3.1.1.1 – विशेष्यनिघ्नैः सङ्कीर्णैर्नानार्थैरव्ययैरपि

3.1.1.2 – लिङ्गादिसंग्रहैर्वर्गाः सामान्ये वर्गसंश्रयाः

3.1.2.1 – स्त्रीदाराद्यैर्यद्विशेष्यं यादृशैः प्रस्तुतं पदैः

3.1.2.2 – गुणद्रव्यक्रियाशब्दास्तथा स्युस्तस्य भेदकाः

सभाग्यः. (3) – सुकृतिन् (वि), पुण्यवत् (वि), धन्य (वि)
महाभिलाषः. (2) – महेच्छ (वि), महाशय (वि)
3.1.3.1 – सुकृती पुण्यवान्धन्यो महेच्छस्तु महाशयः

शुद्धमनः. (2) – हृदयालु (वि), सुहृदय (वि)
उत्साहशीलः. (2) – महोत्साह (वि), महोद्यम (वि)
3.1.3.2 – हृदयालुः सुहृदयो महोत्साहो महोद्यमः

कुशलः. (6) – प्रवीण (वि), निपुण (वि), अभिज्ञ (वि), विज्ञ (वि), निष्णात (वि), शिक्षित (वि)
3.1.4.1 – प्रवीणे निपुणाभिज्ञविज्ञनिष्णातशिक्षिताः

कुशलः. (4) – वैज्ञानिक (वि), कृतमुख (वि), कृतिन् (वि), कुशल (वि)
3.1.4.2 – वैज्ञानिकः कृतमुखः कृती कुशल इत्यपि

पूज्यः. (2) – पूज्य (वि), प्रतीक्ष्य (वि)
सन्देहविषयः सन्देहाश्रयः वा. (2) – सांशयिक (वि), संशयापन्नमानस (वि)
3.1.5.1 – पूज्यः प्रतीक्ष्यः सांशयिकः संशयापन्नमानसः

दक्षिणायोग्यः. (3) – दक्षिणेय (वि), दक्षिणार्ह (वि), दक्षिण्य (वि)
3.1.5.2 – दक्षिणीयो दक्षिणार्हस्तत्र दक्षिण्य इत्यपि

दानसूरः. (4) – वदान्य (वि), स्थूललक्ष्य (वि), दानशौण्ड (वि), बहुप्रद (वि)
3.1.6.1 – स्युर्वदान्यस्थूललक्ष्यदानशौण्डा बहुप्रदे

आयुष्मान्. (2) – जैवातृक (वि), आयुष्मत् (वि)
शास्त्रज्ञः. (2) – अन्तर्वाणि (वि), शास्त्रविद् (वि)
3.1.6.2 – जैवातृकः स्यादायुष्मानन्तर्वाणिस्तु शास्त्रवित्

परीक्षाकारकः. (2) – परीक्षक (वि), कारणिक (वि)
वरदः. (2) – वरद (वि), समर्धक (वि)
3.1.7.1 – परीक्षकः कारणिको वरदस्तु समर्धकः

हर्षितमनः. (4) – हर्षमाण (वि), विकुर्वाण (वि), प्रमनस् (वि), हृष्टमानस (वि)
3.1.7.2 – हर्षमाणो विकुर्वाणः प्रमना हृष्टमानसः

दुःखितमनः. (3) – दुर्मनस् (वि), विमनस् (वि), अन्तर्मनस् (वि)
उत्कण्ठितमनः. (2) – उत्क (वि), उन्मनस् (वि)
3.1.8.1 – दुर्मना विमना अन्तर्मनाः स्यादुत्क उन्मनाः

उदारमनः. (3) – दक्षिण (वि), सरल (वि), उदार (वि)
दातृभोक्ता. (1) – सुकल (वि)
3.1.8.2 – दक्षिणे सरलोदारौ सुकलो दातृभोक्तरि

तात्पर्ययुक्तः. (3) – तत्पर (वि), प्रसित (वि), आसक्त (वि)
इष्टार्थोद्यमः. (2) – इष्टार्थोद्युक्त (वि), उत्सुक (वि)
3.1.9.1 – तत्परे प्रसितासक्ताविष्टार्थोद्युक्त उत्सुकः

प्रसिद्धः. (6) – प्रतीत (वि), प्रथित (वि), ख्यात (वि), वित्त (वि), विज्ञात (वि), विश्रुत (वि)
3.1.9.2 – प्रतीते प्रथितख्यातवित्तविज्ञातविश्रुताः

गुणैः प्रसिद्धः. (2) – कृतलक्षण (वि), आहतलक्षण (वि)
3.1.10.1 – गुणैः प्रतीते तु कृतलक्षणाहतलक्षणौ

बहुधनः. (3) – इभ्य (पुं), आढ्य (वि), धनिन् (पुं)
अधिपतिः. (4) – स्वामिन् (पुं), ईश्वर (पुं), पति (पुं), ईशितृ (पुं)
3.1.10.2 – इभ्य आढ्यो धनी स्वामी त्वीश्वरः पतिरीशिता

अधिपतिः. (6) – अधिभू (पुं), नायक (पुं), नेतृ (पुं), प्रभु (पुं), परिवृढ (पुं), अधिप (पुं)
3.1.11.1 – अधिभूर्नायको नेता प्रभुः परिवृढोऽधिपः

अतिसम्पन्नः. (2) – अधिकर्धि (वि), समृद्ध (वि)
कुटुम्बव्यापृतः. (1) – कुटुम्बव्यापृत (पुं)
3.1.11.2 – अधिकर्द्धिः समृद्धः स्यात्कुटुम्बव्यापृतस्तु यः

कुटुम्बव्यापृतः. (2) – अभ्यागारिक (पुं), उपाधि (पुं)
3.1.12.1 – स्यादभ्यागारिकस्तस्मिन्नुपाधिश्च पुमानयम्

सौन्दर्योपेतः. (1) – सिंहसंहनन (पुं)
3.1.12.2 – वराङ्गरूपोपेतो यः सिंहसंहननो हि सः

निःशङ्ककार्यकर्ता. (1) – निर्वार्य (वि)
3.1.13.1 – निवार्यः कार्यकर्ता यः सम्पन्नः सत्वसम्पदा

मूकः. (2) – अवाक् (वि), मूक (वि)
पितृतुल्यः. (2) – मनोजवस (वि), पितृसन्निभ (वि)
3.1.13.2 – अवाचि मूकोऽथ मनोजवसः पितृसन्निभः

सत्कारपूर्वं कन्यादाता. (1) – कूकुद (पुं)
3.1.14.1 – सत्कृत्यालङ्कृतां कन्यां यो ददाति स कूकुदः

श्रीमान्. (4) – लक्ष्मीवत् (वि), लक्ष्मण (पुं), श्रील (वि), श्रीमत् (पुं)
वत्सलः. (2) – स्निग्ध (पुं), वत्सल (वि)
3.1.14.2 – लक्ष्मीवान्लक्ष्मणः श्रीलः श्रीमान्स्निग्धस्तु वत्सलः

दयालुः. (4) – दयालु (वि), कारुणिक (वि), कृपालु (वि), सूरत (वि)
3.1.15.1 – स्याद्दयालुः कारुणिकः कृपालुः सूरतस्समाः

स्वतन्त्रः. (5) – स्वतन्त्र (वि), अपावृत (वि), स्वैरिन् (वि), स्वच्छन्द (वि), निरवग्रह (वि)
3.1.15.2 – स्वतन्त्रोऽपावृतः स्वैरी स्वच्छन्दो निरवग्रहः

परतन्त्रः. (4) – परतन्त्र (वि), पराधीन (वि), परवत् (वि), नाथवत् (वि)
3.1.16.1 – परतन्त्रः पराधीनः परवान्नाथवानपि

अधीनः. (5) – अधीन (वि), निघ्न (वि), आयत्त (वि), अस्वच्छन्द (वि), गृह्यक (वि)
3.1.16.2 – अधीनो निघ्न आयत्तोऽस्वच्छन्दो गृह्यकोऽप्यसौ

