चक्षुरादीन्द्रियम्. (1) – ख (नपुं)
3.3.18.2 – शङ्खो निधौ ललटास्थ्निकम्बौ न स्त्रीन्द्रियेऽपि खम्

किरणः. (1) – शिखा (स्त्री)
पर्वतः. (2) – नग (पुं), अग (पुं)
वृक्षः. (2) – नग (पुं), अग (पुं)
3.3.19.1 – धृणिज्वाले अपि शिखे शैलवृक्षौ नगावगौ

सूर्यः. (1) – खग (पुं)
3.3.19.2 – आशुगौ वायुविशिखौ शरार्कविहगाः खगाः

पक्षी. (1) – पतङ्ग (पुं)
सूर्यः. (1) – पतङ्ग (पुं)
समूहः. (1) – पूग (पुं)
3.3.20.1 – पतङ्गौ पक्षिसूर्यौ च पूगः क्रमुकवृन्दयोः

पशुः. (1) – मृग (पुं)
अविच्छेदेन जलादिप्रवृत्तिः. (1) – वेग (पुं)
वेगः. (1) – वेग (पुं)
3.3.20.2 – पशवोऽपि मृगा वेगः प्रवाहजवयोरपि

पुष्परेणुः. (1) – पराग (पुं)
स्नानीयादि गन्धद्रव्यम्. (1) – पराग (पुं)
रजः. (1) – पराग (पुं)
3.3.21.1 – परागः कौसुमे रेणौ स्नानीयादौ रजस्यपि

नागाः. (1) – गज (पुं)
हस्तिः. (1) – गज (पुं)
ललाटकृततिलकम्. (1) – अपाङ्ग (पुं)
3.3.21.2 – गजेऽपि नागमातङ्गावपाङ्गस्तिलकेऽपि च

स्वभावः. (1) – सर्ग (पुं)
निर्मोक्षः. (1) – सर्ग (पुं)
निश्चयः. (1) – सर्ग (पुं)
अध्यायभेदः. (1) – सर्ग (पुं)
सृष्टिः. (1) – सर्ग (पुं)
3.3.22.1 – सर्गः स्वभावनिर्मोक्षनिश्चयाध्यायसृष्टिषु

सन्नहनम्. (1) – योग (पुं)
उपायः. (1) – योग (पुं)
ध्यानम्. (1) – योग (पुं)
सङ्गतिः. (1) – योग (पुं)
युक्तिः. (1) – योग (पुं)
3.3.22.2 – योगः सन्नहनोपायध्यानसङ्गतियुक्तिषु

आनन्दः. (1) – भोग (पुं)
सर्पः. (1) – भोग (पुं)
स्त्र्यादिभृतिः. (1) – भोग (पुं)
3.3.23.1 – भोगः सुखे स्त्र्यादिभृतावहेश्च फणकाययोः

चातकपक्षी. (1) – सारङ्ग (पुं)
हरिणः. (1) – सारङ्ग (पुं)
शबलम्. (1) – सारङ्ग (वि)
3.3.23.2 – चातके हरिणे पुंसि सारङ्गः शबले त्रिषु

शापवचनम्. (1) – अभिषङ्ग (पुं)
पराजयः. (1) – अभिषङ्ग (पुं)
3.3.24.1 – कपौ च प्लवगः शापे त्वभिषङ्गः पराभवे

कृतादियुगाः. (1) – युग (नपुं)
यानाद्यङ्गः. (1) – युग (पुं)
3.3.24.2 – यानाद्यङ्गे युगः पुंसि युगं युग्मे कृतादिषु

3.3.25.1 – स्वर्गेषुपशुवाग्वज्रदिङ्नेत्रधृणिभूजले

बाणः. (1) – गो (स्त्री-पुं)
इन्द्रस्य वज्रायुधम्. (1) – गो (स्त्री-पुं)
जलम्. (1) – गो (स्त्री-पुं)
किरणः. (1) – गो (स्त्री-पुं)
नेत्रम्. (1) – गो (स्त्री-पुं)
पशुः. (1) – गो (स्त्री-पुं)
स्वर्गः. (1) – गो (स्त्री-पुं)
वचनम्. (1) – गो (स्त्री-पुं)
दिक्. (1) – गो (स्त्री-पुं)
चिह्नम्. (1) – लिङ्ग (नपुं)
पुरुषलिङ्गः. (1) – लिङ्ग (नपुं)
3.3.25.2 – लक्ष्यदृष्ट्या स्त्रियां पुंसि गौर्लिङ्गं चिह्नशेफसोः

पर्वतसमभूभागः. (1) – शृङ्ग (नपुं)
प्राधान्यम्. (1) – शृङ्ग (नपुं)
गुह्यदेशः. (1) – वराङ्ग (नपुं)
शिरः. (1) – वराङ्ग (नपुं)
3.3.26.1 – शृङ्गं प्राधान्यसान्वोश्च वराङ्गं मूर्धगुह्ययोः

कीर्तिः. (1) – भग (नपुं)
माहात्म्यम्. (1) – भग (नपुं)
स्पृहा. (1) – भग (नपुं)
वीर्यम्. (1) – भग (नपुं)
धनसमृद्धिः. (1) – भग (नपुं)
यत्नः. (1) – भग (नपुं)
3.3.26.2 – भगं श्रीकाममाहात्म्यवीर्ययत्नार्ककीर्तिषु

परिघातः. (1) – परिघ (पुं)
अम्भसां रयः. (1) – ओघ (पुं)
3.3.27.1 – परिघः परिघातेऽस्त्रेऽप्योघो वृन्देऽम्भसां रये

मूल्यम्. (1) – अर्घ (पुं)
पूजाविधिः. (1) – अर्घ (पुं)
दुःखम्. (1) – अघ (नपुं)
व्यसनम्. (1) – अघ (नपुं)
3.3.27.2 – मूल्ये पूजाविधावर्घोऽहोदुःखव्यसनेष्वघम्

अल्पम्. (1) – लघु (वि)
यथेप्सितम्. (1) – लघु (वि)
मृद्भेदः. (1) – काच (पुं)
दृग्रुजः. (1) – काच (पुं)
3.3.28.1 – त्रिष्विष्टेऽल्पे लघुः काचाः शिक्यभृद्भेददृग्रुजः

व्यतिक्रमः. (1) – प्रपञ्च (पुं)
विस्तरः. (1) – प्रपञ्च (पुं)
शुद्धामात्यः. (1) – शुचि (पुं)
शुक्लवर्णयुक्तः. (1) – शुचि (वि)
शुद्धिः. (1) – शुचि (वि)
3.3.28.2 – विपर्यासे विस्तरे च प्रपञ्चः पावके शुचिः

3.3.29.1 – मास्यमात्ये चाप्युपधे पुंसि मेध्ये सिते त्रिषु

अत्यासक्तिः. (1) – रुचि (स्त्री)
किरणः. (1) – रुचि (स्त्री)
स्पृहा. (1) – रुचि (स्त्री)
3.3.29.2 – अभिष्वङ्गे स्पृहायां च गभस्तौ च रुचिः स्त्रियाम्

भल्लूकः. (1) – अच्छ (पुं)
प्रसन्नः. (1) – अच्छ (पुं)
हारः. (1) – गुच्छ (पुं)
विकासोन्मुखपुष्पम्. (1) – गुच्छ (पुं)
3.3.29.3 – प्रसन्ने भल्लुकेऽप्यच्छो गुच्छः स्तबकहारयोः

अञ्चलः. (1) – कच्छ (पुं)
परिधानम्. (1) – कच्छ (पुं)
3.3.29.4 – परिधानाञ्चले कच्छो जलप्रान्ते त्रिलिङ्गकः

गरुडः. (1) – अहिभुज (पुं)
मयूरः. (1) – अहिभुज (पुं)
दन्तः. (1) – द्विज (पुं)
ब्राह्मणः. (1) – द्विज (पुं)
पक्षिसर्पाद्याः. (1) – द्विज (पुं)
3.3.30.1 – केकि तार्क्ष्यावहिभुजौ दन्तविप्राण्डजा द्विजाः

शिवः. (1) – अज (पुं)
विष्णुः. (1) – अज (पुं)
गवां स्थानम्. (1) – व्रज (पुं)
मार्गः. (1) – व्रज (पुं)
3.3.30.2 – अजा विष्णुहरच्छागा गोष्ठाध्वनिवहा व्रजाः

दन्तः. (1) – कुञ्ज (पुं-नपुं)
3.3.31.1 – धर्मराजौ जिनयमौ कुञ्जो दन्तेऽपि न स्त्रियाम्

क्षेत्रम्. (1) – वलज (नपुं)
पुरमार्गः. (1) – वलज (नपुं)
वल्गुदर्शना. (1) – वलजा (स्त्री)
3.3.31.2 – वलजे क्षेत्रपूर्द्वारे वलजा वल्गुदर्शना

समक्ष्मांशः. (1) – आजि (स्त्री)
जनः. (1) – प्रजा (स्त्री)
सन्ततिः. (1) – प्रजा (स्त्री)
3.3.32.1 – समे क्ष्मांशे रणेऽप्याजिः प्रजा स्यात्सन्ततौ जने

शङ्खः. (1) – अब्ज (पुं)
आत्मीयम्. (1) – निज (वि)
नित्यम्. (1) – निज (वि)
3.3.32.2 – अब्जौ शङ्खशशाङ्कौ च स्वके नित्ये निजं त्रिषु

पुरुषः. (1) – क्षेत्रज्ञ (पुं)
कुशलः. (1) – क्षेत्रज्ञ (वि)
3.3.33.1 – पुंस्यात्मनि प्रवीणे च क्षेत्रज्ञो वाच्यलिङ्गकः

बुद्धिः. (1) – संज्ञा (स्त्री)
गायत्रीच्छन्दः. (1) – संज्ञा (स्त्री)
हस्तादिनार्थसूचना. (1) – संज्ञा (स्त्री)
नाम. (1) – संज्ञा (स्त्री)
सूर्यपत्नी. (1) – संज्ञा (स्त्री)
3.3.33.2 – संज्ञा स्याच्चेतना नाम हस्ताद्यैश्चार्थसूचना

गजगण्डः. (1) – करट (पुं)
3.3.34.1 – काकेभगण्डौ करटौ गजगण्डकटी कटौ

शिवः. (1) – शिपिविष्ट (पुं)
खलः. (1) – शिपिविष्ट (पुं)
दुश्चर्मः. (1) – शिपिविष्ट (पुं)
3.3.34.2 – शिपिविष्टस्तु खलतौ दुश्चर्मणि महेश्वरे

देवशिल्पिः. (1) – त्वष्टृ (पुं)
3.3.35.1 – देवशिल्पिन्यपि त्वष्टा दिष्टं दैवेऽपि न द्वयोः

अकार्यम्. (1) – कटु (नपुं)
कटुरसः. (1) – कटु (पुं)
मत्सरः. (1) – कटु (वि)
तीक्ष्णम्. (1) – कटु (वि)
3.3.35.2 – रसे कटुः कट्वकार्ये त्रिषु मत्सरतीक्ष्णयोः

क्षेमम्. (1) – रिष्ट (नपुं)
अशुभम्. (2) – रिष्ट (नपुं), अरिष्ट (नपुं)
अभावः. (1) – रिष्ट (नपुं)
शुभम्. (1) – अरिष्ट (नपुं)
3.3.36.1 – रिष्टं क्षेमाशुभाभावेष्वरिष्टे तु शुभाशुभे

3.3.36.2 – मायानिश्चलयन्त्रेषु कैतवानृतराशिषु

माया. (1) – कूट (पुं-नपुं)
निश्चलवस्तु. (1) – कूट (पुं-नपुं)
राशिः. (1) – कूट (पुं-नपुं)
कपटः. (1) – कूट (पुं-नपुं)
असत्यवचनम्. (1) – कूट (पुं-नपुं)
यन्त्रम्. (1) – कूट (पुं-नपुं)
अयोघनम्. (1) – कूट (पुं-नपुं)
सीराङ्गः. (1) – कूट (पुं-नपुं)
3.3.37.1 – अयोघने शैलशृङ्गे सीराङ्गे कूटमस्त्रियाम्

अल्पम्. (1) – त्रुटि (स्त्री)
समयः. (1) – त्रुटि (स्त्री)
संशयः. (1) – त्रुटि (स्त्री)
3.3.37.2 – सूक्ष्मैलायां त्रुटिः स्त्री स्यात्कालेऽल्पे संशयेऽपि सा

अत्युत्कर्षः. (1) – कोटी (स्त्री)
आश्रयः. (1) – कोटी (स्त्री)
मूलम्. (1) – जटा (स्त्री)
3.3.38.1 – आर्त्युत्कर्षाश्रयः कोट्यो मूले लग्नकचे जटा

फलम्. (1) – व्युष्टि (स्त्री)
समृद्धिः. (1) – व्युष्टि (स्त्री)
ज्ञानम्. (1) – दृष्टि (स्त्री)
वीक्षणम्. (1) – दृष्टि (स्त्री)
3.3.38.2 – व्युष्टिः फले समृद्धौ च दृष्टिर्ज्ञानेऽक्ष्णि दर्शने

इच्छा. (1) – इष्टि (स्त्री)
यज्ञः. (1) – इष्टि (स्त्री)
बहूनि. (1) – सृष्टि (वि)
निश्चितम्. (1) – सृष्टि (वि)
3.3.39.1 – इष्टिर्यागेच्छयोः सृष्टं निश्चिते बहुनि त्रिषु

दुष्प्रवेशः. (1) – कष्ट (वि)
3.3.39.2 – कष्टे तु कृच्छ्रगहने दक्षामन्दागदेषु तु

अमन्दः. (1) – पटु (वि)
औषधम्. (1) – पटु (वि)
शिवः. (1) – नीलकण्ठ (पुं)
3.3.40.1 – पटुर्द्वौ वाच्यलिङ्गौ च नीलकण्ठः शिवेऽपि च

अन्तर्जठरम्. (1) – कोष्ठ (पुं)
अन्तर्गृहम्. (1) – कोष्ठ (पुं)
कुसूलः. (1) – कोष्ठ (पुं)
3.3.40.2 – पुंसि कोष्ठोऽन्तर्जठरं कुसूलोऽन्तर्गृहं तथा

अन्त्यम्. (1) – निष्ठा (स्त्री)
नाशः. (1) – निष्ठा (स्त्री)
निष्पत्तिः. (1) – निष्ठा (स्त्री)
मर्यादा. (1) – काष्ठा (स्त्री)
उत्कर्षः. (1) – काष्ठा (स्त्री)
3.3.41.1 – निष्ठा निष्पत्तिनाशान्ताः काष्ठोत्कर्षे स्थितौ दिशि

अतिशस्तः. (1) – ज्येष्ठ (वि)
अल्पम्. (1) – कनिष्ठा (वि)
अतियुवा. (1) – कनिष्ठा (वि)
3.3.41.2 – त्रिषु ज्येष्ठोऽतिशस्तेऽपि कनिष्ठोऽतियुवाल्पयोः

लगुडः. (1) – दण्ड (पुं-नपुं)
गोलः. (1) – गुड (पुं)
इक्षुपाकः. (1) – गुड (पुं)
3.3.42.1 – दण्डोऽस्त्री लगुडेऽपि स्याद्गुडो गोलेक्षुपाकयोः

सर्पः. (1) – व्याड (पुं)
मांसात्पशुः. (1) – व्याड (पुं)
भूमिः. (1) – इडा (स्त्री)
गौः. (2) – इडा (स्त्री), इला (स्त्री)
वचनम्. (2) – इडा (स्त्री), इला (स्त्री)
3.3.42.2 – सर्प मांसात्पशू व्याडौ गोभूवाचस्त्विडा इलाः

वंशशलाका. (1) – क्ष्वेडा (स्त्री)
षट् क्षणकालः. (1) – नाडी (स्त्री)
3.3.43.1 – क्ष्वेडा वंशशलाकापि नाडी कालेऽपि षट्क्षणे

अवसरः. (1) – काण्ड (पुं-नपुं)
अधमम्. (1) – काण्ड (पुं-नपुं)
बाणः. (1) – काण्ड (पुं-नपुं)
जलम्. (1) – काण्ड (पुं-नपुं)
वर्गः. (1) – काण्ड (पुं-नपुं)
दण्डः. (1) – काण्ड (पुं-नपुं)
3.3.43.2 – काण्डोऽस्त्री दण्डबाणार्ववर्गावसरवारिषु

अश्वभूषा. (1) – भाण्ड (नपुं)
मूलवणिग्धनम्. (1) – भाण्ड (नपुं)
3.3.44.1 – स्याद्भाण्डमश्वाभरणेऽमत्रे मूलवणिग्धने

भृशप्रतिज्ञा. (1) – बाढ (नपुं)
भृशम्. (1) – प्रगाढ (नपुं)
दुःखम्. (1) – प्रगाढ (नपुं)
3.3.44.2 – भृशप्रतिज्ञयोर्बाढं प्रगाढं भृशकृच्छ्रयोः

शक्तः. (1) – दृढ (वि)
स्थूलम्. (1) – दृढ (वि)
संहतः. (1) – व्यूढ (वि)
विन्यस्तः. (1) – व्यूढ (वि)
3.3.45.1 – शक्तस्थूलौ त्रिषु दृढौ व्यूढौ विन्यस्तसंहतौ

शिशुः. (1) – भ्रूण (पुं)
बलिसुतः. (1) – बाण (पुं)
3.3.45.2 – भ्रूणोऽर्भके स्त्रैणगर्भे बाणो बलिसुते शरे

अतिसूक्ष्मधान्यांशः. (1) – कण (पुं)
सङ्घातः. (1) – गण (पुं)
शिवानुचरः. (1) – गण (पुं)
3.3.46.1 – कणोऽतिसूक्ष्मे धान्यांशे सङ्घाते प्रमथे गणः

भृतिः. (1) – पण (पुं)
धनम्. (1) – पण (पुं)
द्यूतादिषूत्सृष्टः. (1) – पण (पुं)
3.3.46.2 – पणो द्यूतादिषूत्सृष्टे भृतौ मूल्ये धनेऽपि च

