Amarakosha - विशेष्यनिघ्नवर्गः

Published on 20 August 2019 09:57 AM





3.1.1.1 - विशेष्यनिघ्नैः सङ्कीर्णैर्नानार्थैरव्ययैरपि





3.1.1.2 - लिङ्गादिसंग्रहैर्वर्गाः सामान्ये वर्गसंश्रयाः





3.1.2.1 - स्त्रीदाराद्यैर्यद्विशेष्यं यादृशैः प्रस्तुतं पदैः





3.1.2.2 - गुणद्रव्यक्रियाशब्दास्तथा स्युस्तस्य भेदकाः





सभाग्यः. (3) - सुकृतिन् (वि), पुण्यवत् (वि), धन्य (वि)

महाभिलाषः. (2) - महेच्छ (वि), महाशय (वि)

3.1.3.1 - सुकृती पुण्यवान्धन्यो महेच्छस्तु महाशयः





शुद्धमनः. (2) - हृदयालु (वि), सुहृदय (वि)

उत्साहशीलः. (2) - महोत्साह (वि), महोद्यम (वि)

3.1.3.2 - हृदयालुः सुहृदयो महोत्साहो महोद्यमः





कुशलः. (6) - प्रवीण (वि), निपुण (वि), अभिज्ञ (वि), विज्ञ (वि), निष्णात (वि), शिक्षित (वि)

3.1.4.1 - प्रवीणे निपुणाभिज्ञविज्ञनिष्णातशिक्षिताः





कुशलः. (4) - वैज्ञानिक (वि), कृतमुख (वि), कृतिन् (वि), कुशल (वि)

3.1.4.2 - वैज्ञानिकः कृतमुखः कृती कुशल इत्यपि





पूज्यः. (2) - पूज्य (वि), प्रतीक्ष्य (वि)

सन्देहविषयः सन्देहाश्रयः वा. (2) - सांशयिक (वि), संशयापन्नमानस (वि)

3.1.5.1 - पूज्यः प्रतीक्ष्यः सांशयिकः संशयापन्नमानसः





दक्षिणायोग्यः. (3) - दक्षिणेय (वि), दक्षिणार्ह (वि), दक्षिण्य (वि)

3.1.5.2 - दक्षिणीयो दक्षिणार्हस्तत्र दक्षिण्य इत्यपि





दानसूरः. (4) - वदान्य (वि), स्थूललक्ष्य (वि), दानशौण्ड (वि), बहुप्रद (वि)

3.1.6.1 - स्युर्वदान्यस्थूललक्ष्यदानशौण्डा बहुप्रदे





आयुष्मान्. (2) - जैवातृक (वि), आयुष्मत् (वि)

शास्त्रज्ञः. (2) - अन्तर्वाणि (वि), शास्त्रविद् (वि)

3.1.6.2 - जैवातृकः स्यादायुष्मानन्तर्वाणिस्तु शास्त्रवित्





परीक्षाकारकः. (2) - परीक्षक (वि), कारणिक (वि)

वरदः. (2) - वरद (वि), समर्धक (वि)

3.1.7.1 - परीक्षकः कारणिको वरदस्तु समर्धकः





हर्षितमनः. (4) - हर्षमाण (वि), विकुर्वाण (वि), प्रमनस् (वि), हृष्टमानस (वि)

3.1.7.2 - हर्षमाणो विकुर्वाणः प्रमना हृष्टमानसः





दुःखितमनः. (3) - दुर्मनस् (वि), विमनस् (वि), अन्तर्मनस् (वि)

उत्कण्ठितमनः. (2) - उत्क (वि), उन्मनस् (वि)

3.1.8.1 - दुर्मना विमना अन्तर्मनाः स्यादुत्क उन्मनाः





उदारमनः. (3) - दक्षिण (वि), सरल (वि), उदार (वि)

दातृभोक्ता. (1) - सुकल (वि)

3.1.8.2 - दक्षिणे सरलोदारौ सुकलो दातृभोक्तरि





तात्पर्ययुक्तः. (3) - तत्पर (वि), प्रसित (वि), आसक्त (वि)