सम्मार्जनादिकारी. (2) – खलपू (वि), बहुकर (वि)
आलस्ययुक्तः. (2) – दीर्घसूत्र (वि), चिरक्रिय (वि)
3.1.17.1 – खलपूः स्याद्बहुकरो दीर्घसूत्रश्चिरक्रियः

असमीक्ष्यकारी. (2) – जाल्म (वि), असमीक्ष्यकारिन् (वि)
मन्दक्रियः. (1) – कुण्ठ (वि)
3.1.17.2 – जाल्मोऽसमीक्ष्यकारी स्यात्कुण्ठो मन्दः क्रियासु यः

क्रियाकरणे समर्थः. (2) – कर्मक्षम (वि), अलङ्कर्मन् (वि)
कर्मोद्यतः. (1) – क्रियावत् (वि)
3.1.18.1 – कर्मक्षमोऽलङ्कर्माणः क्रियावान्कर्मसूद्यतः

कर्मसु फलमनपेक्ष्य प्रवृत्तः. (2) – कार्म (वि), कर्मशील (वि)
सप्रयत्नारब्धकर्मसमापकः. (2) – कर्मशूर (वि), कर्मठ (वि)
3.1.18.2 – स कार्मः कर्मशीलो यः कर्मशूरस्तु कर्मठः

मूल्येन कर्मकरः. (2) – भरण्यभुज् (वि), कर्मकर (वि)
विना वेतनं कर्मकरः. (1) – कर्मकार (वि)
3.1.19.1 – भरण्यभुक्कर्मकरः कर्मकारस्तु तत्क्रियः

मृतमुद्दिश्य स्नातः. (2) – अपस्नात (वि), मृतस्नात (वि)
मांसभक्षकः. (2) – आमिषाशिन् (वि), शौष्कल (वि)
3.1.19.2 – अपस्नातो मृतस्नात आमिषाशी तु शौष्कुलः

बुभुक्षितः. (4) – बुभुक्षित (वि), क्षुधित (वि), जिघत्सु (वि), अशनायित (वि)
3.1.20.1 – बुभुक्षितः स्यात्क्षुधितो जिघत्सुरशनायितः

परान्नजीवनः. (2) – परान्न (वि), परपिण्डाद (वि)
भक्षणशीलः. (3) – भक्षक (वि), घस्मर (वि), अद्मर (वि)
3.1.20.2 – परान्नः परपिण्डादो भक्षको घस्मरोऽद्भरः

विजिगीषाविवर्जितः. (2) – आद्यून (वि), औदरिक (वि)
3.1.21.1 – आद्यूनः स्यादौदरिको विजिगीषाविवर्जिते

स्वोदरपूरकः. (2) – आत्मम्भरि (वि), कुक्षिम्भरि (वि)
3.1.21.2 – उभौ त्वात्मम्भरिः कुक्षिम्भरिः स्वोदरपूरके

सर्ववर्णान्नभक्षकः. (2) – सर्वान्नीन (वि), सर्वान्नभोजिन् (वि)
लुब्धः. (2) – गृध्नु (वि), गर्धन (वि)
3.1.22.1 – सर्वान्नीनस्तु सर्वान्नभोजी गृध्नुस्तु गर्धनः

लुब्धः. (3) – लुब्ध (वि), अभिलाषुक (वि), तृष्णज् (वि)
अतिलुब्धः. (2) – लोलुप (वि), लोलुभ (वि)
3.1.22.2 – लुब्धोऽभिलाषुकस्तृष्णक्समौ लोलुपलोलुभौ

उन्मादशीलः. (2) – उन्माद (वि), उन्मदिष्णु (वि)
दुर्विनीतः. (2) – अविनीत (वि), समुद्धत (वि)
3.1.23.1 – सोन्मादस्तून्मदिष्णुः स्यादविनीतः समुद्धतः

उन्मत्तः. (4) – मत्त (वि), शौण्ड (वि), उत्कट (वि), क्षीब (वि)
कामुकः. (3) – कामुक (वि), कमितृ (वि), अनुक (वि)
3.1.23.2 – मत्ते शौण्डोत्कटक्षीबाः कामुके कमितानुकः

कामुकः. (6) – कम्र (वि), कामयितृ (वि), अभीक (वि), कमन (वि), कामन (वि), अभिक (वि)
3.1.24.1 – कम्रः कामयिताभीकः कमनः कामनोऽभिकः

वचनग्राहिः. (4) – विधेय (वि), विनयग्राहिन् (वि), वचनेस्थित (वि), आश्रव (वि)
3.1.24.2 – विधेयो विनयग्राही वचनेस्थित आश्रवः

स्वाधीनः. (2) – वश्य (वि), प्रणेय (वि)
विनययुक्तः. (3) – निभृत (वि), विनीत (वि), प्रश्रित (वि)
3.1.25.1 – वश्यः प्रणेयो निभृतविनीतप्रश्रिताः समाः

निर्लज्जः. (3) – धृष्ट (वि), धृष्णज् (वि), वियात (वि)
प्रत्युत्पन्नमतिः. (2) – प्रगल्भ (वि), प्रतिभान्वित (वि)
3.1.25.2 – धृष्टे धृष्णग्वियातश्च प्रगल्भः प्रतिभान्विते

सलज्जः. (2) – अधृष्ट (वि), शालीन (वि)
परकीयधर्मशिलादौ प्राप्ताश्चर्यः. (2) – विलक्ष (वि), विस्मयान्वित (वि)
3.1.26.1 – स्यादधृष्टे तु शालीनो विलक्षो विस्मयान्विते

रोगादिलक्षणेनाधीरमनः. (2) – अधीर (वि), कातर (वि)
भयशाली. (4) – त्रस्त (वि), भीरु (वि), भीरुक (वि), भीलुक (वि)
3.1.26.2 – अधीरे कातरस्त्रस्ते भीरुभीरुकभीलुकाः

इष्टार्थप्राप्तीच्छः. (2) – आशंसु (वि), आशंसितृ (वि)
ग्रहणशीलः. (2) – गृहयालु (वि), ग्रहीतृ (वि)
3.1.27.1 – आशंसुराशंसितरि गृहयालुर्ग्रहीतरि

श्रद्धालुः. (1) – श्रद्धालु (वि)
पतनशिलः. (2) – पतयालु (वि), पातुक (वि)
3.1.27.2 – श्रद्धालुः श्रद्धया युक्ते पतयालुस्तु पातुके

लज्जाशीलः. (2) – लज्जाशील (वि), अपत्रपिष्णु (वि)
वन्दनशीलः. (2) – वन्दारु (वि), अभिवादक (वि)
3.1.28.1 – लज्जाशीलेऽपत्रपिष्णुर्वन्दारुरभिवादके

हिंसाशीलः. (3) – शरारु (वि), घातुक (वि), हिंस्र (वि)
वर्धनशीलः. (2) – वर्धिष्णु (वि), वर्धन (वि)
3.1.28.2 – शरारुर्घातुको हिंस्रः स्याद्वर्धिष्णुस्तु वर्द्धनः

ऊर्ध्वपतनशीलः. (2) – उत्पतिष्णु (वि), उत्पतितृ (वि)
अलङ्करणशीलः. (2) – अलङ्करिष्णु (वि), मण्डन (वि)
3.1.29.1 – उत्पतिष्णुस्तूत्पतितालङ्करिष्णुस्तु मण्डनः

भवनशीलः. (3) – भूष्णु (वि), भविष्णु (वि), भवितृ (वि)
वर्तनशीलः. (2) – वर्तिष्णु (वि), वर्तन (वि)
3.1.29.2 – भूष्णुर्भविष्णुर्भविता वर्तिष्णुर्वर्तनः समौ

निराकरणशीलः. (2) – निराकरिष्णु (वि), क्षिप्नु (वि)
निबिडस्निग्धः. (2) – सान्द्रस्निग्ध (वि), मेदुर (वि)
3.1.30.1 – निराकरिष्णुः क्षिप्नुः स्यात्सान्द्रस्निग्धस्तु मेदुरः