रूपरसगन्धादयः. (1) – गुण (पुं)
सत्वरजस्तमाः. (1) – गुण (पुं)
शुक्लनीलादयः. (1) – गुण (पुं)
सन्धिविग्रहादयः. (1) – गुण (पुं)
3.3.47.1 – मौर्व्यां द्रव्याश्रिते सत्वशौर्यसन्ध्यादिके गुणः

निर्व्यापारस्थितिः. (1) – क्षण (पुं)
3.3.47.2 – निर्व्यापारस्थितौ कालविशेषोत्सवयोः क्षणः

शुक्लादयः. (1) – वर्ण (पुं)
स्तुतिः. (1) – वर्ण (पुं)
ब्राह्मणादिवर्णचतुष्टयवाचकः. (1) – वर्ण (पुं)
अक्षरम्. (1) – वर्ण (पुं-नपुं)
3.3.48.1 – वर्णो द्विजादौ शुक्लादौ स्तुतौ वर्णं तु वाक्षरे

3.3.48.2 – अरुणो भास्करेऽपि स्याद्वर्णभेदेऽपि च त्रिषु

काकः. (1) – द्रोण (पुं)
शब्दः. (1) – रण (पुं)
3.3.49.1 – स्थाणुः शर्वेऽप्यथ द्रोणः काकेऽप्याजौ रवे रणः

क्षुरिः. (1) – ग्रामणी (पुं)
श्रेष्ठः. (1) – ग्रामणी (वि)
ग्रामाधिपः. (1) – ग्रामणी (वि)
3.3.49.2 – ग्रामणीर्नापिते पुंसि श्रेष्ठे ग्रामाधिपे त्रिषु

मेषलोमः. (1) – ऊर्णा (स्त्री)
भ्रुवौ अन्तरा आवर्तः. (1) – ऊर्णा (स्त्री)
3.3.50.1 – ऊर्णा मेषादिलोम्नि स्यादावर्ते चान्तरा भ्रुवोः

हरितवलयः. (1) – हरिणी (स्त्री)
हेमप्रतिमा. (1) – हरिणी (स्त्री)
मृगी. (1) – हरिणी (स्त्री)
3.3.50.2 – हरिणी स्यान्मृगी हेमप्रतिमा हरिता च या

स्तम्भः. (1) – स्थूणा (स्त्री)
वेश्मा. (1) – स्थूणा (स्त्री)
3.3.51.1 – त्रिषु पाण्डौ च हरिणः स्थूणा स्तम्भेऽपि वेश्मनः

स्पृहा. (1) – तृष्णा (स्त्री)
पिपासा. (1) – तृष्णा (स्त्री)
जुगुप्सा. (1) – घृणा (स्त्री)
3.3.51.2 – तृष्णे स्पृहापिपासे द्वे जुगुप्साकरुणे घृणे

वणिक्पथः. (1) – विपणि (स्त्री)
पश्चिमदिग्देशकालाः. (1) – वारुणी (स्त्री)
सुरा. (1) – वारुणी (स्त्री)
3.3.52.1 – वणिक्पथे च विपणिः सुरा प्रत्यक्च वारुणी

हस्तिः. (1) – करेणु (पुं)
हस्तिनी. (1) – करेणु (स्त्री)
द्रव्यम्. (1) – द्रविण (नपुं)
बलम्. (1) – द्रविण (नपुं)
3.3.52.2 – करेणुरिभ्यां स्त्री नेभे द्रविणं तु बलं धनम्

रक्षिता. (1) – शरण (नपुं)
गृहम्. (1) – शरण (नपुं)
पद्मम्. (1) – श्रीपर्ण (नपुं)
3.3.53.1 – शरणं गृहरक्षित्रोः श्रीपर्णं कमलेऽपि च

अभिमरः. (1) – तीक्ष्ण (नपुं)
विषम्. (1) – तीक्ष्ण (नपुं)
3.3.53.2 – विषाभिमरलोहेषु तीक्ष्णं क्लीबे खरे त्रिषु

इयत्ता. (1) – प्रमाण (नपुं)
कारणम्. (1) – प्रमाण (नपुं)
मर्यादा. (1) – प्रमाण (नपुं)
प्रमाता. (1) – प्रमाण (नपुं)
शास्त्रम्. (1) – प्रमाण (नपुं)
3.3.54.1 – प्रमाणं हेतुमर्यादाशास्त्रेयत्ताप्रमातृषु

साधकतमम्. (1) – करण (नपुं)
क्षेत्रम्. (1) – करण (नपुं)
देहः. (1) – करण (नपुं)
इन्द्रियम्. (1) – करण (नपुं)
3.3.54.2 – करणं साधकतमं क्षेत्रगात्रेन्द्रियेष्वपि

निष्प्रयाससैन्यगमनम्. (1) – संसरण (नपुं)
प्राण्युत्पादरूपसंसारम्. (1) – संसरण (नपुं)
3.3.55.1 – प्राण्युत्पादे संसरणमसंबाधचमूगतौ

उन्नयनक्रिया. (1) – समुद्गिरण (नपुं)
वान्तान्नः. (1) – समुद्गिरण (नपुं)
3.3.55.2 – घण्टापथेऽथ वान्तान्ने समुद्गिरणमुन्नये

पशुशृङ्गः. (1) – विषाण (वि)
इभदन्तः. (1) – विषाण (वि)
3.3.56.1 – अतस्त्रिषु विषाणं स्यात्पशुशृङ्गेभदन्तयोः

चतुष्पथम्. (1) – प्रवण (पुं)
क्रमनिम्नोर्वी. (1) – प्रवण (वि)
प्रह्वः. (1) – प्रवण (वि)
3.3.56.2 – प्रवणं क्रमनिम्नोर्व्यां प्रह्वे ना तु चतुष्पथे

निचितम्. (1) – सङ्कीर्ण (वि)
अशुद्धः. (1) – सङ्कीर्ण (वि)
शून्यम्. (1) – ईरिण (वि)
ऊषरदेशः. (1) – ईरिण (वि)
3.3.57.1 – सङ्कीर्णौ निचिताशुद्धाविरिणं शून्यमूषरम्

सेतुः. (1) – वरण (पुं)
कचोच्चयः. (1) – वेणी (स्त्री)
नदीभेदः. (1) – वेणी (स्त्री)
3.3.57.2 – सेतौ च वरणो वेणी नदीभेदे कचोच्चये

देवः. (1) – विवस्वत् (पुं)
नदविशेषः. (1) – सरस्वत् (पुं)
3.3.57.3 – देवसूर्यौ विवस्वन्तौ सरस्वन्तौनदार्णवौ

भासः. (1) – शकुन्त (पुं)
3.3.58.1 – पक्षितार्क्ष्यौ गरुत्मन्तौ शकुन्तौ भासपक्षिणौ

उत्पातः. (1) – धूमकेतु (पुं)
अग्निः. (1) – धूमकेतु (पुं)
पर्वतः. (1) – जीमूत (पुं)
3.3.58.2 – अग्न्युत्पातौ धूमकेतू जीमूतौ मेघपर्वतौ

हस्तः. (1) – हस्त (पुं)
नक्षत्रनाम. (1) – हस्त (पुं)
वायुदेवः. (1) – मरुत् (पुं)
3.3.59.1 – हस्तौ तु पाणिनक्षत्रे मरुतौ पवनामरौ

हस्तिपकः. (1) – यन्तृ (पुं)
पोष्टा. (1) – भर्तृ (पुं)
धाता. (1) – भर्तृ (पुं)
3.3.59.2 – यन्ता हस्तिपके सूते भर्ता धातरि पोष्टरि

नौका. (1) – पोत (पुं)
3.3.60.1 – यानपात्रे शिशौ पोतः प्रेतः प्राण्यन्तरे मृते

ग्रहभेदः. (1) – केतु (पुं)
पताका. (1) – केतु (पुं)
राजा. (1) – सुत (पुं)
3.3.60.2 – ग्रहभेदे ध्वजे केतुः पार्थिवे तनये सुतः

कारुभेदः. (1) – स्थपति (पुं)
पर्वतः. (1) – भूभृत् (पुं)
राजा. (1) – भूभृत् (पुं)
3.3.61.1 – स्थपतिः कारुभेदेऽपि भूभृद्भूमिधरे नृपे

राजा. (1) – मूर्धाभिषिक्त (पुं)
आर्तवम्. (1) – ऋतु (पुं)
3.3.61.2 – मूर्धाभिषिक्तो भूपेऽपि ऋतुः स्त्री कुसुमेऽपि च

विष्णुः. (2) – अजित (पुं), अव्यक्त (पुं)
तक्षः. (1) – सूत (पुं)
3.3.62.1 – विष्णावप्यजिताव्यक्तौ सूतस्त्वष्टरि सारथौ

विद्वान्. (1) – व्यक्त (वि)
शास्त्रम्. (1) – दृष्टान्त (पुं)
निदर्शनम्. (1) – दृष्टान्त (पुं)
3.3.62.2 – व्यक्तः प्राज्ञेऽपि दृष्टान्तावुभौ शास्त्रनिदर्शने

द्वारपालकः. (1) – क्षन्त्रृ (पुं)
3.3.63.1 – क्षत्ता स्यात्सारथौ द्वाःस्थे क्षत्रियायां च शूद्रजे

भेदः. (1) – वृत्तान्त (पुं)
कार्त्स्न्यम्. (1) – वृत्तान्त (पुं)
प्रकरणम्. (1) – वृत्तान्त (पुं)
3.3.63.2 – वृत्तान्तः स्यात्प्रकरणे प्रकारे कार्त्स्न्यवार्तयोः

जननिवासस्थानम्. (1) – आनर्त (पुं)
नृत्यस्थानम्. (1) – आनर्त (पुं)
युद्धम्. (1) – आनर्त (पुं)
3.3.64.1 – आनर्तः समरे नृत्यस्थाननीवृद्विशेषयोः

सिद्धान्तः. (1) – कृतान्त (पुं)
अकुशलकर्मम्. (1) – कृतान्त (पुं)
प्राक्तनशुभाशुभकर्मः. (1) – कृतान्त (पुं)
3.3.64.2 – कृतान्तो यमसिद्धान्तदैवाकुशलकर्मसु

3.3.65.1 – श्लेष्मादि रसरक्तादि महाभूतानि तद्गुणाः

श्लेष्मादिः. (1) – धातु (पुं)
रसरक्तादिः. (1) – धातु (पुं)
महाभूताः. (1) – धातु (पुं)
महाभूतगुणाः. (1) – धातु (पुं)
इन्द्रियम्. (1) – धातु (पुं)
अश्मविकृतिः. (1) – धातु (पुं)
शब्दयोनिः. (1) – धातु (पुं)
3.3.65.2 – इन्द्रियाण्यश्मविकृतिः शब्दयोनिश्च धातवः

कक्षान्तरम्. (1) – शुद्धान्त (पुं)
नृपस्यासर्वगोचरप्रदेशः. (1) – शुद्धान्त (पुं)
3.3.66.1 – कक्षान्तरेऽपि शुद्धान्तो नृपस्यासर्वगोचरे

काठिन्यम्. (1) – मूर्ति (स्त्री)
कासूः. (1) – शक्ति (स्त्री)
3.3.66.2 – कासूसामर्थ्ययोः शक्तिर्मूर्तिः काठिन्यकाययोः

विशालता. (1) – व्रतति (स्त्री)
रात्रिः. (1) – वसति (स्त्री)
वेश्मा. (1) – वसति (स्त्री)
3.3.67.1 – विस्तारवल्लयोर्व्रततिर्वसती रात्रिवेश्मनोः

अपचयः. (1) – अपचिति (स्त्री)
दानम्. (1) – साति (स्त्री)
3.3.67.2 – क्षयार्चयोरपचितिः सातिर्दानावसानयोः

धनुष्कोटिः. (1) – अर्ति (स्त्री)
दुःखम्. (1) – अर्ति (स्त्री)
जननम्. (1) – जाति (स्त्री)
सामान्यम्. (1) – जाति (स्त्री)
3.3.68.1 – आर्तिः पीडा धनुष्कोट्योर्जातिः सामान्यजन्मनोः

डिम्बः. (1) – ईति (स्त्री)
प्रवासः. (1) – ईति (स्त्री)
प्रचारः. (1) – रीति (स्त्री)
स्यन्दः. (1) – रीति (स्त्री)
3.3.68.2 – प्रचारस्यन्दयो रीतिर्डिम्बप्रवासयोः

उदयः. (1) – प्राप्ति (स्त्री)
अधिकफलम्. (1) – प्राप्ति (स्त्री)
अग्निः. (1) – त्रेता (स्त्री)
त्रेतायुगम्. (1) – त्रेता (स्त्री)
3.3.69.1 – उदयेऽधिगमे प्राप्तिस्त्रेता त्वग्नित्रये युगे

वीणाभेदः. (1) – महती (स्त्री)
धनसमृद्धिः. (1) – भूति (स्त्री)
3.3.69.2 – वीणाभेदेऽपि महती भूतिर्भस्मनि सम्पदि

नगरम्. (1) – भोगवती (स्त्री)
नदी. (1) – भोगवती (स्त्री)
नागाः. (1) – भोगवती (स्त्री)
3.3.70.1 – नदी नगर्योर्नागानां भोगवत्यथ सङ्गरे

सङ्गम्. (1) – समिति (स्त्री)
सङ्गरम्. (1) – समिति (स्त्री)
अपचयः. (1) – क्षिति (स्त्री)
वासः. (1) – क्षिति (स्त्री)
3.3.70.2 – सङ्गे सभायां समितिः क्षयवासावपि क्षिती

आयुधम्. (1) – हेति (स्त्री)
रवेरर्चिः. (1) – हेति (स्त्री)
3.3.71.1 – रवेरर्चिश्च शस्त्रं च वह्निज्वाला च हेतयः

जगतीच्छन्दः. (1) – जगती (स्त्री)
3.3.71.2 – जगती जगति च्छन्दोविशेषेऽपि क्षितावपि

पङ्क्तिच्छन्दः. (1) – पङ्क्ति (स्त्री)
दशमम्. (1) – पङ्क्ति (स्त्री)
प्रभावः. (1) – आयति (स्त्री)
3.3.72.1 – पङ्क्तिश्छन्दोऽपि दशमं स्यात्प्रभावेऽपि चायतिः

गतिः. (1) – पत्ति (स्त्री)
3.3.72.2 – पत्तिर्गतौ च मूले तु पक्षतिः पक्षभेदयोः

पुरुषलिङ्गः. (1) – प्रकृति (स्त्री)
स्त्रीयोनिः. (1) – प्रकृति (स्त्री)
कैशिक्याद्याः. (1) – वृत्ति (स्त्री)
3.3.73.1 – प्रकृतिर्योनिलिङ्गे च कैशिक्याद्याश्च वृत्तयः

वालुका. (1) – सिकता (स्त्री-बहु)
श्रवः. (1) – श्रुति (स्त्री)
वेदः. (1) – श्रुति (स्त्री)
3.3.73.2 – सिकताः स्युर्वालुकापि वेदे श्रवसि च श्रुतिः

जनितात्यर्थानुरागा. (1) – वनिता (स्त्री)
3.3.74.1 – वनिता जनितात्यर्थानुरागायां च योषिति

क्षितिव्युदासः. (1) – गुप्ति (स्त्री)
धारणम्. (1) – धृति (स्त्री)
धैर्यम्. (1) – धृति (स्त्री)
3.3.74.2 – गुप्तिः क्षितिव्युदासेऽपि धृतिर्धारणधैर्ययोः

बृहतीच्छन्दः. (1) – बृहती (स्त्री)
महती. (1) – बृहती (स्त्री)
3.3.75.1 – बृहती क्षुद्रवार्ताकी छन्दोभेदे महत्यपि

हस्तिनी. (1) – वासिता (स्त्री)
स्त्री. (1) – वासिता (स्त्री)
लोकप्रवादः. (1) – वार्ता (स्त्री)
3.3.75.2 – वासिता स्त्री करिण्योश्च वार्ता वृत्तौ जनश्रुतौ

निःसारम्. (1) – वार्त (नपुं)
अरोगः. (1) – वार्त (वि)
जलम्. (1) – घृत (नपुं)
3.3.76.1 – वार्तं फल्गुन्यरोगे च त्रिष्वप्सु च घृतामृते

रूप्यकम्. (1) – कलधौत (नपुं)
सुवर्णम्. (1) – कलधौत (नपुं)
कारणम्. (1) – निमित्त (नपुं)
चिह्नम्. (1) – निमित्त (नपुं)
3.3.76.2 – कलधौतं रूप्यहेम्नोर्निमित्तं हेतुलक्ष्मणोः

अवधृतम्. (1) – श्रुत (नपुं)
शास्त्रम्. (1) – श्रुत (नपुं)
कृतयुगम्. (1) – कृत (नपुं)
पर्याप्तिः. (1) – कृत (नपुं)
3.3.77.1 – श्रुतं शास्त्रावधृतयोर्युगपर्याप्तयोः कृतम्

महाभीतिः. (1) – अत्याहित (नपुं)
जीवानपेक्षिः. (1) – अत्याहित (नपुं)
3.3.77.2 – अत्याहितं महाभीतिः कर्म जीवानपेक्षि च

आवृतम्. (1) – भूत (नपुं)
अतीतः. (1) – भूत (नपुं)
भूमिः. (1) – भूत (नपुं)
प्राणी. (1) – भूत (नपुं)
युक्तम्. (1) – भूत (नपुं)
3.3.78.1 – युक्ते क्ष्मादावृते भूतं प्राण्यतीते समे त्रिषु

चरित्रम्. (1) – वृत्त (नपुं)
पद्यम्. (1) – वृत्त (नपुं)
अतीतः. (1) – वृत्त (वि)
दृढम्. (1) – वृत्त (वि)
3.3.78.2 – वृत्तं पद्ये चरित्रे त्रिष्वतीते दृढनिस्तले

राज्यम्. (1) – महत् (नपुं)
जनवादः. (1) – अवगीत (नपुं)
गर्हितम्. (1) – अवगीत (वि)
3.3.79.1 – महद्राज्यं चावगीतं जन्ये स्याद्गर्हिते त्रिषु