इष्टार्थोद्यमः. (2) - इष्टार्थोद्युक्त (वि), उत्सुक (वि)

3.1.9.1 - तत्परे प्रसितासक्ताविष्टार्थोद्युक्त उत्सुकः





प्रसिद्धः. (6) - प्रतीत (वि), प्रथित (वि), ख्यात (वि), वित्त (वि), विज्ञात (वि), विश्रुत (वि)

3.1.9.2 - प्रतीते प्रथितख्यातवित्तविज्ञातविश्रुताः





गुणैः प्रसिद्धः. (2) - कृतलक्षण (वि), आहतलक्षण (वि)

3.1.10.1 - गुणैः प्रतीते तु कृतलक्षणाहतलक्षणौ





बहुधनः. (3) - इभ्य (पुं), आढ्य (वि), धनिन् (पुं)

अधिपतिः. (4) - स्वामिन् (पुं), ईश्वर (पुं), पति (पुं), ईशितृ (पुं)

3.1.10.2 - इभ्य आढ्यो धनी स्वामी त्वीश्वरः पतिरीशिता





अधिपतिः. (6) - अधिभू (पुं), नायक (पुं), नेतृ (पुं), प्रभु (पुं), परिवृढ (पुं), अधिप (पुं)

3.1.11.1 - अधिभूर्नायको नेता प्रभुः परिवृढोऽधिपः





अतिसम्पन्नः. (2) - अधिकर्धि (वि), समृद्ध (वि)

कुटुम्बव्यापृतः. (1) - कुटुम्बव्यापृत (पुं)

3.1.11.2 - अधिकर्द्धिः समृद्धः स्यात्कुटुम्बव्यापृतस्तु यः





कुटुम्बव्यापृतः. (2) - अभ्यागारिक (पुं), उपाधि (पुं)

3.1.12.1 - स्यादभ्यागारिकस्तस्मिन्नुपाधिश्च पुमानयम्





सौन्दर्योपेतः. (1) - सिंहसंहनन (पुं)

3.1.12.2 - वराङ्गरूपोपेतो यः सिंहसंहननो हि सः





निःशङ्ककार्यकर्ता. (1) - निर्वार्य (वि)

3.1.13.1 - निवार्यः कार्यकर्ता यः सम्पन्नः सत्वसम्पदा





मूकः. (2) - अवाक् (वि), मूक (वि)

पितृतुल्यः. (2) - मनोजवस (वि), पितृसन्निभ (वि)

3.1.13.2 - अवाचि मूकोऽथ मनोजवसः पितृसन्निभः





सत्कारपूर्वं कन्यादाता. (1) - कूकुद (पुं)

3.1.14.1 - सत्कृत्यालङ्कृतां कन्यां यो ददाति स कूकुदः





श्रीमान्. (4) - लक्ष्मीवत् (वि), लक्ष्मण (पुं), श्रील (वि), श्रीमत् (पुं)

वत्सलः. (2) - स्निग्ध (पुं), वत्सल (वि)

3.1.14.2 - लक्ष्मीवान्लक्ष्मणः श्रीलः श्रीमान्स्निग्धस्तु वत्सलः





दयालुः. (4) - दयालु (वि), कारुणिक (वि), कृपालु (वि), सूरत (वि)

3.1.15.1 - स्याद्दयालुः कारुणिकः कृपालुः सूरतस्समाः





स्वतन्त्रः. (5) - स्वतन्त्र (वि), अपावृत (वि), स्वैरिन् (वि), स्वच्छन्द (वि), निरवग्रह (वि)

3.1.15.2 - स्वतन्त्रोऽपावृतः स्वैरी स्वच्छन्दो निरवग्रहः





परतन्त्रः. (4) - परतन्त्र (वि), पराधीन (वि), परवत् (वि), नाथवत् (वि)

3.1.16.1 - परतन्त्रः पराधीनः परवान्नाथवानपि





अधीनः. (5) - अधीन (वि), निघ्न (वि), आयत्त (वि), अस्वच्छन्द (वि), गृह्यक (वि)