ज्ञानशीलः. (3) – ज्ञातृ (वि), विदुर (वि), विन्दु (वि)
विकसनशीलः. (2) – विकासिन् (वि), विकस्वर (वि)
3.1.30.2 – ज्ञाता तु विदुरो विन्दुर्विकासी तु विकस्वरः

व्यापकशीलः. (4) – विसृत्वर (वि), विसृमर (वि), प्रसारिन् (वि), विसारिन् (वि)
3.1.31.1 – विसृत्वरो विसृमरः प्रसारी च विसारिणि

सहनशीलः. (6) – सहिष्णु (वि), सहन (वि), क्षन्तृ (वि), तितिक्षु (वि), क्षमितृ (वि), क्षमिन् (वि)
3.1.31.2 – सहिष्णुः सहनः क्षन्ता तितिक्षुः क्षमिता क्षमी

क्रोधशीलः. (3) – क्रोधन (वि), अमर्षण (वि), कोपिन् (वि)
अतिक्रोधशीलः. (2) – चण्ड (वि), अत्यन्तकोपन (वि)
3.1.32.1 – क्रोधनोऽमर्षणः कोपी चण्डस्त्वत्यन्तकोपनः

जागरूकः. (2) – जागरूक (वि), जागरितृ (वि)
सञ्जातघूर्णः. (2) – घूर्णित (वि), प्रचलायित (वि)
3.1.32.2 – जागरूको जागरिता घूर्णितः प्रचलायितः

निद्राशीलः. (3) – स्वप्नज् (वि), शयालु (वि), निद्रालु (वि)
निद्रां प्राप्तः. (2) – निद्राण (वि), शयित (वि)
3.1.33.1 – स्वप्नक्शयालुर्निद्रालुर्निद्राणशयितौ समौ

विमुखः. (2) – पराङ्मुख (वि), पराचीन (वि)
अधोमुखः. (2) – अवाञ्च् (वि), अधोमुख (वि)
3.1.33.2 – पराङ्मुखः पराचीनः स्यादवाङप्यधोमुखः

देवानुवर्तिः. (1) – देवद्र्यञ्च् (वि)
सर्वतो गच्छः. (1) – विष्वद्र्यञ्च् (वि)
3.1.34.1 – देवानञ्चति देवद्र्यङ्विष्वद्र्यङ्विष्वगञ्चति

सहचरितः. (1) – सध्र्यञ्च् (वि)
वक्रं गच्छः. (1) – तिर्यञ्च् (वि)
3.1.34.2 – यस्सहाञ्चति सध्र्यङ्स स तिर्यङ्यस्तिरोऽञ्चति

वक्ता. (3) – वद (वि), वदावद (वि), वक्तृ (पुं)
पटुवचनम्. (2) – वागीश (पुं), वाक्पति (नपुं)
3.1.35.1 – वदो वदावदो वक्ता वागीशो वाक्पतिस्समौ

वाग्मी. (4) – वाचोयुक्तिपटु (वि), वाग्मिन् (पुं), वावदूक (वि), अतिवक्तृ (वि)
3.1.35.2 – वाचोयुक्तिपटुर्वाग्मी वावदूकोऽतिवक्तरि

बहुभाषी. (4) – जल्पाक (वि), वाचाल (वि), वाचाट (वि), बहुगर्ह्यवाच् (वि)
3.1.36.1 – स्याज्जल्पाकस्तु वाचालो वाचाटो बहुगर्ह्यवाक्

अप्रियवादिः. (3) – दुर्मुख (वि), मुखर (वि), अबद्धमुख (वि)
प्रियवादिः. (2) – शक्ल (वि), प्रियंवद (वि)
3.1.36.2 – दुर्मुखे मुखराबद्धमुखौ शक्लः प्रियम्वदे

अस्पष्टभाषिः. (2) – लोहल (वि), अस्फुटवाच् (वि)
दुर्भाषिः. (2) – गर्ह्यवादिन् (वि), कद्वद (वि)
3.1.37.1 – लोहलः स्यादस्फुटवाग्गर्ह्यवादी तु कद्वदः

कुकथनशीलः. (2) – कुवाद (वि), कुचर (वि)
काकादिवद्रूक्षस्वरः. (2) – असौम्यस्वर (वि), अस्वर (वि)
3.1.37.2 – समौ कुवादकुचरौ स्यादसौम्यस्वरोऽस्वरः

शब्दकरणशीलः. (2) – रवण (वि), शब्दन (वि)
स्तुतिविशेषवादिः. (2) – नान्दीवादिन् (वि), नान्दीकर (वि)
3.1.38.1 – रवणः शब्दनो नान्दीवादी नान्दीकरः समौ

मूढमतिः. (2) – जड (वि), अज्ञ (वि)
वक्तुं श्रोतुमशिक्षितः. (1) – एडमूक (वि)
3.1.38.2 – जडोऽज्ञ एडमूकस्तु वक्तुं श्रोतुमशिक्षिते

मौनशीलः. (2) – तूष्णींशील (वि), तूष्णीक (वि)
नग्नः. (3) – नग्न (वि), अवासस् (वि), दिगम्बर (वि)
3.1.39.1 – तूष्णींशीलस्तु तूष्णीको नग्नोऽवासा दिगम्बरे

निष्कासितः. (2) – निष्कासित (वि), अवकृष्ट (वि)
धिक्कृतः. (2) – अपध्वस्त (वि), धिक्कृत (वि)
3.1.39.2 – निष्कासितोऽवकृष्टः स्यादपध्वस्तस्तु धिक्कृतः

गर्वारूढः. (2) – आत्तगर्व (वि), अभिभूत (वि)
दापितः. (2) – दापित (वि), साधित (वि)
3.1.40.1 – आत्तगर्वोऽभिभूतः स्याद्दापितः साधितः समौ

निराकृतः. (4) – प्रत्यादिष्ट (वि), निरस्त (वि), प्रत्याख्यात (वि), निराकृत (वि)
3.1.40.2 – प्रत्यादिष्टो निरस्तः स्यात्प्रत्याख्यातो निराकृतः

तिरस्कृतः. (2) – निकृत (वि), विप्रकृत (वि)
वञ्चितः. (2) – विप्रलब्ध (वि), वञ्चित (वि)
3.1.41.1 – निकृतः स्याद्विप्रकृतो विप्रलब्धस्तु वञ्चितः

कृतमनोभङ्गः. (4) – मनोहत (वि), प्रतिहत (वि), प्रतिबद्ध (वि), हत (वि)
3.1.41.2 – मनोहतः प्रतिहतः प्रतिबद्धो हतश्च सः

कृताक्षेपः. (2) – अधिक्षिप्त (वि), प्रतिक्षिप्त (वि)
बद्धः. (3) – बद्ध (वि), कीलित (वि), संयत (वि)
3.1.42.1 – अधिक्षिप्तः प्रतिक्षिप्तो बद्धे कीलितसंयतौ

आपद्ग्रस्तः. (2) – आपन्न (वि), आपत्प्राप्त (वि)
भयेन पलायितः. (2) – कान्दिशीक (वि), भयद्रुत (वि)
3.1.42.2 – आपन्न आपत्प्राप्तः स्यात्कान्दिशीको भयद्रुतः

मैथुननिमित्तं मिथ्यादूषितः. (3) – आक्षारित (वि), क्षारित (वि), अभिशस्त (वि)
चलस्वभावः. (2) – सङ्कसुक (वि), अस्थिर (वि)
3.1.43.1 – आक्षारितः क्षारितोऽभिशस्ते सङ्कसुकोऽस्थिरे

आद्ध्यात्मिकादिपीडायुक्तः. (2) – व्यसनार्त (वि), उपरक्त (वि)
शोकादिभिरितिकर्तव्यताशून्यः. (2) – विहस्त (वि), व्याकुल (वि)
3.1.43.2 – व्यसनार्तोपरक्तौ द्वौ विहस्तव्याकुलौ समौ