रूप्यकम्. (2) – श्वेत (नपुं), रजत (नपुं)
सुवर्णम्. (1) – रजत (नपुं)
शुक्लवर्णयुक्तः. (1) – रजत (वि)
3.3.79.2 – श्वेतं रूप्येऽपि रजतं हेम्नि रूप्ये सिते त्रिषु

चरम्. (1) – जगत् (वि)
नील्यादिरागिः. (1) – रक्त (वि)
3.3.80.1 – त्रिष्वितो जगदिङ्गेऽपि रक्तं नील्यादि रागि च

शुक्लवर्णयुक्तः. (1) – अवदात (वि)
पीतवर्णः. (1) – अवदात (वि)
शुद्धम्. (1) – अवदात (वि)
3.3.80.2 – अवदातः सिते पीते शुद्धे बद्धार्जुनौ सितौ

कृत्रिमम्. (1) – संस्कृत (वि)
लक्षणोपेतम्. (1) – संस्कृत (वि)
अतिसंस्कृतम्. (1) – अभिनीत (वि)
मर्षिः. (1) – अभिनीत (वि)
युक्तम्. (1) – अभिनीत (वि)
3.3.81.1 – युक्तेऽतिसंस्कृतेऽमर्षिण्यभिनीतोऽथ संस्कृतम्

अनवधिः. (1) – अनन्त (वि)
3.3.81.2 – कृत्रिमे लक्षणोपेतेऽप्यनन्तोऽनवधावपि

प्रमुदितः. (1) – प्रतीत (वि)
कुलजः. (1) – अभिजात (वि)
बुधः. (1) – अभिजात (वि)
3.3.82.1 – ख्याते हृष्टे प्रतीतोऽभिजातस्तु कुलजे बुधे

पवित्रः. (1) – विविक्ति (वि)
विजनः. (1) – विविक्ति (वि)
मूर्खः. (1) – मूर्छित (वि)
सोच्छ्रयः. (1) – मूर्छित (वि)
3.3.82.2 – विविक्तौ पूतविजनौ मूर्छितौ मूढसोच्छ्रयौ

शुल्कवर्णः. (1) – शिति (वि)
कृष्णवर्णः. (1) – शिति (वि)
अम्लरसः. (1) – शुक्त (वि)
परुषम्. (1) – शुक्त (वि)
3.3.83.1 – द्वौ चाम्लपरुषौ शुक्तौ शिती धवलमेचकौ

अभ्यर्हितम्. (1) – सत् (वि)
प्रशस्तम्. (1) – सत् (वि)
विद्यमानम्. (1) – सत् (वि)
साधुः. (1) – सत् (वि)
सत्यम्. (1) – सत् (वि)
3.3.83.2 – सत्ये साधौ विद्यमाने प्रशस्तेऽभ्यर्हिते च सत्

अरात्यभियुक्ते अग्रतः कृतः. (1) – पुरस्कृत (वि)
पूजितः. (1) – पुरस्कृत (वि)
3.3.84.1 – पुरस्कृतः पूजितेऽरात्यभियुक्तेऽग्रतः कृते

आश्रयः. (1) – निवात (वि)
अवातः. (1) – निवात (वि)
शस्त्राभेद्यः. (1) – निवात (वि)
वर्मः. (1) – निवात (वि)
3.3.84.2 – निवातावाश्रयावातौ शस्त्राभेद्यं च वर्म यत्

जातः. (1) – उच्छ्रित (वि)
प्रवृद्धम्. (1) – उच्छ्रित (वि)
उन्नद्धः. (1) – उच्छ्रित (वि)
प्रोद्यतः. (1) – उत्थित (वि)
उत्पन्नः. (1) – उत्थित (वि)
वृद्धिमत्. (1) – उत्थित (वि)
3.3.85.1 – जातोन्नद्धप्रवृद्धाः स्युरुच्छ्रिता उत्थितास्त्वमी

अर्चितः. (1) – आदृत (वि)
सादरः. (1) – आदृत (वि)
3.3.85.2 – वृद्धिमत्प्रोद्यतोत्पन्ना आदृतौ सादरार्चितौ

अभिधेयः. (1) – अर्थ (पुं)
निवृत्तिः. (1) – अर्थ (पुं)
प्रयोजनम्. (1) – अर्थ (पुं)
वस्तु. (1) – अर्थ (पुं)
3.3.86.1 – अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु

आगमः. (1) – तीर्थ (नपुं)
कूपसमीपरचितजलाधारः. (1) – तीर्थ (नपुं)
ऋषिजुष्टजलम्. (1) – तीर्थ (नपुं)
संस्कारादिकर्तुर्गुरुः. (1) – तीर्थ (नपुं)
3.3.86.2 – निपानागमयोस्तीर्थमृषिजुष्टे जले गुरौ

अन्योन्यसम्बद्धार्थः. (1) – समर्थ (वि)
हितम्. (1) – समर्थ (वि)
शक्तिस्थः. (1) – समर्थ (वि)
3.3.87.1 – समर्थस्त्रिषु शक्तिस्थे सम्बद्धार्थे हितेऽपि च

क्षीणरागः. (1) – दशमीस्थ (पुं)
वृद्धः. (1) – दशमीस्थ (पुं)
मार्गः. (1) – वीथी (स्त्री)
3.3.87.2 – दशमीस्थौ क्षीणरागवृद्धौ वीथी पदव्यपि

सभा. (1) – आस्था (स्त्री)
यत्नः. (1) – आस्था (स्त्री)
मानः. (1) – प्रस्थ (पुं-नपुं)
3.3.88.1 – आस्थानी यत्नयोरास्था प्रस्थोऽस्त्री सानुमानयोः

शास्त्रम्. (1) – ग्रन्थ (पुं)
द्रव्यम्. (1) – ग्रन्थ (पुं)
आधारः. (1) – संस्था (स्त्री)
स्थितिः. (1) – संस्था (स्त्री)
मृतिः. (1) – संस्था (स्त्री)
3.3.88.2 – शास्त्रद्रविणयोर्ग्रन्थः संस्थाधारे स्थितौ मृतौ

अभिप्रायः. (1) – छन्द (पुं)
वशः. (1) – छन्द (पुं)
मेघः. (1) – अब्द (पुं)
वत्सरः. (1) – अब्द (पुं)
3.3.88.3 – अभिप्रायवशौ छन्दावब्दौ जीमूतवत्सरौ

अज्ञः. (1) – अपवाद (पुं)
निन्दा. (1) – अपवाद (पुं)
पुत्रः. (1) – दायाद (पुं)
सगोत्रः. (1) – दायाद (पुं)
3.3.89.1 – अपवादौ तु निन्दाज्ञे दायादौ सुतबान्धवौ

किरणः. (1) – पाद (पुं)
तुर्यांशः. (1) – पाद (पुं)
अग्निः. (1) – तमोनुद् (पुं)
चन्द्रः. (1) – तमोनुद् (पुं)
सूर्यः. (1) – तमोनुद् (पुं)
3.3.89.2 – पादा रश्म्यङ्घ्रितुर्यांशाश्चन्द्राग्न्यर्कास्तमोनुदः

जनवादः. (1) – निर्वाद (पुं)
नूतनतृणम्. (1) – शाद (पुं)
3.3.90.1 – निर्वादो जनवादेऽपि शादो जम्बालशष्पयोः

सरवरोदनम्. (1) – आक्रन्द (पुं)
त्राता. (1) – आक्रन्द (पुं)
दारुणरणम्. (1) – आक्रन्द (पुं)
3.3.90.2 – आरावे रुदिते त्रातर्याक्रन्दो दारुणे रणे

अनुसरणम्. (1) – प्रसाद (पुं)
व्यञ्जनम्. (1) – सूद (वि)
3.3.91.1 – स्यात्प्रसादोऽनुरागेऽपि सूदः स्याद्व्यञ्जनेऽपि च

गोपालः. (1) – गोविन्द (पुं)
आनन्दः. (1) – आमोद (पुं)
मदः. (1) – आमोद (पुं)
3.3.91.2 – गोष्ठाध्यक्षेऽपि गोविन्दो हर्षेऽप्यामोदवन्मदः

प्राधान्यम्. (1) – ककुद (पुं-नपुं)
राजचिह्नम्. (1) – ककुद (पुं-नपुं)
वृषाङ्गम्. (1) – ककुद (पुं-नपुं)
3.3.92.1 – प्राधान्ये राजलिङ्गे च वृषाङ्गे ककुदोऽस्त्रियाम्

ज्ञानम्. (1) – संविद् (स्त्री)
क्रियाकारः. (1) – संविद् (स्त्री)
सम्भाषणम्. (1) – संविद् (स्त्री)
युद्धम्. (1) – संविद् (स्त्री)
3.3.92.2 – स्त्री संविज्ज्ञानसंभाषाक्रियाकाराजिनामसु

धर्मः. (1) – उपनिषद् (स्त्री)
रहस्यम्. (1) – उपनिषद् (स्त्री)
वत्सरः. (1) – शरद् (स्त्री)
3.3.93.1 – धर्मे रहस्युपनिषत्स्यादृतौ वत्सरे शरत्

वस्तु. (1) – पद (नपुं)
चरणः. (1) – पद (नपुं)
चिह्नम्. (1) – पद (नपुं)
स्थानम्. (1) – पद (नपुं)
त्राणनम्. (1) – पद (नपुं)
व्यवसितिः. (1) – पद (नपुं)
3.3.93.2 – पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु

मानः. (1) – गोष्पद (नपुं)
सेवितः. (1) – गोष्पद (नपुं)
कृत्यम्. (1) – आस्पद (नपुं)
प्रतिष्ठा. (1) – आस्पद (नपुं)
3.3.94.1 – गोष्पदं सेविते माने प्रतिष्ठाकृत्यमास्पदम्

मधुरम्. (1) – स्वादु (वि)
यथेप्सितम्. (1) – स्वादु (वि)
अतीक्ष्णः. (1) – मृदु (वि)
3.3.94.2 – त्रिष्विष्टमधुरौ स्वादू मृदू चातीक्ष्णकोमलौ

अल्पम्. (1) – मन्द (वि)
अपटुः. (1) – मन्द (वि)
मूर्खः. (1) – मन्द (वि)
निर्भाग्यः. (1) – मन्द (वि)
प्रत्यग्रः. (1) – शारद (वि)
अप्रतिभः. (1) – शारद (वि)
3.3.95.1 – मूढाल्पापटुनिर्भाग्या मन्दाः स्युर्द्वौ तु शारदौ

विद्वान्. (1) – विशारद (वि)
सुप्रगल्भः. (1) – विशारद (वि)
3.3.95.2 – प्रत्यग्राप्रतिभौ विद्वत्सुप्रगल्भौ विशारदौ

व्यामः. (1) – न्यग्रोध (पुं)
देहः. (1) – उत्सेध (पुं)
उन्नतिः. (1) – उत्सेध (पुं)
3.3.96.1 – व्यामो वटश्च न्यग्रोधावुत्सेधः काय उन्नतिः

पर्याहारः. (2) – विवध (पुं), वीवध (पुं)
मार्गः. (2) – विवध (पुं), वीवध (पुं)
3.3.96.2 – पर्याहारश्च मार्गश्च विवधौ वीवधौ च तौ

यज्ञियतरोः शाखा. (1) – परिधि (पुं)
उपसूर्यकः. (1) – परिधि (पुं)
3.3.97.1 – परिधिर्यज्ञियतरोः शाखायामुपसूर्यके

अधिष्ठानम्. (1) – आधि (पुं)
बन्धकः. (1) – आधि (पुं)
व्यसनम्. (1) – आधि (पुं)
3.3.97.2 – बन्धकं व्यसनं चेतः पीडाधिष्ठानमाधयः

मनोनिग्रहः. (1) – समाधि (पुं)
समर्थनम्. (1) – समाधि (पुं)
धान्यादिसञ्चयः. (1) – समाधि (पुं)
3.3.98.1 – स्युः समर्थननीवाकनियमाश्च समाधयः

मुख्यानुयायिः. (1) – अनुबन्ध (पुं)
प्रकृतस्यानुवर्तनम्. (1) – अनुबन्ध (पुं)
प्रकृतिप्रत्ययादिविनश्वरः. (1) – अनुबन्ध (पुं)
शिशुः. (1) – अनुबन्ध (पुं)
दोषोत्पादः. (1) – अनुबन्ध (पुं)
3.3.98.2 – दोषोत्पादेऽनुबन्धः स्यात्प्रकृतस्यादिविनश्वरे

3.3.99.1 – मुख्यानुयायिनि शिशौ प्रकृतस्यानुवर्तने

परिच्छेदः. (1) – अवधि (पुं)
बिलम्. (1) – अवधि (पुं)
3.3.99.2 – विधुर्विष्णौ चन्द्रमसि परिच्छेदे बिलेऽवधिः

विधानम्. (1) – विधि (पुं)
प्रार्थना. (1) – प्रणिधि (पुं)
3.3.100.1 – विधिर्विधाने दैवेऽपि प्रणिधिः प्रार्थने चरे

विद्वान्. (1) – वृद्धि (पुं)
समुदायः. (1) – स्कन्ध (पुं)
3.3.100.2 – बुधवृद्धौ पण्डितेऽपि स्कन्धः समुदयेऽपि च

नदी. (1) – सिन्धु (स्त्री)
नदविशेषः. (1) – सिन्धु (पुं)
देशः. (1) – सिन्धु (पुं)
3.3.101.1 – देशे नदविशेषेऽब्धौ सिन्धुर्ना सरिति स्त्रियाम्

विधिः. (1) – विधा (स्त्री)
भेदः. (1) – विधा (स्त्री)
रम्यम्. (1) – साधु (वि)
3.3.101.2 – विधा विधौ प्रकारे च साधू रम्येऽपि च त्रिषु

पत्नी. (1) – वधू (स्त्री)
लेपः. (1) – सुधा (स्त्री)
सीहुण्डः. (1) – सुधा (स्त्री)
3.3.102.1 – वधूर्जाया स्नुषा स्त्री च सुधा लेपोऽमृतं स्नुही

प्रतिज्ञा. (1) – सन्धा (स्त्री)
मर्यादा. (1) – सन्धा (स्त्री)
सम्प्रत्ययः. (1) – श्रद्धा (स्त्री)
स्पृहा. (1) – श्रद्धा (स्त्री)
3.3.102.2 – सन्धा प्रतिज्ञा मर्यादा श्रद्धासम्प्रत्ययः स्पृहा

सुरा. (1) – मधु (पुं)
पुष्पमधुः. (1) – मधु (पुं)
अन्धकारः. (1) – अन्ध (नपुं)
3.3.103.1 – मधु मद्ये पुष्परसे क्षौद्रेऽप्यन्धं तमस्यपि

पण्डितम्मन्यः. (1) – समुन्नद्ध (वि)
गर्वितः. (1) – समुन्नद्ध (वि)
3.3.103.2 – अतस्त्रिषु समुन्नद्धौ पण्डितम्मन्यगर्वितौ

ब्राह्मणाधिक्षेपः. (1) – ब्रह्मबन्धु (वि)
ब्राह्मणनिर्देशः. (1) – ब्रह्मबन्धु (वि)
3.3.104.1 – ब्रह्मबन्धुरधिक्षेपे निर्देशेऽथावलम्बितः

अवलम्बितः. (1) – अवष्टब्ध (वि)
अविदूरम्. (1) – अवष्टब्ध (वि)
प्रसिद्धः. (1) – प्रसिद्ध (वि)
भूषितः. (1) – प्रसिद्ध (वि)
3.3.104.2 – अविदूरोऽप्यवष्टब्धः प्रसिद्धौ ख्यातभूषितौ

3.3.105.1 – सूर्यवह्नी चित्रभानू भानू रश्मिदिवाकरौ

धाता. (1) – भूतात्मन् (पुं)
देहः. (1) – भूतात्मन् (पुं)
मूर्खः. (1) – पृथग्जन (पुं)
3.3.105.2 – भूतात्मानौ धातृदेहौ मूर्खनीचौ पृथग्जनौ

3.3.106.1 – ग्रावाणौ शैलपाषाणौ पत्रिणौ शरपक्षिणौ

वृक्षः. (1) – शिखरिन् (पुं)
अग्निः. (1) – शिखिन् (पुं)
3.3.106.2 – तरुशैलौ शिखरिणौ शिखिनौ वह्निबर्हिणौ

स्पृहा. (1) – प्रतियत्न (पुं)
उपग्रहः. (1) – प्रतियत्न (पुं)
सारथिः. (1) – सादिन् (पुं)
3.3.107.1 – प्रतियत्नावुभौ लिप्सोपग्रहावथ सादिनौ

बाणः. (1) – वाजिन् (पुं)
3.3.107.2 – द्वौ सारथिहयारोहौ वाजिनोऽश्वेषु पक्षिणः

जन्मभूमिः. (1) – अभिजन (पुं)
किरणः. (1) – हायन (पुं)
वर्षम्. (1) – हायन (पुं)
व्रीहिभेदः. (1) – हायन (पुं)
3.3.108.1 – कुलेऽप्यभिजनो जन्मभूम्यामप्यथ हायनाः

चन्द्रः. (1) – विरोचन (पुं)
अग्निः. (1) – विरोचन (पुं)
3.3.108.2 – वर्षार्चिर्व्रीहिभेदाश्च चन्द्राग्न्यर्का विरोचनाः

केशः. (1) – वृजिन (पुं)
देवशिल्पिः. (1) – विश्वकर्मन् (पुं)
सूर्यः. (1) – विश्वकर्मन् (पुं)
3.3.109.1 – क्लेशेऽपि वृजिनो विश्वकर्मार्कसुरशिल्पिनोः

ब्रह्मा. (1) – आत्मन् (पुं)
बुद्धिः. (1) – आत्मन् (पुं)
स्वभावः. (1) – आत्मन् (पुं)
देहः. (1) – आत्मन् (पुं)
धृतिः. (1) – आत्मन् (पुं)
यत्नः. (1) – आत्मन् (पुं)
3.3.109.2 – आत्मायत्नो धृतिर्बुद्धिः स्वभावो ब्रह्म वर्ष्म च