3.1.16.2 - अधीनो निघ्न आयत्तोऽस्वच्छन्दो गृह्यकोऽप्यसौ





सम्मार्जनादिकारी. (2) - खलपू (वि), बहुकर (वि)

आलस्ययुक्तः. (2) - दीर्घसूत्र (वि), चिरक्रिय (वि)

3.1.17.1 - खलपूः स्याद्बहुकरो दीर्घसूत्रश्चिरक्रियः





असमीक्ष्यकारी. (2) - जाल्म (वि), असमीक्ष्यकारिन् (वि)

मन्दक्रियः. (1) - कुण्ठ (वि)

3.1.17.2 - जाल्मोऽसमीक्ष्यकारी स्यात्कुण्ठो मन्दः क्रियासु यः





क्रियाकरणे समर्थः. (2) - कर्मक्षम (वि), अलङ्कर्मन् (वि)

कर्मोद्यतः. (1) - क्रियावत् (वि)

3.1.18.1 - कर्मक्षमोऽलङ्कर्माणः क्रियावान्कर्मसूद्यतः





कर्मसु फलमनपेक्ष्य प्रवृत्तः. (2) - कार्म (वि), कर्मशील (वि)

सप्रयत्नारब्धकर्मसमापकः. (2) - कर्मशूर (वि), कर्मठ (वि)

3.1.18.2 - स कार्मः कर्मशीलो यः कर्मशूरस्तु कर्मठः





मूल्येन कर्मकरः. (2) - भरण्यभुज् (वि), कर्मकर (वि)

विना वेतनं कर्मकरः. (1) - कर्मकार (वि)

3.1.19.1 - भरण्यभुक्कर्मकरः कर्मकारस्तु तत्क्रियः





मृतमुद्दिश्य स्नातः. (2) - अपस्नात (वि), मृतस्नात (वि)

मांसभक्षकः. (2) - आमिषाशिन् (वि), शौष्कल (वि)

3.1.19.2 - अपस्नातो मृतस्नात आमिषाशी तु शौष्कुलः





बुभुक्षितः. (4) - बुभुक्षित (वि), क्षुधित (वि), जिघत्सु (वि), अशनायित (वि)

3.1.20.1 - बुभुक्षितः स्यात्क्षुधितो जिघत्सुरशनायितः





परान्नजीवनः. (2) - परान्न (वि), परपिण्डाद (वि)

भक्षणशीलः. (3) - भक्षक (वि), घस्मर (वि), अद्मर (वि)

3.1.20.2 - परान्नः परपिण्डादो भक्षको घस्मरोऽद्भरः





विजिगीषाविवर्जितः. (2) - आद्यून (वि), औदरिक (वि)

3.1.21.1 - आद्यूनः स्यादौदरिको विजिगीषाविवर्जिते





स्वोदरपूरकः. (2) - आत्मम्भरि (वि), कुक्षिम्भरि (वि)

3.1.21.2 - उभौ त्वात्मम्भरिः कुक्षिम्भरिः स्वोदरपूरके





सर्ववर्णान्नभक्षकः. (2) - सर्वान्नीन (वि), सर्वान्नभोजिन् (वि)

लुब्धः. (2) - गृध्नु (वि), गर्धन (वि)

3.1.22.1 - सर्वान्नीनस्तु सर्वान्नभोजी गृध्नुस्तु गर्धनः





लुब्धः. (3) - लुब्ध (वि), अभिलाषुक (वि), तृष्णज् (वि)

अतिलुब्धः. (2) - लोलुप (वि), लोलुभ (वि)

3.1.22.2 - लुब्धोऽभिलाषुकस्तृष्णक्समौ लोलुपलोलुभौ





उन्मादशीलः. (2) - उन्माद (वि), उन्मदिष्णु (वि)

दुर्विनीतः. (2) - अविनीत (वि), समुद्धत (वि)