स्वाङ्गान्येवधारयितुमशक्तः. (2) – विक्लव (वि), विह्वल (वि)
आसन्नमरणलक्षणेन दूषितमतिः. (2) – विवश (वि), अरिष्टदुष्टधी (वि)
3.1.44.1 – विक्लवो विह्वलः स्यात्तु विवशोऽरिष्टदुष्टधीः

ताडनार्हः. (2) – कश्य (वि), कश्यार्ह (वि)
वधोद्यतः. (1) – आततायिन् (वि)
3.1.44.2 – कश्यः कश्यार्हे सन्नद्धे त्वाततायी वधोद्यते

द्वेषार्हः. (2) – द्वेष्य (वि), अक्षिगत (वि)
शिरच्छेदार्हः. (2) – वध्य (वि), शीर्षछेद्य (वि)
3.1.45.1 – द्वेष्ये त्वक्षिगतो वध्यः शीर्षच्छेद्य इमौ समौ

विषेण वध्यः. (1) – विष्य (वि)
मुसलेन वध्यः. (1) – मुसल्य (वि)
3.1.45.2 – विष्यो विषेण यो वध्यो मुसल्यो मुसलेन यः

पुण्यकर्मः. (2) – शिश्विदान (वि), अकृष्णकर्मन् (वि)
दोषमनिश्चित्य वधादिकमाचरः. (2) – चपल (वि), चिकुर (वि)
3.1.46.1 – शिश्विदानोऽकृष्णकर्मा चपलश्चिकुरः समौ

दोषैकग्राहकः. (2) – दोषैकदृश् (वि), पुरोभागिन् (वि)
वक्राशयः. (3) – निकृत (वि), अनृजु (वि), शठ (वि)
3.1.46.2 – दोषैकदृक्पुरोभागी निकृतस्त्वनृजुः शठः

कर्णेजपः. (2) – कर्णेजप (वि), सूचक (वि)
परस्परभेदनशीलः. (3) – पिशुन (वि), दुर्जन (वि), खल (वि)
3.1.47.1 – कर्णेजपः सूचकः स्यात्पिशुनो दुर्जनः खलः

परद्रोहकारी. (4) – नृशंस (वि), घातुक (वि), क्रूर (वि), पाप (वि)
परप्रतारकस्वभावः. (2) – धूर्त (वि), वञ्चक (वि)
3.1.47.2 – नृशंसो घातुकः क्रूरः पापो धूर्तस्तु वञ्चकः

मूर्खः. (6) – अज्ञ (वि), मूढ (वि), यथाजात (वि), मूर्ख (वि), वैधेय (वि), बालिश (वि)
3.1.48.1 – अज्ञे मूढयथाजातमूर्खवैधेयबालिशाः

कृपणः. (5) – कदर्य (वि), कृपण (वि), क्षुद्र (वि), किम्पचान (वि), मितम्पच (वि)
3.1.48.2 – कदर्ये कृपणक्षुद्रकिम्पचानमितम्पचाः

दरिद्रः. (5) – निःस्व (वि), दुर्विध (वि), दीन (वि), दरिद्र (वि), दुर्गत (वि)
3.1.49.1 – निःस्वस्तु दुर्विधो दीनो दरिद्रो दुर्गतोऽपि सः

याचकः. (5) – वनीयक (वि), याचनक (वि), मार्गण (वि), याचक (वि), अर्थिन् (वि)
3.1.49.2 – वनीयको याचनको मार्गणो याचकार्थिनौ

साहङ्कारः. (2) – अहङ्कारवत् (वि), अहंयु (वि)
शोभनयुक्तः. (2) – शुभंयु (वि), शुभान्वित (वि)
3.1.50.1 – अहङ्कारवानहंयुः शुभंयुस्तु शुभान्वितः

देवः. (1) – दिव्योपपादुक (वि)
नरमृगाद्याः. (1) – जरायुज (वि)
3.1.50.2 – दिव्योपपादुका देवा नृगवाद्या जरायुजाः

कृमिदंशाद्याः. (1) – स्वेदज (वि)
पक्षिसर्पाद्याः. (1) – अण्डज (वि)
3.1.51.1 – स्वेदजाः कृमिदंशाद्याः पक्षिसर्पादयोऽण्डजाः

उद्भिद्. (3) – उद्भिद् (वि), उद्भिज्ज (वि), उद्भिज (वि)
तरुगुल्माद्याः. (1) – उद्भिद् (वि)
3.1.51.2 – उद्भिदस्तरुगुल्माद्या उद्भिदुद्भिज्जमुद्भिदम्

मनोरमम्. (6) – सुन्दर (वि), रुचिर (वि), चारु (वि), सुषम (वि), साधु (वि), शोभन (वि)
3.1.52.1 – सुन्दरं रुचिरं चारु सुषमं साधु शोभनम्

मनोरमम्. (6) – कान्त (वि), मनोरम (वि), रुच्य (वि), मनोज्ञ (वि), मञ्जु (वि), मञ्जुल (वि)
3.1.52.2 – कान्तं मनोरमं रुच्यं मनोज्ञं मञ्जु मञ्जुलम्

यद्दर्शनात्तृप्तिर्न भवति तत्. (1) – आसेचनक (वि)
3.1.53.1 – तदासेचनकं तृप्तेर्नास्त्यन्तो यस्य दर्शनात्

प्रियम्. (6) – अभीष्ट (वि), अभीप्सित (वि), हृद्य (वि), दयित (वि), वल्लभ (वि), प्रिय (वि)
3.1.53.2 – अभीष्टेऽभीप्सितं हृद्यं दयितं वल्लभं प्रियम्

अधमम्. (7) – निकृष्ट (वि), प्रतिकृष्ट (वि), अर्वन् (वि), रेफ (पुं), याप्य (वि), अवम (वि), अधम (वि)
3.1.54.1 – निकृष्टप्रतिकृष्टार्वरेफयाप्यावमाधमाः

अधमम्. (6) – कुपूय (वि), कुत्सित (वि), अवद्य (वि), खेट (वि), गर्ह्य (वि), अणक (वि)
3.1.54.2 – कुपूयकुत्सितावद्यखेटगर्ह्याणकाः समाः

मलिनम्. (4) – मलीमस (वि), मलिन (वि), कच्चर (वि), मलदूषित (वि)
3.1.55.1 – मलीमसं तु मलिनं कच्चरं मलदूषितम्

पवित्रः. (3) – पूत (वि), पवित्र (पुं), मेध्य (वि)
स्वभावनिर्मलम्. (2) – वीध्र (वि), विमलार्थक (वि)
3.1.55.2 – पूतं पवित्रं मेध्यं च वीध्रं तु विमलार्थकम्

अपनीतमलम्. (5) – निर्णिक्त (वि), शोधित (वि), मृष्ट (वि), निःशोध्य (वि), अनवस्कर (वि)
3.1.56.1 – निर्णिक्तं शोधितं मृष्टं निःशोध्यमनवस्करम्

निःसारम्. (2) – असार (वि), फल्गु (वि)
तुच्छम्. (4) – शून्य (वि), वशिक (वि), तुच्छ (वि), रिक्तक (वि)
3.1.56.2 – असारं फल्गु शून्यं तु वशिकं तुच्छरिक्तके

श्रेष्ठम्. (5) – प्रधान (नपुं), प्रमुख (वि), प्रवेक (वि), अनुत्तम (वि), उत्तम (वि)
3.1.57.1 – क्लीबे प्रधानं प्रमुखप्रवेकानुत्तमोत्तमाः

श्रेष्ठम्. (5) – मुख्य (वि), वर्य (वि), वरेण्य (वि), प्रवर्ह (वि), अनवरार्ध्य (वि)
3.1.57.2 – मुख्यवर्यवरेण्याश्च प्रवर्होऽनवरार्ध्यवत्

श्रेष्ठम्. (7) – परार्ध्य (वि), अग्र (वि), प्राग्रहर (वि), प्राग्र्य (वि), अग्र्य (वि), अग्रीय (वि), अग्रिय (वि)
3.1.58.1 – परार्ध्याग्रप्राग्रहरप्राग्र्याग्र्याग्रीयमग्रियम्