इन्द्रः. (1) – घनाघन (पुं)
मत्तगजः. (1) – घनाघन (पुं)
वर्षुकाब्दः. (1) – घनाघन (पुं)
3.3.110.1 – शक्रो घातुकमत्तेभो वर्षुकाब्दो घनाघनः

अर्थादिदर्पाज्ञानम्. (1) – अभिमान (पुं)
हिंसा. (1) – अभिमान (पुं)
प्रणयम्. (1) – अभिमान (पुं)
3.3.110.2 – अभिमानोऽर्थादिदर्पे ज्ञाने प्रणयहिंसयोः

कठिनगुणः. (1) – घन (पुं)
कठिनम्. (1) – घन (वि)
निरन्तरम्. (1) – घन (वि)
3.3.111.1 – घनो मेघे मूर्तिगुणे त्रिषु मूर्ते निरन्तरे

अधिपतिः. (1) – इन (पुं)
चन्द्रः. (1) – राजन् (पुं)
क्षत्रियः. (1) – राजन् (पुं)
राजा. (1) – राजन् (पुं)
3.3.111.2 – इनः सूर्ये प्रभौ राजा मृगाङ्के क्षत्रिये नृपे

नर्तकी. (1) – वाणिनी (स्त्री)
दूती. (1) – वाणिनी (स्त्री)
नदी. (1) – वाहिनी (स्त्री)
3.3.112.1 – वाणिन्यौ नर्तकीदूत्यौ स्रवन्त्यामपि वाहिनी

इन्द्रस्य वज्रायुधम्. (1) – ह्लादिनी (स्त्री)
तडित्. (1) – ह्लादिनी (स्त्री)
वन्दा. (1) – कामिनी (स्त्री)
3.3.112.2 – ह्लादिन्यौ वज्रतडितौ वन्दायामपि कामिनी

चर्मः. (1) – तनु (स्त्री)
अधोजिह्विका. (1) – सूना (स्त्री)
3.3.113.1 – त्वग्देहयोरपि तनुः सूनाधो जिह्विकापि च

विशालता. (1) – वितान (पुं-नपुं)
यज्ञः. (1) – वितान (पुं-नपुं)
तुच्छम्. (1) – वितान (वि)
मदः. (1) – वितान (वि)
3.3.113.2 – क्रतुविस्तारयोरस्त्री वितानं त्रिषु तुच्छके

कृत्यम्. (1) – केतन (नपुं)
पताका. (1) – केतन (नपुं)
उपनिमन्त्रणम्. (1) – केतन (नपुं)
3.3.114.1 – मन्देऽथ केतनं कृत्ये केतावुपनिमन्त्रणे

ब्राह्मणः. (1) – ब्रह्मन् (नपुं)
प्रजापतिः. (1) – ब्रह्मन् (नपुं)
वेदतत्त्वम्. (1) – ब्रह्मन् (नपुं)
तपः. (1) – ब्रह्मन् (नपुं)
3.3.114.2 – वेदस्तत्त्वं तपो ब्रह्म ब्रह्मा विप्रः प्रजापतिः

हिंसा. (1) – गन्धन (नपुं)
सूचना. (1) – गन्धन (नपुं)
उत्साहनम्. (1) – गन्धन (नपुं)
3.3.115.1 – उत्साहने च हिंसायां सूचने चापि गन्धनम्

आप्यायनः. (1) – आतञ्चन (नपुं)
प्रतीवापः. (1) – आतञ्चन (नपुं)
वेगः. (1) – आतञ्चन (नपुं)
3.3.115.2 – आतञ्चनं प्रतीवापजवनाप्यायनार्थकम्

चिह्नम्. (1) – व्यञ्जन (नपुं)
दाढिका. (1) – व्यञ्जन (नपुं)
दध्यादिव्यञ्जनम्. (1) – व्यञ्जन (नपुं)
अवयवविशेषः. (1) – व्यञ्जन (नपुं)
3.3.116.1 – व्यञ्जनं लाञ्छनं श्मश्रु निष्ठानावयवेष्वपि

लोकवादः. (1) – कौलीन (नपुं)
पश्वहिपक्षिनाम्युद्धम्. (1) – कौलीन (नपुं)
3.3.116.2 – स्यात्कौलीनं लोकवादे युद्धे पश्वहि पक्षिणाम्

निःसरणम्. (1) – उद्यान (नपुं)
प्रयोजनम्. (1) – उद्यान (नपुं)
3.3.117.1 – स्यादुद्यानं निःसरणे वनभेदे प्रयोजने

अवकाशः. (1) – स्थान (नपुं)
स्थितिः. (1) – स्थान (नपुं)
क्रीडा. (1) – देवन (नपुं)
3.3.117.2 – अवकाशे स्थितौ स्थानं क्रीडादावपि देवनम्

पौरुषम्. (1) – उत्थान (नपुं)
सन्निविष्टोद्गमः. (1) – उत्थान (नपुं)
तन्त्रम्. (1) – उत्थान (नपुं)
3.3.118.1 – उत्थानं पौरुषे तन्त्रे सन्निविष्टोद्गमेऽपि च

प्रतिरोधः. (1) – व्युत्थान (नपुं)
विरोधाचरणम्. (1) – व्युत्थान (नपुं)
3.3.118.2 – व्युत्थानं प्रतिरोधे च विरोधाचरणेऽपि च

3.3.119.1 – मारणे मृतसंस्कारे गतौ द्रव्येऽर्थदापने

अनुव्रज्या. (1) – साधन (नपुं)
गतिः. (1) – साधन (नपुं)
मारणम्. (1) – साधन (नपुं)
मृतसंस्कारः. (1) – साधन (नपुं)
निर्वर्तनम्. (1) – साधन (नपुं)
उपकरणम्. (1) – साधन (नपुं)
उपपादनम्. (1) – साधन (नपुं)
द्रव्यम्. (1) – साधन (नपुं)
3.3.119.2 – निर्वर्तनोपकरणानुव्रज्यासु च साधनम्

न्यासार्पणम्. (1) – निर्यातन (नपुं)
वैरशोधनम्. (1) – निर्यातन (नपुं)
दानम्. (1) – निर्यातन (नपुं)
3.3.120.1 – निर्यातनं वैरशुद्धौ दाने न्यासार्पणेऽपि च

भ्रंशः. (1) – व्यसन (नपुं)
कामजदोषः. (1) – व्यसन (नपुं)
कोपजदोषः. (1) – व्यसन (नपुं)
विपत्. (1) – व्यसन (नपुं)
3.3.120.2 – व्यसनं विपदि भ्रंशे दोषे कामजकोपजे

अक्षिलोमन्. (1) – पक्ष्मन् (नपुं)
पुष्परेणुः. (1) – पक्ष्मन् (नपुं)
तन्त्वाद्यंशे़प्यणीयसी. (1) – पक्ष्मन् (नपुं)
3.3.121.1 – पक्ष्माक्षिलोम्नि किञ्जल्के तन्त्वाद्यम्शेऽप्यणीयसि

तिथिभेदः. (1) – पर्वन् (नपुं)
त्रिंशत् कलाः. (1) – पर्वन् (नपुं)
नेत्रच्छदः. (1) – वर्त्मन् (नपुं)
3.3.121.2 – तिथिभेदे क्षणे पर्व वर्त्म नेत्रच्छदेऽध्वनि

अकार्यम्. (1) – कौपीन (नपुं)
गुह्यम्. (1) – कौपीन (नपुं)
रतम्. (1) – मैथुन (नपुं)
सङ्गतिः. (1) – मैथुन (नपुं)
3.3.122.1 – अकार्यगुह्ये कौपीनं मैथुनं सङ्गतौ रते

परमात्मा. (1) – प्रधान (नपुं)
बुद्धिः. (2) – प्रधान (नपुं), प्रज्ञान (नपुं)
चिह्नम्. (1) – प्रज्ञान (नपुं)
3.3.122.2 – प्रधानं परमात्मा धीः प्रज्ञानं बुद्धिचिह्नयोः

फलम्. (1) – प्रसून (नपुं)
वंशः. (1) – निधन (नपुं)
नाशः. (1) – निधन (नपुं)
3.3.123.1 – प्रसूनं पुष्पफलयोर्निधनं कुलनाशयोः

आह्वानम्. (1) – क्रन्दन (नपुं)
रोदनम्. (1) – क्रन्दन (नपुं)
प्रमाणः. (1) – वर्ष्मन् (नपुं)
3.3.123.2 – क्रन्दने रोदनाह्वाने वर्ष्म देहप्रमाणयोः

गृहम्. (1) – धामन् (नपुं)
किरणः. (1) – धामन् (नपुं)
प्रभावः. (1) – धामन् (नपुं)
देहः. (1) – धामन् (नपुं)
3.3.124.1 – गृहदेहत्विट्प्रभावा धामान्यथ चतुष्पथे

चतुष्पथम्. (1) – संस्थान (नपुं)
सन्निवेशः. (1) – संस्थान (नपुं)
प्रधानम्. (1) – लक्ष्मन् (नपुं)
3.3.124.2 – सन्निवेशे च संस्थानं लक्ष्म चिह्नप्रधानयोः

सम्पिधानम्. (1) – आच्छादन (नपुं)
3.3.125.1 – आच्छादने संपिधानमपवारणमित्युभे

अवाप्तिः. (1) – आराधन (नपुं)
साधनम्. (1) – आराधन (नपुं)
तोषणम्. (1) – आराधन (नपुं)
3.3.125.2 – आराधनं साधने स्यादवाप्तौ तोषणेऽपि च

अध्यासनम्. (1) – अधिष्ठान (नपुं)
चक्रम्. (1) – अधिष्ठान (नपुं)
मूलनगरादन्यनगरम्. (1) – अधिष्ठान (नपुं)
प्रभावः. (1) – अधिष्ठान (नपुं)
3.3.126.1 – अधिष्ठानं चक्रपुरप्रभावाध्यासनेष्वपि

स्वजातिश्रेष्ठः. (1) – रत्न (नपुं)
3.3.126.2 – रत्नं स्वजातिश्रेष्ठेऽपि वने सलिलकानने

विरलम्. (1) – तलिन (वि)
स्तोकम्. (1) – तलिन (वि)
3.3.127.1 – तलिनं विरले स्तोके वाच्यलिङ्गं तथोत्तरे

एकः. (1) – समान (वि)
समः. (1) – समान (वि)
सत्. (1) – समान (वि)
खलः. (1) – पिशुन (वि)
सूचकः. (1) – पिशुन (वि)
3.3.127.2 – समानाः सत्समैकेस्युः पिशुनौ खलसूचकौ

ऊनः. (2) – हीन (वि), न्यून (वि)
गर्ह्यः. (2) – हीन (वि), न्यून (वि)
वेगिः. (1) – तरस्विन् (वि)
शूरः. (1) – तरस्विन् (वि)
3.3.128.1 – हीनन्यूनावूनगर्ह्यौ वेगिशूरौ तरस्विनौ

अभिग्रस्तः. (1) – अभिपन्न (वि)
अपराधः. (1) – अभिपन्न (वि)
व्यापद्गतः. (1) – अभिपन्न (वि)
3.3.128.2 – अभिपन्नोऽपराद्धोऽभिग्रस्तव्यापद्गतावपि

भूषणम्. (1) – कलाप (पुं)
मयूरपिच्छः. (1) – कलाप (पुं)
शराधारः. (1) – कलाप (पुं)
संहतः. (1) – कलाप (पुं)
3.3.129.1 – कलापो भूषणे बर्हे तूणीरे संहतावपि

परिच्छदः. (1) – परीवाप (पुं)
पर्युप्तिः. (1) – परीवाप (पुं)
सलिलस्थितिः. (1) – परीवाप (पुं)
3.3.129.2 – परिच्छदे परीवापः पर्युप्तौ सलिलस्थितौ

गोपालः. (1) – गोप (पुं)
विष्णुः. (1) – वृषाकपि (पुं)
शिवः. (1) – वृषाकपि (पुं)
3.3.130.1 – गोधुग्गोष्ठपती गोपौ हरविष्णू वृषाकपी

अश्रुः. (1) – बाष्प (पुं)
उष्मा. (1) – बाष्प (पुं)
सिद्धान्नम्. (1) – कशिपु (पुं-नपुं)
वस्त्रम्. (1) – कशिपु (पुं-नपुं)
3.3.130.2 – बाष्पमूष्माश्रु कशिपु त्वन्नमाच्छादनं द्वयम्

हर्म्याद्युपरिगृहम्. (1) – तल्प (पुं-नपुं)
पत्नी. (1) – तल्प (पुं-नपुं)
शय्या. (1) – तल्प (पुं-नपुं)
तरुमूलम्. (1) – विटप (पुं-नपुं)
3.3.131.1 – तल्पं शय्याट्टदारेषु स्तम्बेऽपि विटपोऽस्त्रियाम्

बुधः. (3) – प्राप्तरूप (वि), स्वरूप (वि), अभिरूप (वि)
मनोरमम्. (3) – प्राप्तरूप (वि), स्वरूप (वि), अभिरूप (वि)
3.3.131.2 – प्राप्तरूपस्वरूपाभिरूपा बुधमनोज्ञयोः

कच्छपी. (1) – कच्छपी (स्त्री)
वीणाभेदः. (1) – कच्छपी (स्त्री)
3.3.132.1 – भेद्यलिङ्गा अमी कूर्मी वीणाभेदश्च कच्छपी

3.3.132.2 – रवर्णे पुंसि रेफः स्यात्कुत्सिते वाच्यलिङ्गकः

मृगरोमोत्थपटः. (1) – कुतप (पुं)
3.3.132.3 – कुतपो मृगरोमोत्थपटे चाह्नोऽष्टमेंऽशके

अन्तराभवसत्वः. (1) – गन्धर्व (पुं)
3.3.133.1 – अन्तराभवसत्वेऽश्वे गन्धर्वो दिव्यगायने

करवलयः. (1) – कम्बु (पुं)
सर्पः. (1) – द्विजिह्व (पुं)
सूचकः. (1) – द्विजिह्व (पुं)
3.3.133.2 – कम्बुर्ना वलये शङ्खे द्विजिह्वौ सर्पसूचकौ

3.3.134.1 – पूर्वोऽन्यलिङ्गः प्रागाह पुम्बहुत्वेऽपि पूर्वजान्

घटः. (1) – कुम्भ (वि)
मूर्खः. (1) – डिम्भ (पुं)
3.3.134.2 – कुम्भौ घटेभमूर्धांशौ डिम्भौ तु शिशुबालिशौ

जडीभावः. (1) – स्तम्भ (पुं)
स्तम्भः. (1) – स्तम्भ (पुं)
ब्रह्मा. (1) – शम्भु (पुं)
3.3.135.1 – स्तम्भौ स्थूणाजडीभावौ शम्भू ब्रह्मत्रिलोचनौ

शिशुः. (1) – गर्भ (पुं)
जठरम्. (1) – गर्भ (पुं)
प्रणयम्. (1) – विस्रम्भ (पुं)
3.3.135.2 – कुक्षिभ्रूणार्भका गर्भा विस्रम्भः प्रणयेऽपि च

अक्षः. (1) – दुन्दुभि (स्त्री)
3.3.136.1 – स्याद्भेर्यां दुन्दुभिः पुंसि स्यादक्षे दुन्दुभिः स्त्रियाम्

कमण्डलुः. (1) – कुसुम्भ (पुं)
3.3.136.2 – स्यान्महारजते क्लीबं कुसुम्भं करके पुमान्

क्षत्रियः. (1) – नाभि (पुं)
गौः. (1) – सुरभि (स्त्री)
3.3.137.1 – क्षत्रियेऽपि च नाभिर्ना सुरभिर्गवि च स्त्रियाम्

सभ्यम्. (1) – सभा (स्त्री)
अधिकारी. (1) – वल्लभ (वि)
3.3.137.2 – सभा संसदि सभ्ये च त्रिष्वध्यक्षेऽपि वल्लभः

प्रग्रहः. (1) – रश्मि (पुं)
वानरः. (1) – प्लवङ्गम (पुं)
मण्डूकः. (1) – प्लवङ्गम (पुं)
3.3.138.1 – किरणप्रग्रहौ रश्मी कपिभेकौ प्लवङ्गमौ

इच्छा. (1) – काम (पुं)
उद्योगः. (1) – पराक्रम (पुं)
शक्तिः. (1) – पराक्रम (पुं)
3.3.138.2 – इच्छामनोभवौ कामौ शक्त्युद्योगौ पराक्रमौ

आचारः. (1) – धर्म (पुं)
नीतिः. (1) – धर्म (पुं)
पुण्यम्. (1) – धर्म (पुं)
सोमयाजिः. (1) – धर्म (पुं)
स्वभावः. (1) – धर्म (पुं)
यमः. (1) – धर्म (पुं)
3.3.139.1 – धर्माः पुण्ययमन्यायस्वभावाचारसोमपाः

उपधा. (1) – उपक्रम (पुं)
उपायपूर्वारम्भः. (1) – उपक्रम (पुं)
3.3.139.2 – उपायपूर्व आरम्भ उपधा चाप्युपक्रमः

मूलनगरादन्यनगरम्. (1) – निगम (पुं)
वणिक्पथः. (1) – निगम (पुं)
वेदः. (1) – निगम (पुं)
3.3.140.1 – वणिक्पथः पुरं वेदो निगमो नागरो वणिक्

नागरः. (1) – नैगम (पुं)
कृष्णवर्णः. (1) – राम (वि)
मनोरमम्. (1) – राम (वि)
शुक्लवर्णयुक्तः. (1) – राम (वि)
3.3.140.2 – नैगमौ द्वौ बले रामो नीलचारुसिते त्रिषु

ग्रामशब्दादिः. (1) – ग्राम (पुं)
समूहः. (1) – ग्राम (पुं)
क्रान्तिः. (1) – विक्रम (पुं)
3.3.141.1 – शब्दादिपूर्वो वृन्देऽपि ग्रामः क्रान्तौ च विक्रमः

स्तुतिः. (1) – स्तोम (पुं)
यज्ञः. (1) – स्तोम (पुं)
अलसः. (1) – जिह्म (पुं)
कुटिलः. (1) – जिह्म (पुं)
3.3.141.2 – स्तोमः स्तोत्रेऽध्वरे वृन्दे जिह्मास्तु कुटिलेऽलसे