3.1.23.1 - सोन्मादस्तून्मदिष्णुः स्यादविनीतः समुद्धतः





उन्मत्तः. (4) - मत्त (वि), शौण्ड (वि), उत्कट (वि), क्षीब (वि)

कामुकः. (3) - कामुक (वि), कमितृ (वि), अनुक (वि)

3.1.23.2 - मत्ते शौण्डोत्कटक्षीबाः कामुके कमितानुकः





कामुकः. (6) - कम्र (वि), कामयितृ (वि), अभीक (वि), कमन (वि), कामन (वि), अभिक (वि)

3.1.24.1 - कम्रः कामयिताभीकः कमनः कामनोऽभिकः





वचनग्राहिः. (4) - विधेय (वि), विनयग्राहिन् (वि), वचनेस्थित (वि), आश्रव (वि)

3.1.24.2 - विधेयो विनयग्राही वचनेस्थित आश्रवः





स्वाधीनः. (2) - वश्य (वि), प्रणेय (वि)

विनययुक्तः. (3) - निभृत (वि), विनीत (वि), प्रश्रित (वि)

3.1.25.1 - वश्यः प्रणेयो निभृतविनीतप्रश्रिताः समाः





निर्लज्जः. (3) - धृष्ट (वि), धृष्णज् (वि), वियात (वि)

प्रत्युत्पन्नमतिः. (2) - प्रगल्भ (वि), प्रतिभान्वित (वि)

3.1.25.2 - धृष्टे धृष्णग्वियातश्च प्रगल्भः प्रतिभान्विते





सलज्जः. (2) - अधृष्ट (वि), शालीन (वि)

परकीयधर्मशिलादौ प्राप्ताश्चर्यः. (2) - विलक्ष (वि), विस्मयान्वित (वि)

3.1.26.1 - स्यादधृष्टे तु शालीनो विलक्षो विस्मयान्विते





रोगादिलक्षणेनाधीरमनः. (2) - अधीर (वि), कातर (वि)

भयशाली. (4) - त्रस्त (वि), भीरु (वि), भीरुक (वि), भीलुक (वि)

3.1.26.2 - अधीरे कातरस्त्रस्ते भीरुभीरुकभीलुकाः





इष्टार्थप्राप्तीच्छः. (2) - आशंसु (वि), आशंसितृ (वि)

ग्रहणशीलः. (2) - गृहयालु (वि), ग्रहीतृ (वि)

3.1.27.1 - आशंसुराशंसितरि गृहयालुर्ग्रहीतरि





श्रद्धालुः. (1) - श्रद्धालु (वि)

पतनशिलः. (2) - पतयालु (वि), पातुक (वि)

3.1.27.2 - श्रद्धालुः श्रद्धया युक्ते पतयालुस्तु पातुके





लज्जाशीलः. (2) - लज्जाशील (वि), अपत्रपिष्णु (वि)

वन्दनशीलः. (2) - वन्दारु (वि), अभिवादक (वि)

3.1.28.1 - लज्जाशीलेऽपत्रपिष्णुर्वन्दारुरभिवादके





हिंसाशीलः. (3) - शरारु (वि), घातुक (वि), हिंस्र (वि)

वर्धनशीलः. (2) - वर्धिष्णु (वि), वर्धन (वि)

3.1.28.2 - शरारुर्घातुको हिंस्रः स्याद्वर्धिष्णुस्तु वर्द्धनः





ऊर्ध्वपतनशीलः. (2) - उत्पतिष्णु (वि), उत्पतितृ (वि)

अलङ्करणशीलः. (2) - अलङ्करिष्णु (वि), मण्डन (वि)

3.1.29.1 - उत्पतिष्णुस्तूत्पतितालङ्करिष्णुस्तु मण्डनः





भवनशीलः. (3) - भूष्णु (वि), भविष्णु (वि), भवितृ (वि)

वर्तनशीलः. (2) - वर्तिष्णु (वि), वर्तन (वि)

3.1.29.2 - भूष्णुर्भविष्णुर्भविता वर्तिष्णुर्वर्तनः समौ





निराकरणशीलः. (2) - निराकरिष्णु (वि), क्षिप्नु (वि)