अतिशोभनः. (5) – श्रेयस् (वि), श्रेष्ठ (वि), पुष्कल (वि), सत्तम (वि), अतिशोभन (वि)
3.1.58.2 – श्रेयाञ्श्रेष्ठः पुष्कलः स्यात्सत्तमश्चातिशोभने

3.1.59.1 – स्युरुत्तरपदे व्याघ्रपुङ्गवर्षभकुञ्जराः

3.1.59.2 – सिंहशार्दूलनागाद्याः पुंसि श्रेष्ठार्थगोचराः

अप्रधानम्. (3) – अप्राग्र्य (वि), अप्रधान (नपुं), उपसर्जन (नपुं)
3.1.60.1 – अप्राग्र्यं द्वयहीने द्वे अप्रधानोपसर्जने

विस्तृतम्. (6) – विशङ्कट (वि), पृथु (वि), बृहत् (वि), विशाल (वि), पृथुल (वि), महत् (वि)
3.1.60.2 – विशङ्कटं पृथु बृहद्विशालं पृथुलं महत्

विस्तृतम्. (3) – वड्र (वि), उरु (वि), विपुल (वि)
स्थूलम्. (4) – पीन (वि), पीवन् (वि), स्थूल (वि), पीवर (वि)
3.1.61.1 – वड्रोरुविपुलं पीनपीव्नी तु स्थूलपीवरे

सूक्ष्मम्. (8) – स्तोक (वि), अल्प (वि), क्षुल्लक (वि), सूक्ष्म (वि), श्लक्ष्ण (वि), दभ्र (वि), कृश (वि), तनु (वि)
3.1.61.2 – स्तोकाल्पक्षुल्लकाः सूक्ष्मं श्लक्ष्णं दभ्रं कृशं तनु

सूक्ष्मम्. (6) – मात्रा (स्त्री), त्रुटि (स्त्री), लव (पुं), लेश (पुं), कण (पुं), अणु (पुं)
3.1.62.1 – स्त्रियां मात्रा त्रुटिः पुंसि लवलेशकणाणवः

अत्यल्पः. (5) – अत्यल्प (वि), अल्पिष्ठ (वि), अल्पीयस् (वि), कनीयस् (वि), अणीय (वि)
3.1.62.2 – अत्यल्पेऽल्पिष्ठमल्पीयः कनीयोऽणीय इत्यपि

बहुलम्. (6) – प्रभूत (वि), प्रचुर (वि), प्राज्य (वि), अदभ्र (वि), बहुल (वि), बहु (वि)
3.1.63.1 – प्रभूतं प्रचुरं प्राज्यमदभ्रं बहुलं बहु

बहुलम्. (6) – पुरुहू (वि), पुरु (वि), भूयिष्ठ (वि), स्फिर (वि), भूयस् (अव्य), भूरि (वि)
3.1.63.2 – पुरुहूः पुरु भूयिष्ठं स्फारं भूयश्च भूरि च

शतात्परम्. (1) – परश्शत (वि)
3.1.64.1 – परःशताद्यास्ते येषां परा संख्या शतादिकात्

गणयितुं शक्यम्. (2) – गणनीय (वि), गणेय (वि)
सङ्ख्यातम्. (2) – सङ्ख्यात (वि), गणित (वि)
समग्रम्. (2) – सम (वि), सर्व (वि)
3.1.64.2 – गणनीये तु गणेयं संख्याते गणितमथ समं सर्वम्

समग्रम्. (7) – विश्व (नपुं), अशेष (वि), कृत्स्न (वि), समस्त (वि), निखिल (वि), अखिल (वि), निःशेष (वि)
3.1.65.1 – विश्वमशेषं कृत्स्नं समस्तनिखिलाखिलानि निःशेषम्

समग्रम्. (5) – समग्र (वि), सकल (वि), पूर्ण (वि), अखण्ड (वि), अनूनक (वि)
3.1.65.2 – समग्रं सकलं पूर्णमखण्डं स्यादनूनके

निबिडम्. (3) – घन (पुं), निरन्तर (वि), सान्द्र (वि)
विरलम्. (3) – पेलव (वि), विरल (वि), तनु (वि)
3.1.66.1 – घनं निरन्तरं सान्द्रं पेलवं विरलं तनु

समीपः. (5) – समीप (वि), निकट (वि), आसन्न (वि), सन्निकृष्ट (वि), सनीड (वि)
3.1.66.2 – समीपे निकटासन्नसन्निकृष्टसनीडवत्

समीपः. (5) – सदेश (वि), अभ्याश (वि), सविध (वि), समर्याद (वि), सवेश (वि)
3.1.67.1 – सदेशाभ्याशसविधसमर्यादसवेशवत्

समीपः. (6) – उपकण्ठ (वि), अन्तिक (वि), अभ्यर्ण (वि), अभ्यग्र (वि), अभितस् (अव्य), अव्यय (वि)
3.1.67.2 – उपकण्ठान्तिकाभ्यर्णाभ्यग्रा अप्यभितोऽव्ययम्

संलग्नम्. (3) – संसक्त (वि), अव्यवहित (वि), अपदान्त (वि)
3.1.68.1 – संसक्ते त्वव्यवहितमपदान्तरमित्यपि

अतिनिकटम्. (2) – नेदिष्ठ (वि), अन्तिकतम (वि)
दूरम्. (2) – दूर (वि), विप्रकृष्टक (वि)
3.1.68.2 – नेदिष्ठमन्तिकतमं स्याद्दूरं विप्रकृष्टकम्

अत्यन्तदूरम्. (3) – दवीयस् (वि), दविष्ठ (वि), सुदूर (वि)
दीर्घम् beit-mirkahat.com. (2) – दीर्घ (वि), आयत (वि)
3.1.69.1 – दवीयश्च दविष्ठं च सुदूरं दीर्घमायतम्

वृत्तम्. (3) – वर्तुल (वि), निस्तल (वि), वृत्त (नपुं)
उन्नतानतम्. (2) – बन्धुर (वि), उन्नतानत (वि)
3.1.69.2 – वर्तुलं निस्तलं वृत्तं बन्धुरं तून्नतानतम्

उन्नतः. (6) – उच्च (वि), प्रांशु (वि), उन्नत (वि), उदग्र (वि), उच्छ्रित (वि), तुङ्ग (वि)
ह्रस्वः. (1) – वामन (पुं)
3.1.70.1 – उच्चप्रांशून्नतोदग्रोच्छ्रितास्तुङ्गेऽथ वामने

ह्रस्वः. (4) – न्यञ्च् (वि), नीच (पुं), खर्व (पुं), ह्रस्व (पुं)
अधोमुखः. (3) – अवाग्र (वि), अवनत (वि), आनत (वि)
3.1.70.2 – न्यङ्नीचखर्वह्रस्वाः स्युरवाग्रेऽवनतानते

वक्रम्. (6) – अराल (वि), वृजिन (वि), जिह्म (वि), ऊर्मिमत् (वि), कुञ्चित (वि), नत (वि)
3.1.71.1 – अरालं वृजिनं जिह्ममूर्मिमत्कुञ्चितं नतम्

वक्रम्. (5) – आविद्ध (वि), कुटिल (वि), भुग्न (वि), वेल्लित (वि), वक्र (वि)
3.1.71.2 – आविद्धं कुटिलं भुग्नं वेल्लितं वक्रमित्यपि

अवक्रम्. (3) – ऋजु (वि), अजिह्म (वि), प्रगुण (वि)
आकुलः. (3) – व्यस्त (वि), अप्रगुण (वि), आकुल (वि)
3.1.72.1 – ऋजावजिह्मप्रगुणौ व्यस्ते त्वप्रगुणाकुलौ

नित्यम्. (5) – शाश्वत (वि), ध्रुव (वि), नित्य (वि), सदातन (वि), सनातन (वि)
3.1.72.2 – शाश्वतस्तु ध्रुवो नित्यसदातनसनातनाः

अतिस्थिरः. (3) – स्थास्नु (वि), स्थिरतर (वि), स्थेयस् (वि)
3.1.73.1 – स्थास्नुः स्थिरतरः स्थेयानेकरूपतया तु यः