धर्मः. (1) – उष्ण (पुं)
चेष्टा. (1) – उष्ण (पुं)
अलङ्कारः. (1) – उष्ण (पुं)
अतस्मित्तज्ज्ञानम्. (1) – विभ्रम (पुं)
3.3.142.1 – उष्णोऽपि घर्मचेष्टालङ्कारे भ्रान्तौ च विभ्रमः

गुल्मरोगः. (1) – गुल्म (पुं)
तरुमूलम्. (1) – गुल्म (पुं)
भगिनी. (1) – जामि (स्त्री)
दोषवारणकृतकुलरक्षास्त्री. (1) – जामि (स्त्री)
3.3.142.2 – गुल्मारुक्स्तम्बसेनाश्च जामिः स्वसृकुलस्त्रियोः

क्षमा. (1) – क्षमा (स्त्री)
हितम्. (1) – क्षम (वि)
सक्तम्. (1) – क्षम (वि)
युक्तम्. (1) – क्षम (वि)
3.3.143.1 – क्षितिक्षान्त्योः क्षमायुक्ते क्षमं शक्ते हिते त्रिषु

हरितवर्णः. (1) – श्याम (वि)
रात्रिः. (1) – श्यामा (स्त्री)
3.3.143.2 – त्रिषु श्यामौ हरित्कृष्णौ श्यामा स्याच्छारिवा निशा

पुच्छम्. (1) – ललाम (नपुं)
पुण्ड्रम्. (1) – ललाम (नपुं)
अश्वभूषा. (1) – ललाम (नपुं)
प्राधान्यम्. (1) – ललाम (नपुं)
पताका. (1) – ललाम (नपुं)
3.3.144.1 – ललामं पुच्छपुण्ड्राश्वभूषाप्राधान्यकेतुषु

अध्यात्मम्. (1) – सूक्ष्म (नपुं)
प्रधानम्. (1) – प्रथम (वि)
3.3.144.2 – सूक्ष्ममध्यात्ममप्याद्ये प्रधाने प्रथमस्त्रिषु

प्रतिकूलम्. (1) – वाम (वि)
सुन्दरम्. (1) – वाम (वि)
न्यूनम्. (1) – अधम (वि)
3.3.145.1 – वामौ वल्गुप्रतीपौ द्वावधमौ न्यूनकुत्सितौ

जीर्णम्. (1) – यातयाम (वि)
परिभुक्तम्. (1) – यातयाम (वि)
3.3.145.2 – जीर्णं च परिभुक्तं च यातयाममिदं द्वयम्

अश्वः. (1) – तार्क्ष्य (पुं)
गृहम्. (1) – क्षय (पुं)
3.3.146.1 – तुरङ्गगरुडौ तार्क्ष्यौ निलयापचयौ क्षयौ

पत्युः कनिष्ठभ्राता. (1) – श्वशुर्य (पुं)
पत्नीभ्राता. (1) – श्वशुर्य (पुं)
भ्रातृपुत्रः. (1) – भ्रातृव्य (पुं)
शत्रुः. (1) – भ्रातृव्य (पुं)
3.3.146.2 – श्वशुर्यौ देवरश्यालौ भ्रातृव्यौ भ्रातृजद्विषौ

रसदब्दः. (1) – पर्जन्य (पुं)
इन्द्रः. (1) – पर्जन्य (पुं)
स्वामिः. (1) – अर्य (पुं)
3.3.147.1 – पर्जन्यौ रसदब्देन्द्रौ स्यादर्यः स्वामिवैश्ययोः

पुष्य-नक्षत्रम्. (1) – तिष्य (पुं)
कलियुगम्. (1) – तिष्य (पुं)
अवसरः. (1) – पर्याय (पुं)
3.3.147.2 – तिष्यः पुष्ये कलियुगे पर्यायोऽवसरे क्रमे

अधीनः. (1) – प्रत्यय (पुं)
ज्ञानम्. (1) – प्रत्यय (पुं)
कारणम्. (1) – प्रत्यय (पुं)
रन्ध्रम्. (1) – प्रत्यय (पुं)
शब्दः. (1) – प्रत्यय (पुं)
शपथः. (1) – प्रत्यय (पुं)
विश्वासः. (1) – प्रत्यय (पुं)
3.3.148.1 – प्रत्ययोऽधीनशपथज्ञानविश्वासहेतुषु

दीर्घद्वेषः. (1) – अनुशय (पुं)
पश्चात्तापः. (1) – अनुशय (पुं)
3.3.148.2 – रन्ध्रे शब्देऽथानुशयो दीर्घद्वेषानुतापयोः

असाकल्यम्. (1) – स्थूलोच्चय (पुं)
गजानां मध्ये गतः. (1) – स्थूलोच्चय (पुं)
3.3.149.1 – स्थूलोच्चयस्त्वसाकल्ये नागानां मध्यमे गते

आचारः. (1) – समय (पुं)
कालः. (1) – समय (पुं)
सम्भाषणम्. (1) – समय (पुं)
शपथः. (1) – समय (पुं)
सिद्धान्तः. (1) – समय (पुं)
3.3.149.2 – समयाः शपथाचारकालसिद्धान्तसंविदः

अशुभम्. (1) – अनय (पुं)
प्राक्तनशुभाशुभकर्मः. (1) – अनय (पुं)
विपत्. (1) – अनय (पुं)
व्यसनम्. (1) – अनय (पुं)
3.3.150.1 – व्यसनान्यशुभं दैवं विपदित्यनयास्त्रयः

अतिक्रमः. (1) – अत्यय (पुं)
दण्डः. (1) – अत्यय (पुं)
दोषः. (1) – अत्यय (पुं)
दुःखम्. (1) – अत्यय (पुं)
3.3.150.2 – अत्ययोऽतिक्रमे कृच्छ्रेदोषे दण्डेऽप्यथापदि

आयतिः. (1) – सम्पराय (पुं)
विपत्. (1) – सम्पराय (पुं)
युद्धम्. (1) – सम्पराय (पुं)
पत्युर्वा पत्न्याः वा पिता. (1) – पूज्य (पुं)
3.3.151.1 – युद्धायत्योः संपरायः पूज्यस्तु श्वशुरेऽपि च

पश्चादवस्थायिबलम्. (1) – सन्नय (पुं)
समूहः. (1) – सन्नय (पुं)
3.3.151.2 – पस्चादवस्थायि बलं समवायश्च सन्नयौ

सन्निवेशः. (1) – संस्त्याय (पुं)
समूहः. (1) – संस्त्याय (पुं)
स्नेहः. (1) – प्रणय (पुं)
विश्रम्भः. (1) – प्रणय (पुं)
याचनम्. (1) – प्रणय (पुं)
3.3.152.1 – सङ्घाते सन्निवेशे च संस्त्यायः प्रणयास्त्वमी

विरोधः. (1) – समुच्छ्रय (पुं)
3.3.152.2 – विस्रम्भयाञ्चाप्रेमाणो विरोधेऽपि समुच्छ्रयः

शब्दादीन्द्रियम्. (1) – विषय (पुं)
यस्य यत् ज्ञातः तत्. (1) – विषय (पुं)
3.3.153.1 – विषयो यस्य यो ज्ञातस्तत्र शब्दादिकेष्वपि

निर्यासः. (1) – कषाय (पुं-नपुं)
सभा. (1) – प्रतिश्रय (पुं)
3.3.153.2 – निर्यासेऽपि कषायोऽस्त्री सभायां च प्रतिश्रयः

भूम्नि. (1) – प्राय (पुं)
अन्तगमनम्. (1) – प्राय (पुं)
कोपः. (1) – मन्यु (पुं)
दैन्यम्. (1) – मन्यु (पुं)
यज्ञः. (1) – मन्यु (पुं)
3.3.154.1 – प्रायो भूम्न्यन्तगमने मन्युर्दैन्ये क्रतौ युधि

रहस्यम्. (1) – गुह्य (नपुं)
भगशिश्नः. (1) – गुह्य (नपुं)
शपथः. (1) – सत्य (वि)
तथ्यम्. (1) – सत्य (वि)
3.3.154.2 – रहस्योपस्थयोर्गुह्यं सत्यं शपथतथ्ययोः

बलम्. (1) – वीर्य (नपुं)
प्रभावः. (1) – वीर्य (नपुं)
शुभम्. (1) – द्रव्य (नपुं)
गुणाश्रयम्. (1) – द्रव्य (नपुं)
3.3.155.1 – वीर्यं बले प्रभावे च द्रव्यं भव्ये गुणाश्रये

अग्निः. (1) – धिष्ण्य (वि)
गृहम्. (1) – धिष्ण्य (वि)
नक्षत्रम्. (1) – धिष्ण्य (वि)
स्थानम्. (1) – धिष्ण्य (वि)
पुण्यपापकर्मम्. (1) – भाग्य (नपुं)
3.3.155.2 – धिष्ण्यं स्थाने गृहे भेऽग्नौ भाग्यं कर्मशुभाशुभम्

कशेरुः. (1) – गाङ्गेय (नपुं)
दन्तिका. (1) – विशल्या (स्त्री)
3.3.156.1 – कशेरुहेम्नोर्गाङ्गेयं विशल्या दन्तिकापि च

लक्ष्मी. (1) – वृषाकपायी (स्त्री)
पार्वती. (1) – वृषाकपायी (स्त्री)
नाम. (1) – अभिख्या (स्त्री)
शोभा. (1) – अभिख्या (स्त्री)
3.3.156.2 – वृषाकपायी श्रीगौर्योरभिख्या नामशोभयोः

3.3.157.1 – आरम्भो निष्कृतिः शिक्षा पूजनं संप्रधारणम्

आरम्भः. (1) – क्रिया (स्त्री)
चेष्टा. (1) – क्रिया (स्त्री)
निष्कृतिः. (1) – क्रिया (स्त्री)
शिक्षा. (1) – क्रिया (स्त्री)
पूजनम्. (1) – क्रिया (स्त्री)
सम्प्रधारणम्. (1) – क्रिया (स्त्री)
उपायः. (1) – क्रिया (स्त्री)
कर्मम्. (1) – क्रिया (स्त्री)
रोगनिवारणः. (1) – क्रिया (स्त्री)
3.3.157.2 – उपायः कर्म चेष्टा च चिकित्सा च नवक्रियाः

अनातपः. (1) – छाया (स्त्री)
प्रतिमा. (1) – छाया (स्त्री)
शोभा. (1) – छाया (स्त्री)
सूर्यपत्नी. (1) – छाया (स्त्री)
3.3.158.1 – छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातपः

हर्म्यादेः प्रकोष्ठम्. (1) – कक्ष्या (स्त्री)
स्त्रीकटीभूषणम्. (1) – कक्ष्या (स्त्री)
3.3.158.2 – कक्ष्या प्रकोष्ठे हर्म्यादेः काञ्च्यां मध्येभबन्धने

क्रिया. (1) – कृत्या (स्त्री)
देवता. (1) – कृत्या (स्त्री)
धनादिभिः भेद्यम्. (1) – कृत्या (वि)
3.3.159.1 – कृत्या क्रियादेवतयोस्त्रिषु भेद्ये धनादिभिः

जनवादः. (1) – जन्य (वि)
अधमम्. (1) – जघन्य (वि)
3.3.159.2 – जन्यं स्याज्जनवादेऽपि जघन्योऽन्त्येऽधमेऽपि च

गर्ह्यः. (1) – वक्तव्य (वि)
अधीनः. (1) – वक्तव्य (वि)
सज्जः. (1) – कल्य (नपुं)
3.3.160.1 – गृह्याधीनौ च वक्तव्यौ कल्यौ सज्जनिरामयौ

अर्थादनपेतः. (1) – अर्थ्य (वि)
आत्मवान्. (1) – अर्थ्य (वि)
मनोरमम्. (1) – पुण्य (वि)
3.3.160.2 – आत्मवाननपेतोऽर्थादर्थ्यौ पुण्यं तु चार्वपि

प्रशस्तम्. (1) – रूप्य (नपुं)
रूप्यकम्. (1) – रूप्य (नपुं)
वल्गुवाक्. (1) – वदान्य (वि)
3.3.161.1 – रूप्यं प्रशस्तरूपेऽपि वदान्यो वल्गुवागपि

न्याय्यम्. (1) – मध्य (वि)
सोमदैवतम्. (1) – सौम्य (वि)
सुन्दरम्. (1) – सौम्य (वि)
3.3.161.2 – न्याय्येऽपि मध्यं सौम्यं तु सुन्दरे सोमदैवते

अवसरः. (1) – वार (पुं)
प्रस्तरम्. (1) – संस्तर (पुं)
यज्ञः. (1) – संस्तर (पुं)
3.3.162.1 – निवहावसरौ वारौ संस्तरौ प्रस्तराध्वरौ

द्वापरयुगम्. (1) – द्वापर (पुं)
संशयः. (1) – द्वापर (पुं)
3.3.162.2 – गुरू गीर्पतिपित्राद्यौ द्वापरौ युगसंशयौ

भेदः. (1) – प्रकार (पुं)
सादृश्यम्. (1) – प्रकार (पुं)
आकृतिः. (1) – आकार (पुं)
3.3.163.1 – प्रकारौ भेदसादृश्ये आकाराविङ्गिताकृती

बाणः. (1) – किंशारु (पुं)
पर्वतः. (1) – मरु (पुं)
3.3.163.2 – किंशारू सस्यशूकेषु मरू धन्वधराधरौ

वृक्षः. (1) – अद्रि (पुं)
सूर्यः. (1) – अद्रि (पुं)
स्त्रीस्तनम्. (1) – पयोधर (पुं)
मेघः. (1) – पयोधर (पुं)
3.3.164.1 – अद्रयो द्रुमशैलार्काः स्त्रीस्तनाब्दौ पयोधरौ

अन्धकारः. (1) – वृत्र (पुं)
शत्रुः. (1) – वृत्र (पुं)
वृत्रासुरः. (1) – वृत्र (पुं)
हस्तः. (1) – कर (पुं)
3.3.164.2 – ध्वान्तारिदानवा वृत्रा बलिहस्तांशवः कराः

भङ्गः. (1) – प्रदर (पुं)
बाणः. (1) – प्रदर (पुं)
नारीरोगः. (1) – प्रदर (पुं)
केशः. (1) – अस्र (पुं)
3.3.165.1 – प्रदरा भङ्गनारीरुक्बाणा अस्राः कचा अपि

अजातशृङ्गगौः. (1) – तूवर (पुं)
कालेप्यश्मश्रुः पुरुषः. (1) – तूवर (पुं)
3.3.165.2 – अजातशृङ्गो गौः कालेऽप्यश्मश्रुर्ना च तूवरौ

सुवर्णम्. (1) – रै (पुं)
पर्यङ्कः. (1) – परिकर (पुं)
परिवारः. (1) – परिकर (पुं)
3.3.166.1 – स्वर्णेऽपि राः परिकरः पर्यङ्कपरिवारयोः

मुक्ताशुद्धिः. (1) – तार (पुं)
वायुः. (1) – शार (पुं)
नानावर्णाः. (1) – शार (वि)
3.3.166.2 – मुक्ताशुद्धौ च तारः स्याच्छारो वायौ स तु त्रिषु

क्रियाकारः. (1) – सङ्गर (पुं)
प्रतिज्ञा. (1) – सङ्गर (पुं)
विपत्. (1) – सङ्गर (पुं)
युद्धम्. (1) – सङ्गर (पुं)
3.3.167.1 – कर्बुरेऽथ प्रतिज्ञाजिसंविदापत्सु सङ्गरः

वेदभेदः. (1) – मन्त्र (पुं)
गुप्तिवादः. (1) – मन्त्र (पुं)
3.3.167.2 – वेदभेदे गुप्तवादे मन्त्रो मित्रो रवावपि

बाणः. (1) – स्वरु (पुं)
यज्ञः. (1) – स्वरु (पुं)
यूपखण्डः. (1) – स्वरु (पुं)
गुह्यम्. (1) – अवस्कर (पुं)
3.3.168.1 – मखेषु यूपखण्डेऽपि स्वरुर्गुह्येऽप्यवस्करः

हस्तिगर्जनम्. (1) – आडम्बर (पुं)
3.3.168.2 – आडम्बरस्तूर्यरवे गजेन्द्राणां च गर्जिते

चोरकर्मः. (1) – अभिहार (पुं)
कलहाह्वानम्. (1) – अभिहार (पुं)
सन्नहनम्. (1) – अभिहार (पुं)
3.3.169.1 – अभिहारोऽभियोगे च चौर्ये सन्नहनेऽपि च

खड्गपिधानम्. (1) – परीवार (पुं)
परिच्छदः. (1) – परीवार (पुं)
परिजनः. (1) – परीवार (पुं)
3.3.169.2 – स्याज्जङ्गमे परीवारः खड्गकोषे परिच्छदे

पीठाद्यासनम्. (1) – विष्टर (पुं)
वृक्षः. (1) – विष्टर (पुं)
दर्भमुष्टिः. (1) – विष्टर (पुं)
3.3.170.1 – विष्टरो विटपी दर्भमुष्टिः पीठाद्यमासनम्

द्वारस्था योषित्. (1) – प्रतीहारी (स्त्री)
3.3.170.2 – द्वारि द्वाः स्थे प्रतीहारः प्रतीहार्यप्यनन्तरे

विपुलनकुलः. (1) – बभ्रु (पुं)
विष्णुः. (1) – बभ्रु (पुं)
कपिलवर्णः. (1) – बभ्रु (वि)
3.3.171.1 – विपुले नकुले विष्णौ बभ्रुर्ना पिङ्गले त्रिषु

बलम्. (1) – सार (पुं)
स्थिरांशः. (1) – सार (पुं)
न्याय्यम्. (1) – सार (नपुं)
वरः. (1) – सार (वि)
3.3.171.2 – सारो बले स्थिरांशे च न्याय्ये क्लीबं वरे त्रिषु