निबिडस्निग्धः. (2) - सान्द्रस्निग्ध (वि), मेदुर (वि)

3.1.30.1 - निराकरिष्णुः क्षिप्नुः स्यात्सान्द्रस्निग्धस्तु मेदुरः





ज्ञानशीलः. (3) - ज्ञातृ (वि), विदुर (वि), विन्दु (वि)

विकसनशीलः. (2) - विकासिन् (वि), विकस्वर (वि)

3.1.30.2 - ज्ञाता तु विदुरो विन्दुर्विकासी तु विकस्वरः





व्यापकशीलः. (4) - विसृत्वर (वि), विसृमर (वि), प्रसारिन् (वि), विसारिन् (वि)

3.1.31.1 - विसृत्वरो विसृमरः प्रसारी च विसारिणि





सहनशीलः. (6) - सहिष्णु (वि), सहन (वि), क्षन्तृ (वि), तितिक्षु (वि), क्षमितृ (वि), क्षमिन् (वि)

3.1.31.2 - सहिष्णुः सहनः क्षन्ता तितिक्षुः क्षमिता क्षमी





क्रोधशीलः. (3) - क्रोधन (वि), अमर्षण (वि), कोपिन् (वि)

अतिक्रोधशीलः. (2) - चण्ड (वि), अत्यन्तकोपन (वि)

3.1.32.1 - क्रोधनोऽमर्षणः कोपी चण्डस्त्वत्यन्तकोपनः





जागरूकः. (2) - जागरूक (वि), जागरितृ (वि)

सञ्जातघूर्णः. (2) - घूर्णित (वि), प्रचलायित (वि)

3.1.32.2 - जागरूको जागरिता घूर्णितः प्रचलायितः





निद्राशीलः. (3) - स्वप्नज् (वि), शयालु (वि), निद्रालु (वि)

निद्रां प्राप्तः. (2) - निद्राण (वि), शयित (वि)

3.1.33.1 - स्वप्नक्शयालुर्निद्रालुर्निद्राणशयितौ समौ





विमुखः. (2) - पराङ्मुख (वि), पराचीन (वि)

अधोमुखः. (2) - अवाञ्च् (वि), अधोमुख (वि)

3.1.33.2 - पराङ्मुखः पराचीनः स्यादवाङप्यधोमुखः





देवानुवर्तिः. (1) - देवद्र्यञ्च् (वि)

सर्वतो गच्छः. (1) - विष्वद्र्यञ्च् (वि)

3.1.34.1 - देवानञ्चति देवद्र्यङ्विष्वद्र्यङ्विष्वगञ्चति





सहचरितः. (1) - सध्र्यञ्च् (वि)

वक्रं गच्छः. (1) - तिर्यञ्च् (वि)

3.1.34.2 - यस्सहाञ्चति सध्र्यङ्स स तिर्यङ्यस्तिरोऽञ्चति





वक्ता. (3) - वद (वि), वदावद (वि), वक्तृ (पुं)

पटुवचनम्. (2) - वागीश (पुं), वाक्पति (नपुं)

3.1.35.1 - वदो वदावदो वक्ता वागीशो वाक्पतिस्समौ





वाग्मी. (4) - वाचोयुक्तिपटु (वि), वाग्मिन् (पुं), वावदूक (वि), अतिवक्तृ (वि)

3.1.35.2 - वाचोयुक्तिपटुर्वाग्मी वावदूकोऽतिवक्तरि





बहुभाषी. (4) - जल्पाक (वि), वाचाल (वि), वाचाट (वि), बहुगर्ह्यवाच् (वि)

3.1.36.1 - स्याज्जल्पाकस्तु वाचालो वाचाटो बहुगर्ह्यवाक्





अप्रियवादिः. (3) - दुर्मुख (वि), मुखर (वि), अबद्धमुख (वि)

प्रियवादिः. (2) - शक्ल (वि), प्रियंवद (वि)