एकरूपतया कालव्यापी. (1) – कूटस्थ (वि)
अचरम्. (2) – स्थावर (वि), जङ्गमेतर (वि)
3.1.73.2 – कालव्यापी स कूटस्थः स्थावरो जङ्गमेतरः

चरम्. (6) – चरिष्णु (वि), जङ्गम (वि), चर (वि), त्रस (वि), इङ्ग (वि), चराचर (वि)
3.1.74.1 – चरिष्णु जङ्गमचरं त्रसमिङ्गं चराचरम्

चलनम्. (6) – चलन (वि), कम्पन (वि), कम्प्र (वि), चल (वि), लोल (वि), चलाचल (वि)
3.1.74.2 – चलनं कम्पनं कम्प्रं चलं लोलं चलाचलम्

चलनम्. (4) – चञ्चल (वि), तरल (वि), पारिप्लव (वि), परिप्लव (वि)
3.1.75.1 – चञ्चलं तरलं चैव पारिप्लवपरिप्लवे

अधिकभूतः. (2) – अतिरिक्त (वि), समधिक (वि)
दृढसन्धानम्. (2) – दृढसन्धि (वि), संहत (वि)
3.1.75.2 – अतिरिक्तः समधिको दृढसन्धिस्तु संहतः

कठिनम्. (6) – खक्खट (वि), कठिन (वि), क्रूर (वि), कठोर (वि), निष्ठुर (वि), दृढ (वि)
3.1.76.1 – खक्खटं कठिनं क्रूरं कठोरं निष्ठुरं दृढम्

कठिनम्. (3) – जरठ (वि), मूर्तिमत् (वि), मूर्त (वि)
प्रवृद्धम्. (3) – प्रवृद्ध (वि), प्रौढ (वि), एधित (वि)
3.1.76.2 – जरठं मूर्तिमन्मूर्तं प्रवृद्धं प्रौढमेधितम्

पुरातनः. (5) – पुराण (वि), प्रतन (वि), प्रत्न (वि), पुरातन (वि), चिरन्तन (वि)
3.1.77.1 – पुराणे प्रतनप्रत्नपुरातनचिरन्तनाः

नूतनः. (6) – प्रत्यग्र (वि), अभिनव (वि), नव्य (वि), नवीन (वि), नूतन (वि), नव (वि)
3.1.77.2 – प्रत्यग्रोऽभिनवो नव्यो नवीनो नूतनो नवः

नूतनः. (1) – नूत्न (वि)
कोमलम्. (4) – सुकुमार (वि), कोमल (वि), मृदुल (वि), मृदु (वि)
3.1.78.1 – नूत्नश्च सुकुमारं तु कोमलं मृदुलम्मृदु

पश्चादर्थः. (4) – अन्वञ्च् (वि), अन्वक्ष (वि), अनुग (वि), अनुपद (नपुं-अव्य)
3.1.78.2 – अन्वगन्वक्षमनुगेऽनुपदं क्लीबमव्ययम्

इन्द्रियज्ञानम्. (2) – प्रत्यक्ष (वि), ऐन्द्रियक (वि)
इन्द्रियेणाज्ञातम्. (2) – अप्रत्यक्ष (वि), अतीन्द्रिय (वि)
3.1.79.1 – प्रत्यक्षं स्यादैन्द्रियकमप्रत्यक्षमतीन्द्रियम्

एकाग्रः. (4) – एकतान (वि), अनन्यवृत्ति (वि), एकाग्र (वि), एकायन (वि)
3.1.79.2 – एकतानोऽनन्यवृत्तिरेकाग्रैकायनावपि

एकाग्रः. (3) – एकसर्ग (वि), एकाग्र्य (वि), एकायनगत (वि)
3.1.80.1 – अप्येकसर्ग एकाग्र्योऽप्येकायनगतोऽपि सः

आद्यः. (5) – आदि (पुं), पूर्व (वि), पौरस्त्य (वि), प्रथम (वि), आद्य (वि)
3.1.80.2 – पुंस्यादिः पूर्वपौरस्त्यप्रथमाद्या अथास्त्रियाम्

अन्त्यम्. (6) – अन्त (पुं-नपुं), जघन्य (वि), चरम (वि), अन्त्य (वि), पाश्चात्य (वि), पश्चिम (वि)
3.1.81.1 – अन्तो जघन्यं चरममन्त्यपाश्चात्यपश्चिमाः

निष्प्रयोजनम्. (2) – मोघ (वि), निरर्थक (वि)
स्पष्टम्. (4) – स्पष्ट (वि), स्फुट (वि), प्रव्यक्त (वि), उल्बण (वि)
3.1.81.2 – मोघं निरर्थकं स्पष्टं स्फुटं प्रव्यक्तमुल्बणम्

साधारणम्. (2) – साधारण (वि), सामान्य (नपुं)
असहायः. (3) – एकाकिन् (वि), एक (वि), एकक (वि)
3.1.82.1 – साधारणं तु सामान्यमेकाकी त्वेक एककः

भिन्नार्थकाः. (6) – भिन्नार्थक (वि), अन्यतर (वि), एक (वि), त्व (वि), अन्य (वि), इतर (वि)
3.1.82.2 – भिन्नार्थका अन्यतर एकस्त्वोऽन्येतरावपि

अनेकप्रकारकम्. (2) – उच्चावच (वि), नैकभेद (वि)
अविलम्बितम्. (2) – उच्चण्ड (वि), अविलम्बित (वि)
3.1.83.1 – उच्चावचं नैकभेदमुच्चण्डमविलम्बितम्

मर्मपीडकः. (2) – अरुन्तुद (वि), मर्मस्पृश् (वि)
अबाधितम्. (2) – अबाध (वि), निरर्गल (वि)
3.1.83.2 – अरुन्तुदस्तु मर्मस्पृगबाधं तु निरर्गलम्

प्रतिकूलम्. (4) – प्रसव्य (वि), प्रतिकूल (वि), अपसव्य (वि), अपष्ठु (वि)
3.1.84.1 – प्रसव्यं प्रतिकूलं स्यादपसव्यमपष्ठु च

वामं शरीरम्. (1) – सव्य (वि)
दक्षिणशरीरभागः. (1) – अपसव्य (वि)
3.1.84.2 – वामं शरीरं सव्यं स्यादपसव्यं तु दक्षिणम्

सङ्कीर्णम्. (2) – सङ्कट (पुं), सम्बाध (पुं)
दुष्प्रवेशः. (2) – कलिल (वि), गहन (वि)
3.1.85.1 – सङ्कटम्ना तु सम्बाधः कलिलं गहनं समे

नानाजातीयसम्मिलितम्. (3) – सङ्कीर्ण (वि), सङ्कुल (वि), आकीर्ण (वि)
कृतमुन्डितम्. (2) – मुण्डित (वि), परिवापित (वि)
3.1.85.2 – सङ्कीर्णे सङ्कुलाकीर्णे मुण्डितं परिवापितम्

ग्रन्थितम्. (3) – ग्रन्थित (वि), सन्दित (वि), दृब्ध (वि)
लब्धप्रसरम्. (3) – विसृत (वि), विस्तृत (वि), तत (वि)
3.1.86.1 – ग्रन्थितं सन्दितं दृब्धं विसृतं विस्तृतं ततम्

विस्मृतम्. (2) – अन्तर्गत (वि), विस्मृत (वि)
लब्धम्. (2) – प्राप्त (वि), प्रणिहित (वि)
3.1.86.2 – अन्तर्गतं विस्मृतं स्यात्प्राप्तप्रणिहिते समे

ईषत्कम्पितः. (6) – वेल्लित (वि), प्रेङ्खित (वि), आधूत (वि), चलित (वि), आकम्पित (वि), धुत (वि)
3.1.87.1 – वेल्लितप्रेङ्खिताधूतचलिताकम्पिता धुते

