पर्वतः. (6) – महीध्र (पुं), शिखरिन् (पुं), क्ष्माभृत् (पुं), अहार्य (पुं), धर (पुं), पर्वत (पुं)
2.3.1.1 – महीध्रे शिखरिक्ष्माभृदहार्यधरपर्वताः

पर्वतः. (7) – अद्रि (पुं), गोत्र (पुं), गिरि (पुं), ग्रावन् (पुं), अचल (पुं), शैल (पुं), शिलोच्चय (पुं)
2.3.1.2 – अद्रिगोत्रगिरिग्रावाचलशैलशिलोच्चयाः

लोकालोकपर्वतः. (2) – लोकालोक (पुं), चक्रवाल (पुं)
लङ्काधिष्ठानपर्वतः. (2) – त्रिकूट (पुं), त्रिककुद् (पुं)
2.3.2.1 – लोकालोकश्चक्रवालस्त्रिकूटस्त्रिककुत्समौ

पश्चिमपर्वतः. (2) – अस्त (पुं), चरमक्ष्माभृत् (पुं)
उदयपर्वतः. (2) – उदय (पुं), पूर्वपर्वत (पुं)
2.3.2.2 – अस्तस्तु चरमक्ष्माभृदुदयः पूर्वपर्वतः

हिमवान्. (1) – हिमवत् (पुं)
निषधपर्वतः. (1) – निषध (पुं)
विन्ध्यापर्वतः. (1) – विन्ध्य (पुं)
माल्यवान्. (1) – माल्यवत् (पुं)
परियात्रकपर्वतः. (1) – परियात्रक (पुं)
2.3.3.1 – हिमवान्निषधो विन्ध्यो माल्यवान्पारियात्रिकः

गन्धमादनपर्वतः. (1) – गन्धमादन (नपुं)
हेमकूटपर्वतः. (1) – हेमकूट (पुं)
2.3.3.2 – गन्धमादनमन्ये च हेमकूटादयो नगाः

पाषाणः. (7) – पाषाण (पुं), प्रस्तर (पुं), ग्रावन् (पुं), उपल (पुं), अश्मन् (पुं), शिला (स्त्री), दृषद् (स्त्री)
2.3.4.1 – पाषाणप्रस्तरग्रावोपलाश्मानः शिला दृषत्

पर्वताग्रः. (3) – कूट (पुं-नपुं), शिखर (नपुं), शृङ्ग (नपुं)
पर्वतात्पतनस्थानम्. (3) – प्रपात (पुं), अतट (पुं), भृगु (पुं)
2.3.4.2 – कूटोऽस्त्री शिखरं शृङ्गं प्रपातस्त्वतटो भृगुः

मेखलाख्यपर्वतमध्यभागः. (1) – कटक (पुं-नपुं)
पर्वतसमभूभागः. (3) – स्नु (पुं), प्रस्थ (पुं-नपुं), सानु (पुं-नपुं)
2.3.5.1 – कटकोऽस्त्री नितम्बोऽद्रेः स्नुः प्रस्थः सानुरस्त्रियाम्

जलस्रवणस्थानम्. (2) – उत्स (पुं), प्रस्रवण (नपुं)
निर्गतजलप्रवाहः. (3) – वारिप्रवाह (पुं), निर्झर (पुं), झर (पुं)
2.3.5.2 – उत्सः प्रस्रवणं वारिप्रवाहो निर्झरो झरः

कृत्रिमगृहाकारगिरिविवरम्. (2) – दरी (स्त्री), कन्दर (स्त्री-पुं)
गिरिबिलम्. (3) – देवखात (नपुं), बिल (नपुं), गुहा (स्त्री)
2.3.6.1 – दरी तु कन्दरो वा स्त्री देवखातबिले गुहा

गिरिबिलम्. (1) – गह्वर (नपुं)
पतितस्थूलपाषाणः. (1) – गण्डशैल (पुं)
2.3.6.2 – गह्वरं गण्डशैलास्तु च्युताः स्थूलोपला गिरेः

पर्वतनिर्गतशिलाखण्डः. (1) – दन्तक (पुं)
2.3.6.3 – दन्तकास्तु बहिस्तिर्यक्प्रदेशान्निर्गता गिरेः

रत्नाद्युत्पत्तिस्थानम्. (2) – खनि (स्त्री), आकर (पुं)
पर्वतसमीपस्थाल्पपर्वतः. (2) – पाद (पुं), प्रत्यन्तपर्वत (पुं)
2.3.7.1 – खनिः स्त्रियामाकरः स्यात्पादाः प्रत्यन्तपर्वताः

अद्रेरधस्थोर्ध्वासन्नभूमिः. (1) – उपत्यका (स्त्री)
2.3.7.2 – उपत्यकाद्रेरासन्ना भूमिरूर्ध्वमधित्यका

मनःशिलादिधातुः. (1) – धातु (पुं)
धातुविशेषः. (1) – गैरिक (वि)
2.3.8.1 – धातुर्मनःशिलाद्यद्रेर्गैरिकं तु विशेषतः

लताच्छादितगर्भस्थानम्. (2) – निकुञ्ज (पुं-नपुं), कुञ्ज (पुं-नपुं)
2.3.8.2 – निकुञ्जकुञ्जौ वा क्लीबे लतादिपिहितोदरे