3.1.36.2 - दुर्मुखे मुखराबद्धमुखौ शक्लः प्रियम्वदे





अस्पष्टभाषिः. (2) - लोहल (वि), अस्फुटवाच् (वि)

दुर्भाषिः. (2) - गर्ह्यवादिन् (वि), कद्वद (वि)

3.1.37.1 - लोहलः स्यादस्फुटवाग्गर्ह्यवादी तु कद्वदः





कुकथनशीलः. (2) - कुवाद (वि), कुचर (वि)

काकादिवद्रूक्षस्वरः. (2) - असौम्यस्वर (वि), अस्वर (वि)

3.1.37.2 - समौ कुवादकुचरौ स्यादसौम्यस्वरोऽस्वरः





शब्दकरणशीलः. (2) - रवण (वि), शब्दन (वि)

स्तुतिविशेषवादिः. (2) - नान्दीवादिन् (वि), नान्दीकर (वि)

3.1.38.1 - रवणः शब्दनो नान्दीवादी नान्दीकरः समौ





मूढमतिः. (2) - जड (वि), अज्ञ (वि)

वक्तुं श्रोतुमशिक्षितः. (1) - एडमूक (वि)

3.1.38.2 - जडोऽज्ञ एडमूकस्तु वक्तुं श्रोतुमशिक्षिते





मौनशीलः. (2) - तूष्णींशील (वि), तूष्णीक (वि)

नग्नः. (3) - नग्न (वि), अवासस् (वि), दिगम्बर (वि)

3.1.39.1 - तूष्णींशीलस्तु तूष्णीको नग्नोऽवासा दिगम्बरे





निष्कासितः. (2) - निष्कासित (वि), अवकृष्ट (वि)

धिक्कृतः. (2) - अपध्वस्त (वि), धिक्कृत (वि)

3.1.39.2 - निष्कासितोऽवकृष्टः स्यादपध्वस्तस्तु धिक्कृतः





गर्वारूढः. (2) - आत्तगर्व (वि), अभिभूत (वि)

दापितः. (2) - दापित (वि), साधित (वि)

3.1.40.1 - आत्तगर्वोऽभिभूतः स्याद्दापितः साधितः समौ





निराकृतः. (4) - प्रत्यादिष्ट (वि), निरस्त (वि), प्रत्याख्यात (वि), निराकृत (वि)

3.1.40.2 - प्रत्यादिष्टो निरस्तः स्यात्प्रत्याख्यातो निराकृतः





तिरस्कृतः. (2) - निकृत (वि), विप्रकृत (वि)

वञ्चितः. (2) - विप्रलब्ध (वि), वञ्चित (वि)

3.1.41.1 - निकृतः स्याद्विप्रकृतो विप्रलब्धस्तु वञ्चितः





कृतमनोभङ्गः. (4) - मनोहत (वि), प्रतिहत (वि), प्रतिबद्ध (वि), हत (वि)

3.1.41.2 - मनोहतः प्रतिहतः प्रतिबद्धो हतश्च सः





कृताक्षेपः. (2) - अधिक्षिप्त (वि), प्रतिक्षिप्त (वि)

बद्धः. (3) - बद्ध (वि), कीलित (वि), संयत (वि)

3.1.42.1 - अधिक्षिप्तः प्रतिक्षिप्तो बद्धे कीलितसंयतौ





आपद्ग्रस्तः. (2) - आपन्न (वि), आपत्प्राप्त (वि)

भयेन पलायितः. (2) - कान्दिशीक (वि), भयद्रुत (वि)

3.1.42.2 - आपन्न आपत्प्राप्तः स्यात्कान्दिशीको भयद्रुतः





मैथुननिमित्तं मिथ्यादूषितः. (3) - आक्षारित (वि), क्षारित (वि), अभिशस्त (वि)

चलस्वभावः. (2) - सङ्कसुक (वि), अस्थिर (वि)

3.1.43.1 - आक्षारितः क्षारितोऽभिशस्ते सङ्कसुकोऽस्थिरे





आद्ध्यात्मिकादिपीडायुक्तः. (2) - व्यसनार्त (वि), उपरक्त (वि)