द्यूतकृत्. (1) – दुरोदर (पुं)
द्यूते लाप्यमानः. (1) – दुरोदर (पुं)
द्यूतक्रीडनम्. (1) – दुरोदर (नपुं)
3.3.172.1 – दुरोदरो द्यूतकारे पणे द्यूते दुरोदरम्

महावनम्. (1) – कान्तार (पुं-नपुं)
3.3.172.2 – महारण्ये दुर्गपथे कान्तारं पुन्नपुंसकम्

अन्यशुभद्वेषः. (1) – मत्सर (पुं)
अन्यशुभद्वेषबुद्धिः. (1) – मत्सर (वि)
कृपणः. (1) – मत्सर (वि)
3.3.173.1 – मत्सरोऽन्यशुभद्वेषे तद्वत्कृपणयोस्त्रिषु

देवाद्वृतः. (1) – वर (पुं)
मनाक्प्रियः. (1) – वर (नपुं)
श्रेष्ठः. (1) – वर (वि)
3.3.173.2 – देवाद्वृते वरः श्रेष्ठे त्रिषु क्लीबं मनाक्प्रिये

घटः. (1) – करीर (पुं)
वंशाङ्कुरः. (1) – करीर (पुं-नपुं)
3.3.174.1 – वंशाङ्कुरे करीरोऽस्त्री तरुभेदे घटे च ना

चमूजघनः. (1) – प्रतिसर (पुं)
हस्तसूत्रम्. (1) – प्रतिसर (पुं-नपुं)
3.3.174.2 – ना चमूजघने हस्तसूत्रे प्रतिसरोऽस्त्रियाम्

3.3.175.1 – यमानिलेन्द्रचन्द्रार्कविष्णुसिंहांशुवाजिषु

विष्णुः. (1) – हरि (पुं)
सूर्यः. (1) – हरि (पुं)
चन्द्रः. (1) – हरि (पुं)
वायुः. (1) – हरि (पुं)
यमः. (1) – हरि (पुं)
इन्द्रः. (1) – हरि (पुं)
किरणः. (1) – हरि (पुं)
अश्वः. (1) – हरि (पुं)
शुकः. (1) – हरि (पुं)
वानरः. (1) – हरि (पुं)
मण्डूकः. (1) – हरि (पुं)
कपिलवर्णः. (1) – हरि (वि)
3.3.175.2 – शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु

कर्परांशः. (1) – शर्करा (स्त्री)
गतिः. (1) – यात्रा (स्त्री)
यापनम्. (1) – यात्रा (स्त्री)
3.3.176.1 – शर्करा कर्परांशेऽपि यात्रा स्याद्यापने गतौ

भूमिः. (1) – इरा (स्त्री)
वचनम्. (1) – इरा (स्त्री)
जलम्. (1) – इरा (स्त्री)
निद्रा. (1) – तन्द्रा (स्त्री)
अत्यन्तश्रमादिना सर्वेन्द्रियासामर्थ्यः. (1) – तन्द्रा (स्त्री)
3.3.176.2 – इरा भूवाक्सुराप्सुस्यात्तन्द्रा निद्राप्रमीलयोः

उपमाता. (1) – धात्री (स्त्री)
आमलकी. (1) – धात्री (स्त्री)
3.3.177.1 – धात्री स्यादुपमातापि क्षितिरप्यामलक्यपि

मधुमक्षिका. (1) – क्षुद्रा (स्त्री)
नटी. (1) – क्षुद्रा (स्त्री)
वेश्या. (1) – क्षुद्रा (स्त्री)
व्यङ्गा. (1) – क्षुद्रा (स्त्री)
3.3.177.2 – क्षुद्रा व्यङ्गा नटी वेश्या सरघा कण्टकारिका

अल्पम्. (2) – क्षुद्र (वि), मात्रा (स्त्री)
अधमम्. (1) – क्षुद्र (वि)
परद्रोहकारी. (1) – क्षुद्र (वि)
परिमाणः. (1) – मात्रा (स्त्री)
परिवारः. (1) – मात्रा (स्त्री)
3.3.178.1 – त्रिषु क्रूरेऽधमेऽल्पेऽपि क्षुद्रं मात्रा परिच्छदे

कार्त्स्न्यम्. (1) – मात्र (नपुं)
अवधारणम्. (1) – मात्र (नपुं)
3.3.178.2 – अल्पे च परिमाणे सा मात्रं कार्त्स्न्येऽवधारणे

आलेख्यम्. (1) – चित्र (नपुं)
कटिः. (1) – कलत्र (नपुं)
पत्नी. (1) – कलत्र (नपुं)
3.3.179.1 – आलेख्याश्चर्ययोश्चित्रं कलत्रं श्रोणिभार्ययोः

योग्यः. (1) – पात्र (नपुं)
3.3.179.2 – योग्यभाजनयोः पात्रं पत्रं वाहनपक्षयोः

आज्ञा. (1) – शास्त्र (नपुं)
ग्रन्थम्. (1) – शास्त्र (नपुं)
लोहः. (1) – शस्त्र (नपुं)
3.3.180.1 – निदेशग्रन्थयोः शास्त्रं शस्त्रमायुधलोहयोः

वस्त्रम्. (1) – नेत्र (नपुं)
तरुमूलम्. (1) – नेत्र (नपुं)
पत्नी. (1) – क्षेत्र (नपुं)
देहः. (1) – क्षेत्र (नपुं)
3.3.180.2 – स्याज्जटांशुकयोर्नेत्रं क्षेत्रं पत्नीशरीरयोः

वराहमुखाग्रस्थसृङ्गः. (1) – पोत्र (नपुं)
हलम्. (1) – पोत्र (नपुं)
नाम. (1) – गोत्र (पुं)
3.3.181.1 – मुखाग्रे क्रोडहलयोः पोत्रं गोत्रं तु नाम्नि च

आच्छादनम्. (1) – सत्र (नपुं)
यज्ञः. (1) – सत्र (नपुं)
सदादानम्. (1) – सत्र (नपुं)
वनम्. (1) – सत्र (नपुं)
3.3.181.2 – सत्रमाच्छादने यज्ञे सदादाने वनेऽपि च

विषयः. (1) – अजिर (नपुं)
देहः. (1) – अजिर (नपुं)
वस्त्रम्. (1) – अम्बर (नपुं)
3.3.182.1 – अजिरं विषये कायेऽप्यम्बरं व्योम्नि वाससि

स्वभूमिः. (1) – चक्र (नपुं)
मोक्षः. (1) – अक्षर (नपुं)
3.3.182.2 – चक्रं राष्ट्रेऽप्यक्षरं तु मोक्षेऽपि क्षीरमप्सु च

सुवर्णम्. (2) – भूरि (पुं), चन्द्र (पुं)
3.3.183.1 – स्वर्णेऽपि भूरिचन्द्रौ द्वौ द्वारमात्रेऽपि गोपुरम्

कपटः. (1) – गह्वर (नपुं)
समीपः. (1) – उपह्वर (नपुं)
विजनः. (1) – उपह्वर (नपुं)
3.3.183.2 – गुहादम्भौ गह्वरे द्वे रहोऽन्तिकमुपह्वरे

पुरोभागः. (1) – अग्र (नपुं)
अधिकम्. (1) – अग्र (नपुं)
उपरि. (1) – अग्र (नपुं)
गृहम्. (1) – पुर (नपुं)
नगरम्. (1) – पुर (नपुं)
3.3.184.1 – पुरोऽधिकमुपर्यग्राण्यगारे नगरे पुरम्

नगरम्. (1) – मन्दिर (नपुं)
विषयः. (1) – राष्ट्र (पुं-नपुं)
उपद्रवम्. (1) – राष्ट्र (पुं-नपुं)
3.3.184.2 – मन्दिरं चाथ राष्ट्रोऽस्त्री विषये स्यादुपद्रवे

बिलम्. (1) – दर (पुं-नपुं)
हीरकः. (1) – वज्र (पुं-नपुं)
3.3.185.1 – दरोऽस्त्रियां भये श्वभ्रे वज्रोऽस्त्री हीरके पवौ

परिच्छदः. (1) – तन्त्र (नपुं)
प्रधानम्. (1) – तन्त्र (नपुं)
सिद्धान्तः. (1) – तन्त्र (नपुं)
सूत्रवायः. (1) – तन्त्र (नपुं)
3.3.185.2 – तन्त्रं प्रधाने सिद्धान्ते सूत्रवाये परिच्छदे

चामरम्. (1) – औशीर (पुं)
दण्डः. (1) – औशीर (पुं)
आसनम्. (1) – औशीर (नपुं)
शय्या. (1) – औशीर (नपुं)
3.3.186.1 – औशीरश्चामरे दण्डेऽप्यौशीरं शयनासने

खड्गफलम्. (1) – पुष्कर (नपुं)
शुण्डाग्रभागः. (1) – पुष्कर (नपुं)
वाद्यभाण्डमुखम्. (1) – पुष्कर (नपुं)
तीर्थविशेषः. (1) – पुष्कर (नपुं)
3.3.186.2 – पुष्करं करिहस्ताग्रे वाद्यभाण्डमुखे जले

3.3.187.1 – व्योम्नि खड्गफले पद्मे तीर्थौषधिविशेषयोः

अवकाशः. (1) – अन्तर (नपुं)
अवधिः. (1) – अन्तर (नपुं)
अवसरः. (1) – अन्तर (नपुं)
अन्तर्धानम्. (1) – अन्तर (नपुं)
अन्तरात्मा. (1) – अन्तर (नपुं)
आत्मीयम्. (1) – अन्तर (नपुं)
बहिः. (1) – अन्तर (नपुं)
बिलम्. (1) – अन्तर (नपुं)
भेदः. (1) – अन्तर (नपुं)
परिधानम्. (1) – अन्तर (नपुं)
तादर्थ्यम्. (1) – अन्तर (नपुं)
विना. (1) – अन्तर (नपुं)
मध्यम्. (1) – अन्तर (नपुं)
3.3.187.2 – अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादर्थ्ये

3.3.188.1 – छिद्रात्मीयविनाबहिरवसरमध्येऽन्तरात्मनि च

मुस्ता. (1) – पिठर (नपुं)
राजकशेरुः. (1) – नागर (नपुं)
3.3.188.2 – मुस्तेऽपि पिठरं राजकशेरुण्यपि नागरम्

घनान्धकारः. (1) – शार्वर (वि)
परद्रोहकारी. (1) – शार्वर (वि)
3.3.189.1 – शार्वरं त्वन्धतमसे घातुके भेद्यलिङ्गकम्

ईषद्रक्तवर्णः. (1) – गौर (वि)
व्रणकारिः. (1) – अरुष्कर (वि)
3.3.189.2 – गौरोऽरुणे सिते पीते व्रणकार्यप्यरुष्करः

कठिनम्. (1) – जठर (पुं-नपुं)
अधस्तात्. (1) – अधर (वि)
3.3.190.1 – जठरः कठिनेऽपि स्यादधस्तादपि चाधरः

अनाकुलः. (1) – एकाग्र (वि)
व्यासक्तः. (1) – व्यग्र (वि)
आकुलः. (1) – व्यग्र (वि)
3.3.190.2 – अनाकुलेऽपि चैकाग्रो व्यग्रो व्यासक्त आकुले

श्रेष्ठः. (2) – उत्तर (वि), अनुत्तर (वि)
उपरि. (1) – उत्तर (वि)
उत्तरदिक्. (1) – उत्तर (वि)
अश्रेष्ठः. (1) – अनुत्तर (वि)
अधः. (1) – अनुत्तर (वि)
पूर्वदिक्. (1) – अनुत्तर (वि)
3.3.191.1 – उपर्युदीच्यश्रेष्ठेष्वप्युत्तरः स्यादनुत्तरः

अन्यः. (1) – पर (पुं)
उत्तमः. (1) – पर (पुं)
दूरम्. (1) – पर (पुं)
3.3.191.2 – एषां विपर्यये श्रेष्ठे दूरानात्मोत्तमाः पराः

मधुरम्. (1) – मधुर (वि)
प्रियम्. (1) – मधुर (वि)
3.3.192.1 – स्वादुप्रियौ च मधुरौ क्रूरौ कठिननिर्दयौ

महत्. (1) – उदार (वि)
धाता. (1) – उदार (वि)
अन्यः. (1) – इतर (पुं)
नीचः. (1) – इतर (पुं)
3.3.192.2 – उदारो दातृमहतोरितरस्त्वन्यनीचयोः

अलसः. (1) – स्वैर (वि)
स्वच्छन्दः. (1) – स्वैर (वि)
उद्दीप्तम्. (1) – शुभ्र (वि)
3.3.193.1 – मन्दस्वच्छन्दयोः स्वैरः शुभ्रमुद्दीप्तशुक्लयोः

किरीटम्. (1) – मौलि (वि)
संयतकेशः. (1) – मौलि (वि)
शिरोमध्यस्थचूडा. (1) – मौलि (वि)
3.3.193.2 – चूडा किरीटं केशाश्च संयता मौलयस्त्रयः

हस्तिः. (1) – पीलु (पुं)
बाणः. (1) – पीलु (पुं)
पुष्पम्. (1) – पीलु (पुं)
3.3.194.1 – द्रुमप्रभेदमातङ्गकाण्डपुष्पाणि पीलवः

कलियुगम्. (1) – कलि (पुं)
3.3.194.2 – कृतान्तानेहसोः कालश्चतुर्थेऽपि युगे कलिः

हरिणः. (1) – कमल (पुं)
प्रावारः. (1) – कम्बल (पुं)
3.3.195.1 – स्यात्कुरङ्गेऽपि कमलः प्रावारेऽपि च कम्बलः

उपहारः. (1) – बलि (पुं)
प्राण्यङ्गजम्. (1) – बलि (स्त्री)
3.3.195.2 – करोपहारयोः पुंसि बलिः प्राण्यङ्गजे स्त्रियाम्

काकः. (1) – बल (पुं)
स्थौल्यम्. (1) – बल (नपुं)
3.3.196.1 – स्थौल्यसामर्थ्यसैन्येषु बलं ना काकसीरिणोः

वातिः. (1) – वातूल (पुं)
वातासहः. (1) – वातूल (वि)
3.3.196.2 – वातूलः पुंसि वात्यायामपि वातासहे त्रिषु

वक्राशयः. (1) – व्याल (वि)
सर्पः. (1) – व्याल (पुं)
3.3.197.1 – भेद्यलिङ्गः शठे व्यालः पुंसि श्वापदसर्पयोः

पापम्. (1) – मल (पुं-नपुं)
पुराणकिट्टम्. (1) – मल (पुं-नपुं)
रोगः. (1) – शूल (पुं-नपुं)
शूलम्. (1) – शूल (पुं-नपुं)
3.3.197.2 – मलोऽस्त्री पापविट्किट्टान्यस्त्री शूलं रुगायुधम्

शङ्कुः. (1) – कील (स्त्री-पुं)
अस्रिः. (1) – पालि (स्त्री)
अङ्कः. (1) – पालि (स्त्री)
पङ्क्तिः. (1) – पालि (स्त्री)
3.3.198.1 – शङ्कावपि द्वयोः कीलः पालिस्त्र्यश्र्यङ्कपङ्क्तिषु

कलाकौशल्यादिकर्मः. (1) – कला (स्त्री)
सखी. (1) – आली (स्त्री)
पङ्क्तिः. (1) – आली (स्त्री)
3.3.198.2 – कला शिल्पे कालभेदेप्याली सख्यावली अपि

अब्ध्यम्बुविकृतिः. (1) – वेला (स्त्री)
मर्यादा. (1) – वेला (स्त्री)
समयः. (1) – वेला (स्त्री)
3.3.199.1 – अब्ध्यम्बुविकृतौ वेला कालमर्यादयोरपि

कृत्तिका. (1) – बहुला (स्त्री)
गौः. (1) – बहुला (स्त्री)
अग्निः. (1) – बहुल (वि)
कृष्णवर्णः. (1) – बहुल (वि)
3.3.199.2 – बहुलाः कृत्तिका गावो बहुलोऽग्नौ शितौ त्रिषु

विलासम्. (1) – लीला (स्त्री)
क्रिया. (1) – लीला (स्त्री)
शर्करा. (1) – उपला (स्त्री)
3.3.200.1 – लीला विलासक्रिययोरुपला शर्करापि च

रक्तम्. (1) – कीलाल (नपुं)
आकाशः. (1) – कीलाल (नपुं)
आद्यः. (1) – मूल (नपुं)
मूलानक्षत्रम्. (1) – मूल (नपुं)
शिफा. (1) – मूल (नपुं)
3.3.200.2 – शोणितेऽम्भसि कीलालं मूलमाद्ये शिफाभयोः

समूहः. (1) – जाल (नपुं)
जालकम्. (1) – जाल (नपुं)
नूतनकलिका. (1) – जाल (नपुं)
3.3.201.1 – जालं समूह आनायगवाक्षक्षारकेष्वपि

स्वभावः. (1) – शील (नपुं)
सद्वृत्तम्. (1) – शील (नपुं)
सस्यहेतुकृतम्. (1) – फल (नपुं)
3.3.201.2 – शीलं स्वभावे सद्वृत्ते सस्ये हेतुकृते फलम्

नेत्ररुक्. (1) – पटल (नपुं)
समूहः. (1) – पटल (स्त्री-नपुं)
3.3.202.1 – छदिर्नेत्ररुजोः क्लीबं समूहे पटलं न ना

अधः. (1) – तल (नपुं)
स्वरूपः. (1) – तल (नपुं)
मांसम्. (1) – पल (नपुं)
3.3.202.2 – अधस्स्वरूपयोरस्त्री तलं स्याच्चामिषे पलम्

बडवाग्निः. (1) – पाताल (नपुं)
अधमम्. (1) – चेल (वि)
3.3.203.1 – और्वानलेऽपि पातालं चेलं वस्त्रेऽधमे त्रिषु

शङ्कुभिः कीर्णश्वभ्रम्. (1) – कुकूल (नपुं)
तुषानलः. (1) – कुकूल (पुं)
3.3.203.2 – कुकूलं शङ्कुभिः कीर्णे श्वभ्रे ना तु तुषानले

निश्चितम्. (1) – केवल (नपुं)
एकः. (1) – केवल (वि)
समग्रम्. (1) – केवल (वि)
3.3.204.1 – निर्णीते केवलमिति त्रिलिङ्गं त्वेककृत्स्नयोः