प्रेरितः. (7) – नुत्त (वि), नुन्न (वि), अस्त (वि), निष्ठ्यूत (वि), आविद्ध (वि), क्षिप्त (वि), ईरित (वि)
3.1.87.2 – नुत्तनुन्नास्तनिष्ठ्यूताविद्धक्षिप्तेरिताः समाः

प्रकारादिना वेष्टितः. (2) – परिक्षिप्त (वि), निवृत (वि)
चोरितम्. (2) – मूषित (वि), मुषित (वि)
3.1.88.1 – परिक्षिप्तं तु निवृत्तं मूषितं मुषितार्थकम्

प्रसृतम्. (2) – प्रवृद्ध (वि), प्रसृत (वि)
निक्षिप्तः. (2) – न्यस्त (वि), निसृष्ट (वि)
गुणितम्. (2) – गुणित (वि), आहत (वि)
3.1.88.2 – प्रवृद्धप्रसृते न्यस्तनिसृष्टे गुणिताहते

पुष्टिं प्रापितः. (2) – निदिग्ध (वि), उपचित (वि)
कृतगोपनः. (2) – गूढ (वि), गुप्त (वि)
धूलिलिप्तः. (2) – गुण्ठित (वि), रूषित (वि)
3.1.89.1 – निदिग्धोपचिते गूढगुप्ते गुण्ठितरूषिते

प्रापितद्रवीभवः. (2) – द्रुत (वि), अवदीर्ण (वि)
उत्तोलितशस्त्रादिः. (2) – उद्गूर्ण (वि), उद्यत (वि)
शिक्ये स्तापितः. (2) – काचित (वि), शिक्यित (वि)
3.1.89.2 – द्रुतावदीर्णे उद्गूर्णोद्यते काचितशिक्यिते

आघ्रातः. (2) – घ्राण (वि), घ्रात (वि)
लिप्तम्. (2) – दिग्ध (वि), लिप्त (वि)
कूपादेर्निष्कासितजलादिः. (2) – समुदक्त (वि), उद्धृत (वि)
3.1.90.1 – घ्राणघ्राते दिग्धलिप्ते समुदक्तोद्धृते समे

नद्यादिवेष्टितम्. (5) – वेष्टित (वि), वलयित (वि), संवीत (वि), रुद्ध (वि), आवृत (वि)
3.1.90.2 – वेष्टितं स्याद्वलयितं संवीतं रुद्धमावृतम्

वक्रम्. (2) – रुग्ण (वि), भुग्न (वि)
शाणादिना तीक्ष्णीकृतम्. (4) – निशित (वि), क्ष्णुत (वि), शात (नपुं), तेजित (वि)
3.1.91.1 – रुग्णं भुग्नेऽथ निशितक्ष्णुतशातानि तेजिते

विनाशोन्मुखम्. (2) – विनाशोन्मुख (वि), पक्व (वि)
सञ्जातलज्जः. (3) – ह्रीण (वि), ह्रीत (वि), लज्जित (वि)
3.1.91.2 – स्याद्विनाशोन्मुखं पक्वं ह्रीणह्रीतौ तु लज्जिते

कृतावरणः. (3) – वृत (वि), वृत्त (वि), व्यावृत्त (वि)
मेलितः. (2) – संयोजित (वि), उपाहित (वि)
3.1.92.1 – वृत्ते तु वृत्तव्यावृत्तौ संयोजित उपाहितः

प्राप्तुं शक्यः. (3) – प्राप्य (वि), गम्य (वि), समासाद्य (वि)
प्रस्नुतम्. (4) – स्यन्न (वि), रीण (वि), स्नुत (वि), स्रुत (वि)
3.1.92.2 – प्राप्यं गम्यं समासाद्यं स्यन्नं रीणं स्नुतं स्रुतम्

अङ्कान्तरेणैकीकृताङ्कादिः. (2) – सङ्गूढ (वि), सङ्कलित (वि)
प्रसिद्धनिन्दः. (2) – अवगीत (वि), ख्यातगर्हण (वि)
3.1.93.1 – संगूढः स्यात्सङ्कलितोऽवगीतः ख्यातगर्हणः

नानारूपः. (4) – विविध (वि), बहुविध (वि), नानारूप (वि), पृथग्विध (वि)
3.1.93.2 – विविधः स्याद्बहुविधो नानारूपः पृथग्विधः

निन्दितमात्रः. (2) – अवरीण (वि), धिक्कृत (वि)
क्षिप्तसुधादिचूर्णः. (2) – अवध्वस्त (वि), अवचूर्णित (वि)
3.1.94.1 – अवरीणो धिक्कृतश्चाप्यवध्वस्तोऽवचूर्णितः

क्वाथविशेषः. (2) – अनायासकृत (वि), फाण्ट (वि)
कृतशब्दः. (2) – स्वनित (वि), ध्वनित (वि)
3.1.94.2 – अनायासकृतं फाण्टं स्वनितं ध्वनितं समे

बद्धः. (6) – बद्ध (वि), सम्दनित (वि), मूत (वि), उद्दित (वि), सम्दित (वि), सित (वि)
3.1.95.1 – बद्धे सन्दानितं मूतमुद्दितं सन्दितं सितम्

साकल्येन पक्वम्. (2) – निष्पक्व (वि), क्वथित (वि)
क्षीरादिषु कृतपाकः. (1) – शृत (वि)
3.1.95.2 – निष्पक्वे क्वथितं पाके क्षीराज्यहविषां शृतम्

मुनिवह्न्यादौ प्रयुक्तः. (1) – निर्वाण (वि)
गतानिलः. (1) – निर्वात (वि)
3.1.96.1 – निर्वाणो मुनिवह्न्यादौ निर्वातस्तु गतेऽनिले

परिणामं प्राप्तः. (2) – पक्व (वि), परिणत (वि)
गुतनिष्कासितपुरीषः. (2) – गून (वि), हन्न (वि)
उपस्थनिष्कासितमूत्रम्. (2) – मीढ (वि), मूत्रित (वि)
3.1.96.2 – पक्वं परिणते गूनं हन्ने मीढं तु मूत्रिते

पोषितम्. (2) – पुष्ट (वि), पुषित (वि)
क्षमां प्रापितः. (2) – सोढ (वि), क्षान्त (वि)
वमित्वा त्यक्तान्नादिः. (2) – उद्वान्त (वि), उद्गत (वि)
3.1.97.1 – पुष्टे तु पुषितं सोढे क्षान्तमुद्वान्तमुद्गते

दमितवृषभादिः. (2) – दान्त (वि), दमित (वि)
शमनं प्रापितः. (2) – शान्त (वि), शमित (वि)
याचितः. (2) – प्रार्थित (वि), अर्दित (वि)
3.1.97.2 – दान्तस्तु दमिते शान्तः शमिते प्रार्थितेऽर्दितः

बोधं प्रापितः. (2) – ज्ञप्त (वि), ज्ञपित (वि)
आच्छादितः. (2) – छन्न (वि), छादित (वि)
पूजितः. (2) – पूजित (वि), अञ्चित (वि)
3.1.98.1 – ज्ञप्तस्तु ज्ञापितो छन्नश्छादिते पूजितेऽञ्चितः

पूर्णः. (2) – पूर्ण (वि), पूरित (वि)
प्राप्तक्लेशः. (2) – क्लिष्ट (वि), क्लिशित (वि)
समाप्तः. (2) – अवसित (वि), सित (वि)
3.1.98.2 – पूर्णस्तु पूरिते क्लिष्टः क्लिशितेऽवसिते सितः

दग्धः. (4) – प्रुष्ट (वि), प्लुष्ट (वि), उषित (वि), दग्ध (वि)
तनूकृतः. (3) – तष्ट (वि), त्वष्ट (वि), तनूकृत (वि)
3.1.99.1 – प्रुष्टप्लुष्टोषिता दग्धे तष्टत्वष्टौ तनूकृते

छिद्रितः. (3) – वेधित (वि), छिद्रित (वि), विद्ध (वि)
प्राप्तविचारः. (3) – विन्न (वि), वित्त (वि), विचारित (वि)
3.1.99.2 – वेधितच्छिद्रितौ विद्धे विन्नवित्तौ विचारिते