शोकादिभिरितिकर्तव्यताशून्यः. (2) - विहस्त (वि), व्याकुल (वि)

3.1.43.2 - व्यसनार्तोपरक्तौ द्वौ विहस्तव्याकुलौ समौ





स्वाङ्गान्येवधारयितुमशक्तः. (2) - विक्लव (वि), विह्वल (वि)

आसन्नमरणलक्षणेन दूषितमतिः. (2) - विवश (वि), अरिष्टदुष्टधी (वि)

3.1.44.1 - विक्लवो विह्वलः स्यात्तु विवशोऽरिष्टदुष्टधीः





ताडनार्हः. (2) - कश्य (वि), कश्यार्ह (वि)

वधोद्यतः. (1) - आततायिन् (वि)

3.1.44.2 - कश्यः कश्यार्हे सन्नद्धे त्वाततायी वधोद्यते





द्वेषार्हः. (2) - द्वेष्य (वि), अक्षिगत (वि)

शिरच्छेदार्हः. (2) - वध्य (वि), शीर्षछेद्य (वि)

3.1.45.1 - द्वेष्ये त्वक्षिगतो वध्यः शीर्षच्छेद्य इमौ समौ





विषेण वध्यः. (1) - विष्य (वि)

मुसलेन वध्यः. (1) - मुसल्य (वि)

3.1.45.2 - विष्यो विषेण यो वध्यो मुसल्यो मुसलेन यः





पुण्यकर्मः. (2) - शिश्विदान (वि), अकृष्णकर्मन् (वि)

दोषमनिश्चित्य वधादिकमाचरः. (2) - चपल (वि), चिकुर (वि)

3.1.46.1 - शिश्विदानोऽकृष्णकर्मा चपलश्चिकुरः समौ





दोषैकग्राहकः. (2) - दोषैकदृश् (वि), पुरोभागिन् (वि)

वक्राशयः. (3) - निकृत (वि), अनृजु (वि), शठ (वि)

3.1.46.2 - दोषैकदृक्पुरोभागी निकृतस्त्वनृजुः शठः





कर्णेजपः. (2) - कर्णेजप (वि), सूचक (वि)

परस्परभेदनशीलः. (3) - पिशुन (वि), दुर्जन (वि), खल (वि)

3.1.47.1 - कर्णेजपः सूचकः स्यात्पिशुनो दुर्जनः खलः





परद्रोहकारी. (4) - नृशंस (वि), घातुक (वि), क्रूर (वि), पाप (वि)

परप्रतारकस्वभावः. (2) - धूर्त (वि), वञ्चक (वि)

3.1.47.2 - नृशंसो घातुकः क्रूरः पापो धूर्तस्तु वञ्चकः





मूर्खः. (6) - अज्ञ (वि), मूढ (वि), यथाजात (वि), मूर्ख (वि), वैधेय (वि), बालिश (वि)

3.1.48.1 - अज्ञे मूढयथाजातमूर्खवैधेयबालिशाः





कृपणः. (5) - कदर्य (वि), कृपण (वि), क्षुद्र (वि), किम्पचान (वि), मितम्पच (वि)

3.1.48.2 - कदर्ये कृपणक्षुद्रकिम्पचानमितम्पचाः





दरिद्रः. (5) - निःस्व (वि), दुर्विध (वि), दीन (वि), दरिद्र (वि), दुर्गत (वि)

3.1.49.1 - निःस्वस्तु दुर्विधो दीनो दरिद्रो दुर्गतोऽपि सः





याचकः. (5) - वनीयक (वि), याचनक (वि), मार्गण (वि), याचक (वि), अर्थिन् (वि)

3.1.49.2 - वनीयको याचनको मार्गणो याचकार्थिनौ





साहङ्कारः. (2) - अहङ्कारवत् (वि), अहंयु (वि)

शोभनयुक्तः. (2) - शुभंयु (वि), शुभान्वित (वि)