क्षेमम्. (1) – कुशल (नपुं)
पर्याप्तिः. (1) – कुशल (नपुं)
पुण्यम्. (1) – कुशल (नपुं)
शिक्षितः. (1) – कुशल (वि)
3.3.204.2 – पर्याप्तिक्षेमपुण्येषु कुशलं शिक्षिते त्रिषु

नूतनाङ्कुरः. (1) – प्रवाल (पुं-नपुं)
जडम्. (1) – स्थूल (वि)
3.3.205.1 – प्रवालमङ्कुरेऽप्यस्त्री त्रिषु स्थूलं जडेऽपि च

दन्तुरः. (1) – कराल (वि)
उन्नतः. (1) – कराल (वि)
चारपुरुषः. (1) – पेशल (वि)
3.3.205.2 – करालो दन्तुरे तुङ्गे चारौ दक्षे च पेशलः

मूर्खः. (1) – बाल (पुं)
शिशुः. (1) – बाल (पुं)
सतृष्णः. (1) – लोल (वि)
3.3.206.1 – मूर्खेऽर्भकेऽपि बालः स्याल्लोलश्चलसतृष्णयोः

बलभद्रः. (1) – कुल (नपुं)
गृहम्. (1) – कुल (नपुं)
कुबेरः. (1) – एककुण्डल (वि)
3.3.206.2 – कुलं गृहेऽपि तालाङ्के कुबेरे चैककुण्डलः

अवमानितम्. (1) – हेला (स्त्री)
सूर्यः. (1) – हेलि (पुं)
युद्धम्. (1) – हिलि (पुं)
3.3.206.3 – स्त्रीभावावज्ञयोर्हेला हेलिः सूर्ये रणे हिलिः

राजा. (1) – हाल (पुं)
सुरा. (1) – हाल (पुं)
शकलः. (1) – दल (नपुं)
3.3.206.4 – हालः स्यान्नृपतौ मद्ये शकलच्छदयोर्दलम्

चित्रोपकरणशलाका. (1) – तूलि (स्त्री)
शय्या. (1) – तूलि (स्त्री)
तूलम्. (1) – तूलि (स्त्री)
3.3.206.5 – तूलिश्चित्रोपकरणशलाकातूलशय्ययोः

शब्दः. (1) – तुमुल (नपुं)
व्याकुलम्. (1) – तुमुल (नपुं)
कर्णपाली. (1) – शष्कुली (स्त्री)
3.3.206.6 – तुमुलं व्याकुले शब्दे शष्कुली कर्णपाल्यपि

वनम्. (2) – दव (पुं), दाव (पुं)
जननम्. (1) – भव (पुं)
3.3.206.7 – दवदावौ वनारण्यवह्नी जन्महरौ भवौ

मन्त्री. (1) – सचिव (पुं)
सहायकः. (1) – सचिव (पुं)
वृक्षः. (1) – धव (पुं)
पुरुषः. (1) – धव (पुं)
3.3.207.1 – मन्त्री सहायः सचिवौ पतिशाखिनरा धवाः

पर्वतः. (1) – अवि (स्त्री)
मेषः. (1) – अवि (स्त्री)
सूर्यः. (1) – अवि (स्त्री)
आज्ञा. (1) – हव (पुं)
यज्ञः. (1) – हव (पुं)
3.3.207.2 – अवयः शैलमेषार्का आज्ञाह्वानाध्वरा हवाः

सत्ता. (1) – भाव (पुं)
स्वभावः. (1) – भाव (पुं)
अभिप्रायः. (1) – भाव (पुं)
चेष्टा. (1) – भाव (पुं)
आत्मा. (1) – भाव (पुं)
जननम्. (1) – भाव (पुं)
3.3.208.1 – भावः सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु

फलम्. (1) – प्रसव (पुं)
पुष्पम्. (1) – प्रसव (पुं)
उत्पादः. (1) – प्रसव (पुं)
3.3.208.2 – स्यादुत्पादे फले पुष्पे प्रसवो गर्भमोचने

अपह्नवः. (1) – निह्नव (पुं)
अविश्वासः. (1) – निह्नव (पुं)
कपटः. (1) – निह्नव (पुं)
3.3.209.1 – अविश्वासेऽपह्नवेऽपि निकृतावपि निह्नवः

इच्छाप्रसवः virksomhedens hjemmeside. (1) – उत्सव (पुं)
कोपः. (1) – उत्सव (पुं)
उत्सेकः. (1) – उत्सव (पुं)
3.3.209.2 – उत्सेकामर्षयोरिच्छाप्रसरे मह उत्सवः

प्रभावः. (1) – अनुभाव (पुं)
सताम्मतिनिश्चयः. (1) – अनुभाव (पुं)
3.3.210.1 – अनुभावः प्रभावे च सतां च मतिनिश्चये

आद्योपलब्धिः. (1) – प्रभव (पुं)
जन्महेतुः. (1) – प्रभव (पुं)
स्थानम्. (1) – प्रभव (पुं)
3.3.210.2 – स्याज्जन्महेतुः प्रभवः स्थानं चाद्योपलब्धये

शूद्रायां विप्रतनयः. (1) – पारशव (पुं)
आयुधम्. (1) – पारशव (पुं)
3.3.211.1 – शूद्रायां विप्रतनये शस्त्रे पारशवो मतः

भभेदः. (1) – ध्रुव (पुं)
निश्चितम्. (1) – ध्रुव (नपुं)
शाश्वतम्. (1) – ध्रुव (वि)
3.3.211.2 – ध्रुवो भभेदे क्लीबे तु निश्चिते शाश्वते त्रिषु

आत्मा. (1) – स्व (पुं)
धनम्. (1) – स्व (पुं-नपुं)
आत्मीयम्. (1) – स्व (वि)
3.3.212.1 – स्वो ज्ञातावात्मनि स्वं त्रिष्वात्मीये स्वोऽस्त्रियां धने

स्त्रीकटीवस्त्रबन्धः. (1) – नीवी (स्त्री)
3.3.212.2 – स्त्रीकटीवस्त्रबन्धेऽपि नीवी परिपणेऽपि च

युद्धम्. (1) – द्वन्द्व (नपुं)
युग्मम्. (1) – द्वन्द्व (नपुं)
3.3.213.1 – शिवा गौरीफेरवयोर्द्वन्द्वं कलहयुग्मयोः

शरीरवायुः. (1) – सत्त्व (नपुं)
वस्तु. (1) – सत्त्व (नपुं)
व्यवसायः. (1) – सत्त्व (नपुं)
जन्तुः. (1) – सत्त्व (पुं-नपुं)
3.3.213.2 – द्रव्यासु व्यवसायेऽपि सत्त्वमस्त्री तु जन्तुषु

अविक्रमः. (1) – क्लीब (वि)
3.3.214.1 – क्लीबं नपुंसकं षण्डे वाच्यलिङ्गमविक्रमे

मनुष्यः. (1) – विश् (पुं)
अभिमरः. (1) – स्पश (पुं)
3.3.214.2 – द्वौ विशौ वैश्यमनुजौ द्वौ चराभिमरौ स्पशौ

समूहः. (1) – राशि (पुं)
मेषादयः. (1) – राशि (पुं)
3.3.215.1 – द्वौ राशी पुञ्जमेषाद्यौ द्वौ वंशौ कुलमस्करौ

प्रकाशः. (1) – वीकाश (पुं)
विजनः. (1) – वीकाश (पुं)
भृतिः. (1) – निर्वेश (पुं)
अनुभवः. (1) – निर्वेश (पुं)
3.3.215.2 – रहः प्रकाशौ वीकाशौ निर्वेशो भृतिभोगयोः

कृपणः. (1) – कीनाश (पुं)
कृषीवलः. (1) – कीनाश (पुं)
यमः. (1) – कीनाश (पुं)
3.3.216.1 – कृतान्ते पुंसि कीनाशः क्षुद्रकर्षकयोस्त्रिषु

लक्ष्यम्. (1) – अपदेश (पुं)
निमित्तम्. (1) – अपदेश (पुं)
व्याजम्. (1) – अपदेश (पुं)
जलम्. (1) – कुश (नपुं)
3.3.216.2 – पदे लक्ष्ये निमित्तेऽपदेशः स्यात्कुशमप्सु च

अनेकविधा अवस्था. (1) – दशा (स्त्री)
आयता तृष्णा. (1) – आशा (स्त्री)
3.3.217.1 – दशावस्थानेकविधाप्याशा तृष्णापि चायता

स्त्री. (1) – वशा (स्त्री)
ज्ञानम्. (1) – दृश् (स्त्री)
ज्ञानशीलः. (1) – दृश् (वि)
3.3.217.2 – वशा स्त्री करिणी च स्यात्दृग्ज्ञाने ज्ञातरि त्रिषु

अमसृणः. (1) – कर्कश (पुं)
कठिनम्. (1) – कर्कश (पुं)
साहसिकः. (1) – कर्कश (पुं)
3.3.218.1 – स्यात्कर्कशः साहसिकः कठोरामसृणावपि

अतिप्रसिद्धः. (1) – प्रकाश (पुं)
शिशुः. (1) – बालिश (पुं)
3.3.218.2 – प्रकाशोऽतिप्रसिद्धेऽपि शिशावज्ञे च बालिशः

नूतनकलिका. (1) – कोश (पुं-नपुं)
खड्गपिधानम्. (1) – कोश (पुं-नपुं)
भण्डारम्. (1) – कोश (पुं-नपुं)
दिव्यम्. (1) – कोश (पुं-नपुं)
3.3.219.1 – कोशोऽस्त्री कुड्मले खड्गपिधानेऽर्थौघदिव्ययोः

अपचयः. (1) – नाश (पुं)
तिरोधानम्. (1) – नाश (पुं)
प्रियः. (1) – जीवितेश (पुं)
यमः. (1) – जीवितेश (पुं)
3.3.219.2 – नाशः क्षये तिरोधाने जीवितेशः प्रिये यमे

परद्रोहकारी. (1) – निस्त्रिंश (पुं)
सूर्यः. (1) – अंशु (पुं)
कराः. (1) – अंशु (पुं)
3.3.219.3 – नृशंसखड्गौ निस्त्रिंशावंशुः सूर्येंशवः कराः

आख्याशालिः. (1) – आशु (नपुं)
बन्धनम्. (1) – पाश (पुं)
आयुधम्. (1) – पाश (पुं)
3.3.219.4 – आश्वाख्या शालिशीघ्रार्थे पाशो बन्धनशस्त्रयोः

देवः. (1) – अनिमिष (पुं)
मत्स्यः. (1) – अनिमिष (पुं)
मनुष्यः. (1) – पुरुष (पुं)
3.3.219.5 – सुरमत्स्यावनिमिषौ पुरुषावात्ममानवौ

मत्स्यात्खगः. (1) – ध्वाङ्क्ष (पुं)
तृणम्. (1) – कक्ष (पुं)
शाखादिभिर्विस्तृतवल्ली. (1) – कक्ष (पुं)
3.3.220.1 – काकमत्स्यात्खगौ ध्वाङ्क्षौ कक्षौ च तृणवीरुधौ

प्रग्रहः. (1) – अभीषु (पुं)
किरणः. (1) – अभीषु (पुं)
मर्दनम्. (1) – प्रैष (पुं)
प्रेषणम्. (1) – प्रैष (पुं)
3.3.220.2 – अभीषुः प्रग्रहे रश्मौ प्रैषः प्रेषणमर्दने

सहायः. (1) – पक्ष (पुं)
शिरोवेष्टनम्. (1) – उष्णीष (पुं)
किरीटम्. (1) – उष्णीष (पुं)
3.3.221.1 – पक्षः सहायेऽप्युष्णीषः शिरोवेष्टकिरीटयोः

मूषकः. (1) – वृष (पुं)
श्रेष्ठः. (1) – वृष (पुं)
सुकृतः. (1) – वृष (पुं)
शुक्रलः. (1) – वृष (पुं)
3.3.221.2 – शुक्रले मूषिके श्रेष्ठे सुकृते वृषभे वृषः

नूतनकलिका. (1) – कोष (पुं-नपुं)
खड्गपिधानम्. (1) – कोष (पुं-नपुं)
भण्डारम्. (1) – कोष (पुं-नपुं)
दिव्यम्. (1) – कोष (पुं-नपुं)
3.3.222.1 – कोषोऽस्त्री कुड्मले खड्गपिधानेऽर्थौघदिव्ययोः

चक्रम्. (1) – अक्ष (पुं)
इन्द्रियम्. (1) – अक्ष (पुं)
व्यवहारः. (1) – अक्ष (पुं)
अक्षः. (1) – आकर्ष (पुं)
शारीणामाधारपट्टः. (1) – आकर्ष (पुं)
द्यूतक्रीडनम्. (1) – आकर्ष (पुं)
3.3.222.2 – द्यूतेऽक्षे शारिफलकेऽप्याकर्षोऽथाक्षमिन्द्रिये

3.3.223.1 – ना द्यूताङ्गे कर्षचक्रे व्यवहारे कलिद्रुमे

करीषाग्निः. (1) – कर्षु (पुं)
वार्ता. (1) – कर्षु (पुं)
कुल्याभिधायिनी. (1) – कर्षू (स्त्री)
3.3.223.2 – कर्षूर्वार्त्ता करीषाग्निः कर्षूः कुल्याभिधायिनी

जलम्. (1) – विष (नपुं)
3.3.224.1 – पुम्भावे तत्क्रियायां च पौरुषं विषमप्सु च

उपादानम्. (1) – आमिष (पुं-नपुं)
अपराधः. (1) – किल्बिष (नपुं)
3.3.224.2 – उपादानेऽप्यामिषं स्यादपराधेऽपि किल्बिषम्

लोकधात्वंशः. (1) – वर्ष (पुं-नपुं)
वत्सरः. (1) – वर्ष (पुं-नपुं)
3.3.225.1 – स्याद्वृष्टौ लोकधात्वंशे वत्सरे वर्षमस्त्रियाम्

नृत्येक्षणम्. (1) – प्रेक्षा (स्त्री)
भृतिः. (1) – भिक्षा (स्त्री)
सेवा. (1) – भिक्षा (स्त्री)
याचनम्. (1) – भिक्षा (स्त्री)
3.3.225.2 – प्रेक्षा नृत्येक्षणं प्रज्ञा भिक्षा सेवार्थना भृतिः

शोभा. (1) – त्विष् (स्त्री)
कार्त्स्न्यम्. (1) – न्यक्ष (वि)
अधमम्. (1) – न्यक्ष (वि)
3.3.226.1 – त्विट् शोभापि त्रिषु परे न्यक्षं कार्त्स्न्यनिकृष्टयोः

प्रत्यक्षः. (1) – अध्यक्ष (वि)
अप्रेमः. (1) – रूक्ष (वि)
अचिक्कणः. (1) – रूक्ष (वि)
3.3.226.2 – प्रत्यक्षेऽधिकृतेऽध्यक्षो रूक्षस्त्वप्रेम्ण्यचिक्कणे

व्याजम्. (1) – लक्ष (नपुं)
लक्षसङ्ख्या. (1) – लक्ष (नपुं)
शब्दः. (1) – घोष (पुं)
गवां स्थानम्. (1) – घोष (पुं)
3.3.226.3 – व्याजसंख्याशरव्येषु लक्षं घोषौ रवव्रजौ

भित्तिः. (1) – कपिशीर्ष (नपुं)
शृङ्गः. (1) – कपिशीर्ष (नपुं)
चषकः. (1) – अनुतर्ष (पुं)
सुरा. (1) – अनुतर्ष (पुं)
3.3.226.4 – कपिशीर्षं भित्तिशृङ्गेऽनुतर्षश्चषकः सुरा

वातादयः. (1) – दोष (पुं)
रात्रिः. (1) – दोषा (अव्य)
कुक्कुटः. (1) – दक्ष (वि)
3.3.226.5 – दोषो वातादिके दोषा रात्रौ दक्षोऽपि कुक्कुटे

शुण्डाग्रभागः. (1) – गण्डूष (पुं)
मुखे जलपूरणम्. (1) – गण्डूष (स्त्री-पुं)
3.3.226.6 – शुण्डाग्रभागे गण्डूषो द्वयोश्च मुखपूरणे

3.3.227.1 – रविश्वेतच्छदौ हंसौ सूर्यवह्नी विभावसू

सद्योजातवृषभवत्सः. (1) – वत्स (पुं)
वर्षम्. (1) – वत्स (पुं)
चातकपक्षी. (1) – दिवौकस् (पुं)
3.3.227.2 – वत्सौ तर्णकवर्षौ द्वौ सारङ्गाश्च दिवौकसः

गुणः. (1) – रस (पुं)
रागः. (1) – रस (पुं)
शृङ्गारादिः. (1) – रस (पुं)
विषम्. (1) – रस (पुं)
वीर्यम्. (1) – रस (पुं)
द्रवः. (1) – रस (पुं)
3.3.228.1 – शृङ्गारादौ विषे वीर्ये गुणे रागे द्रवे रसः

कर्णाभरणम्. (2) – उत्तंस (पुं), अवतंस (पुं)
शिखास्थमाल्यम्. (2) – उत्तंस (पुं), अवतंस (पुं)
3.3.228.2 – पुंस्युत्तंसावतंसौ द्वौ कर्णपूरेऽपि शेखरे

अग्निः. (1) – वसु (पुं)
किरणः. (1) – वसु (पुं)
देवेष्वेकः. (1) – वसु (पुं)
धनम्. (1) – वसु (नपुं)
रत्नम्. (1) – वसु (नपुं)
3.3.229.1 – देवभेदेऽनले रश्मौ वसू रत्ने धने वसु

विष्णुः. (1) – वेधस् (पुं)
हिताशंसा. (1) – आशिस् (स्त्री)
3.3.229.2 – विष्णौ च वेधाः स्त्री त्वाशीर्हिताशंसाहिदंष्ट्रयोः

प्रार्थना. (1) – लालसा (स्त्री)
औत्सुक्यम्. (1) – लालसा (स्त्री)
चौर्यादिपरोपद्रवकर्मः. (1) – हिंसा (स्त्री)
3.3.230.1 – लालसे प्रार्थनौत्सुक्ये हिंसा चौर्यादिकर्म च