दीप्तिहीनः. (3) – निष्प्रभ (वि), विगत (वि), अरोक (वि)
स्वतःप्राप्तद्रवीभावः. (3) – विलीन (वि), विद्रुत (वि), द्रुत (वि)
3.1.100.1 – निष्प्रभे विगतारोकौ विलीने विद्रुतद्रुतौ

सिद्धः. (3) – सिद्ध (वि), निर्वृत्त (वि), निष्पन्न (वि)
भेदं प्रापितः. (3) – दारित (वि), भिन्न (वि), भेदित (वि)
3.1.100.2 – सिद्धे निर्वृत्तनिष्पन्नौ दारिते भिन्नभेदितौ

तन्तुसन्तम्. (3) – ऊत (वि), स्यूत (वि), उत (वि)
3.1.101.1 – ऊतं स्यूतमुतं चेति त्रितयं तन्तुसन्तते

नमस्कृतम्. (6) – अर्हित (वि), नमस्यित (वि), नमसित (वि), अपचायित (वि), अर्चित (वि), अपचित (वि)
3.1.101.2 – स्यादर्हिते नमस्यितनमसितमपचायितार्चितापचितम्

पूजितः. (4) – वरिवसित (वि), वरिवस्यित (वि), उपासित (वि), उपचरित (वि)
3.1.102.1 – वरिवसिते वरिवस्यितमुपासितं चोपचरितं च

सन्तापितः. (5) – सन्तापित (वि), सन्तप्त (वि), धूपित (वि), धूपायित (वि), दून (वि)
3.1.102.2 – सन्तापितसन्तप्तौ धूपितधूपायितौ च दूनश्च

प्रमुदितः. (6) – हृष्ट (वि), मत्त (वि), तृप्त (वि), प्रह्लन्न (वि), प्रमुदित (वि), प्रीत (वि)
3.1.103.1 – हृष्टे मत्तस्तृप्तः प्रह्लन्नः प्रमुदितः प्रीतः

खण्डितम्. (8) – छिन्न (वि), छात (वि), लून (वि), कृत्त (वि), दात (वि), दित (वि), छित (वि), वृक्ण (वि)
3.1.103.2 – छिन्नं छातं लूनं कृत्तं दातं दितं छितं वृक्णम्

च्युतम्. (7) – स्रस्त (वि), ध्वस्त (वि), भ्रष्ट (वि), स्कन्न (वि), पन्न (वि), च्युत (वि), गलित (वि)
3.1.104.1 – स्रस्तं ध्वस्तं भ्रष्टं स्कन्नं पन्नं च्युतं गलितम्

प्राप्तम्. (6) – लब्ध (वि), प्राप्त (वि), विन्न (वि), भावित (वि), आसादित (वि), भूत (वि)
3.1.104.2 – लब्धं प्राप्तं विन्नं भावितमासादितं च भूतं च

गवेषितम्. (5) – अन्वेषित (वि), गवेषित (वि), अन्विष्ट (वि), मार्गित (वि), मृगित (वि)
3.1.105.1 – अन्वेषितं गवेषितमन्विष्टं मार्गितं मृगितम्

क्लिन्नम्. (7) – आर्द्र (वि), सार्द्र (वि), क्लिन्न (वि), तिमित (वि), स्तिमित (वि), समुन्न (वि), उत्त (वि)
3.1.105.2 – आर्द्रं सार्द्रं क्लिन्नं तिमितं स्मितितं समुन्नमुत्तं च

रक्षितम्. (6) – त्रात (वि), त्राण (वि), रक्षित (वि), अवित (वि), गोपायित (वि), गुप्त (वि)
3.1.106.1 – त्रातं त्राणं रक्षितमवितं गोपायितं च गुप्तं च

अवमानितम्. (5) – अवगणित (वि), अवमत (वि), अवज्ञात (वि), अवमानित (वि), परिभूत (वि)
3.1.106.2 – अवगणितमवमतावज्ञातेऽवमानितं च परिभूते

उत्सृष्टम्. (6) – त्यक्त (वि), हीन (वि), विधुत (वि), समुज्झित (वि), धूत (वि), उत्सृष्ट (वि)
3.1.107.1 – त्यक्तं हीनं विधुतं समुज्झितं धूतमुत्सृष्टे

उक्तम्. (7) – उक्त (वि), भाषित (वि), उदित (वि), जल्पित (वि), आख्यात (वि), अभिहित (वि), लपित (वि)
3.1.107.2 – उक्तं भाषितमुदितं जल्पितमाख्यातमभिहितं लपितम्

अवगतम्. (7) – बुद्ध (वि), बुधित (वि), मनित (वि), विदित (वि), प्रतिपन्न (वि), अवसित (वि), अवगत (वि)
3.1.108.1 – बुद्धं बुधितं मनितं विदितं प्रतिपन्नमवसितावगते

अङ्गीकृतम्. (5) – ऊरीकृत (वि), उररीकृत (वि), अङ्गीकृत (वि), आश्रुत (वि), प्रतिज्ञात (वि)
3.1.108.2 – उरीकृतमुररीकृतमङ्गीकृतमाश्रुतं प्रतिज्ञातम्

अङ्गीकृतम्. (6) – सङ्गीर्ण (वि), विदित (वि), संश्रुत (वि), समाहित (वि), उपश्रुत (वि), उपगत (वि)
3.1.109.1 – सङ्गीर्णविदितसंश्रुतसमाहितोपश्रुतोपगतम्

स्तुतम्. (7) – ईलित (वि), शस्त (वि), पणायित (वि), पनायित (वि), प्रणुत (वि), पणित (वि), पनित (वि)
3.1.109.2 – ईलितशस्तपणायितपनायितप्रणुतपणितपनितानि

स्तुतम्. (5) – गीर्ण (वि), वर्णित (वि), अभिष्टुत (वि), ईडित (वि), स्तुत (वि)
3.1.110.1 – अपि गीर्णवर्णिताभिष्टुतेडितानि स्तुतार्थानि

भक्षितम्. (7) – भक्षित (वि), चर्वित (वि), लिप्त (वि), प्रत्यवसित (वि), गिलित (वि), खादित (वि), प्सात (वि)
3.1.110.2 – भक्षितचर्वितलिप्तप्रत्यवसितगिलितखादितप्सातम्

भक्षितम्. (7) – अभ्यवहृत (वि), अन्न (वि), जग्ध (वि), ग्रस्त (वि), ग्लस्त (वि), अशित (वि), भुक्त (वि)
3.1.111.1 – अभ्यवहृतान्नजग्धग्रस्तग्लस्ताशितं भुक्ते

अतिशयेन क्षिप्रः. (1) – क्षेपिष्ठ (वि)
अतिशयेन क्षुदः. (1) – क्षोदिष्ठ (वि)
अतिशयेन प्रियः. (1) – प्रेष्ठ (वि)
अतिशयेन पृथुः. (1) – वरिष्ठ (वि)
अतिशयेन पीवरः. (1) – स्थविष्ठ (वि)
अतिशयेन बहुलः. (1) – बंहिष्ठ (वि)
3.1.111.2 – क्षेपिष्ठक्षोदिष्ठप्रेष्ठवरिष्ठस्थविष्ठबंहिष्ठाः

3.1.112.1 – क्षिप्रक्षुद्राभीप्सितपृथुपीवरबहुलप्रकर्षार्थाः

अतिशयेन बाढः. (1) – साधिष्ठ (वि)
अतिशयेन व्यायतः. (1) – द्राघिष्ठ (वि)
अतिशयेन बहु. (1) – स्फेष्ठ (वि)
अतिशयेन गुरुः. (1) – गरिष्ठ (वि)
अतिशयेन वामनः. (1) – ह्रसिष्ठ (वि)
अतिशयेन वृन्दारकः. (1) – वृन्दिष्ठ (वि)
3.1.112.2 – साधिष्ठद्राघिष्ठस्फेष्ठगरिष्ठह्रसिष्ठवृन्दिष्ठाः

3.1.113.1 – बाढव्यायतबहुगुरुवामनवृन्दारकातिशये