अश्वा. (1) – प्रसू (स्त्री)
आकाशः. (2) – रोदस् (नपुं), रोदसी (स्त्री)
भूमिः. (2) – रोदस् (नपुं), रोदसी (स्त्री)
3.3.230.2 – प्रसूरश्वापि भूद्यावौ रोदस्यौ रोदसी च ते

शोभा. (1) – अर्चिस् (स्त्री-नपुं)
नक्षत्रम्. (1) – ज्योतिस् (नपुं)
दृष्टिः. (1) – ज्योतिस् (नपुं)
द्योतः. (1) – ज्योतिस् (नपुं)
3.3.231.1 – ज्वालाभासौ न पुंस्यर्चिर्ज्योतिर्भद्योतदृष्टिषु

पापम्. (1) – आगस् (नपुं)
पक्षी. (1) – वयस् (नपुं)
बाल्यादिः. (1) – वयस् (नपुं)
3.3.231.2 – पापापराधयोरागः खगबाल्यादिनोर्वयः

प्रभा. (2) – वर्च (पुं), महस् (नपुं)
पुरीषम्. (1) – वर्च (पुं)
उत्सवः. (1) – महस् (नपुं)
3.3.232.1 – तेजः पुरीषयोर्वर्चो महस्तूत्सवतेजसोः

राहुः. (1) – तमस् (नपुं)
3.3.232.2 – रजो गुणे च स्त्रीपुष्पे राहौ ध्वान्ते गुणे तमः

पद्यम्. (1) – छन्दस् (नपुं)
स्पृहा. (1) – छन्दस् (नपुं)
कृच्छ्रादिकर्मः. (1) – तपस् (नपुं)
3.3.233.1 – छन्दः पद्येऽभिलाषे च तपः कृच्छ्रादिकर्म च

बलम्. (1) – सहस् (नपुं)
मार्गः. (1) – सहस् (पुं)
श्रावणमासः. (1) – नभस् (पुं)
3.3.233.2 – सहो बलं सहा मार्गो नभः खं श्रावणो नभाः

गृहम्. (1) – ओकस् (नपुं)
आश्रयः. (1) – ओकास् (पुं)
3.3.234.1 – ओकः सद्माश्रयश्चौकाः पय: क्षीरं पयोम्बु च

प्रभा. (1) – ओजस् (नपुं)
बलम्. (1) – ओजस् (नपुं)
इन्द्रियम्. (1) – स्रोतस् (नपुं)
निम्नगारयः. (1) – स्रोतस् (नपुं)
3.3.234.2 – ओजो दीप्तौ बले स्रोत इन्द्रिये निम्नगारये

प्रभा. (1) – तेजस् (नपुं)
बलम्. (1) – तेजस् (नपुं)
प्रभावः. (1) – तेजस् (नपुं)
3.3.235.1 – तेजः प्रभावे दीप्तौ च बले शुक्रेऽप्यतस्त्रिषु

विदत्. (1) – विद्वस् (वि)
हिंसाशीलः. (1) – बीभत्स (वि)
3.3.235.2 – विद्वान्विदंश्च बीभत्सो हिंस्रोऽप्यतिशयेत्वमी

अतिशयेन वृद्धः. (1) – ज्यायस् (वि)
अतिशयेन प्रशस्तः. (1) – ज्यायस् (वि)
अत्यन्तम् युवा. (1) – कनीयस् (वि)
अत्यन्तम् अल्पः. (1) – कनीयस् (वि)
3.3.236.1 – वृद्धप्रशंसयोर्ज्यायान्कनीयांस्तु युवाल्पयोः

अत्यन्तम् ऊरुः. (1) – वरीयस् (वि)
अत्यन्तम् वरः. (1) – वरीयस् (वि)
अत्यन्तम् साधुः. (1) – साधीयस् (वि)
अत्यन्तम् बाढः. (1) – साधीयस् (वि)
3.3.236.2 – वरीयांस्तूरुवरयोः साधीयान्साधुबाढयोः

दलम्. (1) – बर्ह (पुं-नपुं)
निर्बन्धः. (1) – ग्रह (पुं)
अर्कादयः. (1) – ग्रह (पुं)
3.3.237.1 – दलेऽपि बर्हं निर्बन्धोपरागार्कादयो ग्रहाः

क्वाथरसः. (1) – निर्यूह (पुं)
नागदन्तकम्. (1) – निर्यूह (पुं)
शिखास्थमाल्यम्. (1) – निर्यूह (पुं)
द्वारम्. (1) – निर्यूह (पुं)
3.3.237.2 – द्वार्यापीडे क्वाथरसे निर्यूहो नागदन्तके

तुलासूत्रम्. (2) – प्रग्राह (पुं), प्रग्रह (पुं)
प्रग्रहः. (2) – प्रग्राह (पुं), प्रग्रह (पुं)
3.3.238.1 – तुलासूत्रेऽश्वादिरश्मौ प्रग्राहः प्रग्रहोऽपि च

पत्नी. (1) – परिग्रह (पुं)
परिजनः. (1) – परिग्रह (पुं)
आदानम्. (1) – परिग्रह (पुं)
मूलधनम्. (1) – परिग्रह (पुं)
शापवचनम्. (1) – परिग्रह (पुं)
3.3.238.2 – पत्नीपरिजनादानमूलशापाः परिग्रहाः

पत्नी. (1) – गृह (पुं-बहु)
वरस्त्रियाः श्रोणी. (1) – आरोह (पुं)
3.3.239.1 – दारेषु च गृहाः श्रोण्यामप्यारोहो वरस्त्रियाः

वृत्रासुरः. (1) – अहि (पुं)
अग्निः. (1) – तमोपह (पुं)
चन्द्रः. (1) – तमोपह (पुं)
सूर्यः. (1) – तमोपह (पुं)
3.3.239.2 – व्यूहो वृन्देऽप्यहिर्वृत्रेऽप्यग्नीन्द्वर्कास्तमोपहाः

परिवारः. (1) – परिबर्ह (पुं)
नृपार्हाः. (1) – परिबर्ह (पुं)
3.3.240.1 – परिच्छदे नृपार्हेऽर्थे परिबर्होऽव्ययाः परे

ईषदर्थः. (1) – आङ् (अव्य)
सर्वतोव्याप्तिः. (1) – आङ् (अव्य)
सीमार्थः. (1) – आङ् (अव्य)
धातुयोगजार्थः. (1) – आङ् (अव्य)
3.3.240.2 – आङीषदर्थेऽभिव्याप्तौ सीमार्थे धातुयोगजे

प्रगृह्यः. (1) – आ (अव्य)
स्मृतिः. (1) – आ (अव्य)
वाक्यम्. (1) – आ (अव्य)
कोपः. (1) – आस्तु (अव्य)
दुःखम्. (1) – आस्तु (अव्य)
3.3.241.1 – आ प्रगृह्यस्स्मृतौ वाक्येऽप्यास्तु स्यात्कोपपीडयोः

ईषदर्थः. (1) – कु (स्त्री)
जुगुप्सा. (1) – कु (स्त्री)
पापम्. (1) – कु (स्त्री)
निर्भर्त्सनम्. (1) – धिक् (अव्य)
निन्दा. (1) – धिक् (अव्य)
3.3.241.2 – पापकुत्सेषदर्थे कु धिङ्निर्भत्सननिन्दयोः

अन्वाचयः. (1) – च (अव्य)
इतरेतरः. (1) – च (अव्य)
समाहारः. (1) – च (अव्य)
समुच्चयः. (1) – च (अव्य)
3.3.242.1 – चान्वाचयसमाहारेतरेतरसमुच्चये

आशीः. (1) – स्वस्ति (अव्य)
क्षेमम्. (1) – स्वस्ति (अव्य)
पुण्यादिः. (1) – स्वस्ति (अव्य)
प्रकर्षः. (1) – अति (अव्य)
लङ्घनम्. (1) – अति (अव्य)
3.3.242.2 – स्वस्त्याशीः क्षेमपुण्यादौ प्रकर्षे लङ्घनेऽप्यति

प्रश्नः. (1) – स्वित् (अव्य)
वितर्कः. (1) – स्वित् (अव्य)
भेदः. (1) – तु (अव्य)
अवधारणम्. (1) – तु (अव्य)
3.3.243.1 – स्वित्प्रश्ने च वितर्के च तु स्याद्भेदेऽवधारणे

सह. (1) – सकृत् (अव्य)
एकवारम्. (1) – सकृत् (अव्य)
दूरम्. (1) – आरात् (अव्य)
समीपः. (1) – आरात् (अव्य)
3.3.243.2 – सकृत्सहैकवारे चाप्याराद्दूरसमीपयोः

चरमम्. (1) – पश्चात् (अव्य)
पश्चिमदिक्. (1) – पश्चात् (अव्य)
प्रश्नः. (1) – उत (अव्य)
समुच्चयः. (1) – उत (अव्य)
विकल्पः. (1) – उत (अव्य)
3.3.244.1 – प्रतीच्यां चरमे पश्चादुताप्यर्थविकल्पयोः

पुनः. (1) – शश्वत् (अव्य)
सहार्थः. (1) – शश्वत् (अव्य)
प्रत्यक्षः. (1) – साक्षात् (अव्य)
तुल्यम्. (1) – साक्षात् (अव्य)
3.3.244.2 – पुनस्सहार्थयोः शश्वत्साक्षात्प्रत्यक्षतुल्ययोः

आमन्त्रणम्. (1) – बत (अव्य)
करुणरसः. (1) – बत (अव्य)
सन्तोषम्. (1) – बत (अव्य)
विस्मयः. (1) – बत (अव्य)
दुःखम्. (1) – बत (अव्य)
3.3.245.1 – खेदानुकम्पासन्तोषविस्मयामन्त्रणे बत

आनन्दः. (1) – हन्त (अव्य)
करुणरसः. (1) – हन्त (अव्य)
वाक्यारम्भः. (1) – हन्त (अव्य)
विषादः. (1) – हन्त (अव्य)
3.3.245.2 – हन्त हर्षेऽनुकम्पायां वाक्यारम्भविषादयोः

लक्षणादिः. (1) – प्रति (अव्य)
प्रतिनिधिः. (1) – प्रति (अव्य)
वीप्सा. (1) – प्रति (अव्य)
3.3.246.1 – प्रति प्रतिनिधौ वीप्सालक्षणादौ प्रयोगतः

कारणम्. (1) – इति (अव्य)
प्रकरणम्. (1) – इति (अव्य)
प्रकर्षः. (1) – इति (अव्य)
समापनम्. (1) – इति (अव्य)
3.3.246.2 – इति हेतुप्रकरणप्रकर्षादिसमाप्तिषु

पूर्वदिक्. (1) – पुरस्तात् (अव्य)
प्रथमा. (1) – पुरस्तात् (अव्य)
पुरार्थः. (1) – पुरस्तात् (अव्य)
अग्रे. (1) – पुरस्तात् (अव्य)
3.3.247.1 – प्राच्यां पुरस्तात्प्रथमे पुरार्थेऽग्रत इत्यपि

साकल्यम्. (1) – यावत् तावत् (अव्य)
अवधिः. (1) – यावत् तावत् (अव्य)
मानः. (1) – यावत् तावत् (अव्य)
अवधारणम्. (1) – यावत् तावत् (अव्य)
3.3.247.2 – यावत्तावच्च साकल्येऽवधौ मानेऽवधारणे

अनन्तरम्. (2) – अथो (अव्य), अथ (अव्य)
आरम्भः. (2) – अथो (अव्य), अथ (अव्य)
कार्त्स्न्यम्. (2) – अथो (अव्य), अथ (अव्य)
प्रश्नः. (2) – अथो (अव्य), अथ (अव्य)
शुभम्. (2) – अथो (अव्य), अथ (अव्य)
3.3.248.1 – मङ्गलानन्तरारम्भप्रश्नकार्त्स्न्येष्वथो अथ

अविधिः. (1) – वृथा (अव्य)
अनेकम्. (1) – नाना (अव्य)
उभयार्थः. (1) – नाना (अव्य)
3.3.248.2 – वृथा निरर्थकाविध्योर्नानानेकोभयार्थयोः

प्रश्नः. (1) – नु (अव्य)
विकल्पः. (1) – नु (अव्य)
पश्चात्. (1) – अनु (अव्य)
सादृश्यम्. (1) – अनु (अव्य)
3.3.249.1 – नु पृच्छायां विकल्पे च पश्चात्सादृश्ययोरनु

आमन्त्रणम्. (1) – ननु (अव्य)
अनुज्ञा. (1) – ननु (अव्य)
अनुनयः. (1) – ननु (अव्य)
अवधारणम्. (1) – ननु (अव्य)
प्रश्नः. (1) – ननु (अव्य)
3.3.249.2 – प्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु

गर्हा. (1) – अपि (अव्य)
प्रश्नः. (1) – अपि (अव्य)
शङ्का. (1) – अपि (अव्य)
सम्भावना. (1) – अपि (अव्य)
समुच्चयः. (1) – अपि (अव्य)
3.3.250.1 – गर्हासमुच्चयप्रश्नशङ्कासम्भावनास्वपि

उपमा. (1) – वा (अव्य)
विकल्पः. (1) – वा (अव्य)
अर्धः. (1) – सामि (अव्य)
जुगुप्सितः. (1) – सामि (अव्य)
3.3.250.2 – उपमायां विकल्पे वा सामि त्वर्धे जुगुप्सिते

सह. (1) – अमा (अव्य)
समीपः. (1) – अमा (अव्य)
3.3.251.1 – अमा सह समीपे च कं वारिणि च मूर्धनि

इव. (1) – एवम् (अव्य)
इत्थम्. (1) – एवम् (अव्य)
अर्थनिश्चयः. (1) – नूनम् (अव्य)
तर्कः. (1) – नूनम् (अव्य)
3.3.251.2 – इवेत्थमर्थयोरेवं नूनं तर्केऽर्थनिश्चये

आनन्दः. (1) – जोषम् (अव्य)
तूष्णीमर्थः. (1) – जोषम् (अव्य)
जुगुप्सनम्. (1) – किम् (अव्य)
प्रश्नः. (1) – किम् (अव्य)
3.3.252.1 – तूष्णीमर्थे सुखे जोषं किं पृच्छायां जुगुप्सने

कोपः. (1) – नामन् (अव्य)
कुत्सनम्. (1) – नामन् (अव्य)
प्राकाश्यः. (1) – नामन् (अव्य)
सम्भाव्यः. (1) – नामन् (अव्य)
उपगमः. (1) – नामन् (अव्य)
3.3.252.2 – नाम प्राकाश्यसम्भाव्यक्रोधोपगमकुत्सने

भूषणम्. (1) – अलम् (अव्य)
पर्याप्तिः. (1) – अलम् (अव्य)
शक्तिः. (1) – अलम् (अव्य)
3.3.253.1 – अलं भूषणपर्याप्तिशक्तिवारणवाचकम्

परिप्रश्नः. (1) – हुम् (अव्य)
वितर्कः. (1) – हुम् (अव्य)
मध्यम्. (1) – समया (अव्य)
समीपः. (1) – समया (अव्य)
3.3.253.2 – हुं वितर्के परिप्रश्ने समयान्तिकमध्ययोः

अप्रथमः. (1) – पुनर् (अव्य)
भेदः. (1) – पुनर् (अव्य)
निषेधः. (1) – निर् (अव्य)
निश्चयः. (1) – निर् (अव्य)
3.3.254.1 – पुनरप्रथमे भेदे निर्निश्चयनिषेधयोः

प्रबन्धम्. (1) – पुरा (अव्य)
चिरातीतम्. (1) – पुरा (अव्य)
निकटागामिकम्. (1) – पुरा (अव्य)
3.3.254.2 – स्यात्प्रबन्धे चिरातीते निकटागामिके पुरा

अङ्गीकृतिः. (3) – ऊररी (अव्य), ऊरी (अव्य), उररी (अव्य)
विस्तरः. (3) – ऊररी (अव्य), ऊरी (अव्य), उररी (अव्य)
3.3.255.1 – ऊरर्यूरी चोररी च विस्तारेऽङ्गीकृतौ त्रयम्

परलोकः. (1) – स्वर् (अव्य)
सम्भाव्यः. (1) – किल (अव्य)
वार्ता. (1) – किल (अव्य)
3.3.255.2 – स्वर्गे परे च लोके स्वर्वार्तासम्भाव्ययोः किल

अनुनयः. (1) – खलु (अव्य)
जिज्ञासा. (1) – खलु (अव्य)
निषेधः. (1) – खलु (अव्य)
वाक्यालङ्कारः. (1) – खलु (अव्य)
3.3.256.1 – निषेधवाक्यालङ्कारजिज्ञासानुनये खलु

अभिमुखम्. (1) – अभितस् (अव्य)
साकल्यम्. (1) – अभितस् (अव्य)
शीघ्रम्. (1) – अभितस् (अव्य)
उभयतः. (1) – अभितस् (अव्य)
3.3.256.2 – समीपोभयतश्शीघ्रसाकल्याभिमुखेऽभितः

नाम. (1) – प्रादुस् (अव्य)
प्राकाश्यः. (1) – प्रादुस् (अव्य)
अन्योन्यम्. (1) – मिथः (अव्य)
रहस्यम्. (1) – मिथः (अव्य)
3.3.257.1 – नामप्राकाश्ययोः प्रादुर्मिथोऽन्योन्यं रहस्यपि

अन्तर्धानम्. (1) – तिरस् (अव्य)
अर्तिः. (1) – हा (अव्य)
शुद्धिः. (1) – हा (अव्य)
विषादः. (1) – हा (अव्य)
3.3.257.2 – तिरोऽन्तर्धौ तिर्यगर्थे हा विषादशुगर्तिषु

अद्भुतरसः. (1) – अहह (अव्य)
दुःखम्. (1) – अहह (अव्य)
अवधारणम्. (1) – हि (अव्य)
कारणम्. (1) – हि (अव्य)
3.3.258.1 – अहहेत्यद्भुते खेदे हि हेताववधारणे