3.1.50.1 - अहङ्कारवानहंयुः शुभंयुस्तु शुभान्वितः





देवः. (1) - दिव्योपपादुक (वि)

नरमृगाद्याः. (1) - जरायुज (वि)

3.1.50.2 - दिव्योपपादुका देवा नृगवाद्या जरायुजाः





कृमिदंशाद्याः. (1) - स्वेदज (वि)

पक्षिसर्पाद्याः. (1) - अण्डज (वि)

3.1.51.1 - स्वेदजाः कृमिदंशाद्याः पक्षिसर्पादयोऽण्डजाः





उद्भिद्. (3) - उद्भिद् (वि), उद्भिज्ज (वि), उद्भिज (वि)

तरुगुल्माद्याः. (1) - उद्भिद् (वि)

3.1.51.2 - उद्भिदस्तरुगुल्माद्या उद्भिदुद्भिज्जमुद्भिदम्





मनोरमम्. (6) - सुन्दर (वि), रुचिर (वि), चारु (वि), सुषम (वि), साधु (वि), शोभन (वि)

3.1.52.1 - सुन्दरं रुचिरं चारु सुषमं साधु शोभनम्





मनोरमम्. (6) - कान्त (वि), मनोरम (वि), रुच्य (वि), मनोज्ञ (वि), मञ्जु (वि), मञ्जुल (वि)

3.1.52.2 - कान्तं मनोरमं रुच्यं मनोज्ञं मञ्जु मञ्जुलम्





यद्दर्शनात्तृप्तिर्न भवति तत्. (1) - आसेचनक (वि)

3.1.53.1 - तदासेचनकं तृप्तेर्नास्त्यन्तो यस्य दर्शनात्





प्रियम्. (6) - अभीष्ट (वि), अभीप्सित (वि), हृद्य (वि), दयित (वि), वल्लभ (वि), प्रिय (वि)

3.1.53.2 - अभीष्टेऽभीप्सितं हृद्यं दयितं वल्लभं प्रियम्





अधमम्. (7) - निकृष्ट (वि), प्रतिकृष्ट (वि), अर्वन् (वि), रेफ (पुं), याप्य (वि), अवम (वि), अधम (वि)

3.1.54.1 - निकृष्टप्रतिकृष्टार्वरेफयाप्यावमाधमाः





अधमम्. (6) - कुपूय (वि), कुत्सित (वि), अवद्य (वि), खेट (वि), गर्ह्य (वि), अणक (वि)

3.1.54.2 - कुपूयकुत्सितावद्यखेटगर्ह्याणकाः समाः





मलिनम्. (4) - मलीमस (वि), मलिन (वि), कच्चर (वि), मलदूषित (वि)

3.1.55.1 - मलीमसं तु मलिनं कच्चरं मलदूषितम्





पवित्रः. (3) - पूत (वि), पवित्र (पुं), मेध्य (वि)

स्वभावनिर्मलम्. (2) - वीध्र (वि), विमलार्थक (वि)

3.1.55.2 - पूतं पवित्रं मेध्यं च वीध्रं तु विमलार्थकम्





अपनीतमलम्. (5) - निर्णिक्त (वि), शोधित (वि), मृष्ट (वि), निःशोध्य (वि), अनवस्कर (वि)

3.1.56.1 - निर्णिक्तं शोधितं मृष्टं निःशोध्यमनवस्करम्





निःसारम्. (2) - असार (वि), फल्गु (वि)

तुच्छम्. (4) - शून्य (वि), वशिक (वि), तुच्छ (वि), रिक्तक (वि)

3.1.56.2 - असारं फल्गु शून्यं तु वशिकं तुच्छरिक्तके





श्रेष्ठम्. (5) - प्रधान (नपुं), प्रमुख (वि), प्रवेक (वि), अनुत्तम (वि), उत्तम (वि)

3.1.57.1 - क्लीबे प्रधानं प्रमुखप्रवेकानुत्तमोत्तमाः





श्रेष्ठम्. (5) - मुख्य (वि), वर्य (वि), वरेण्य (वि), प्रवर्ह (वि), अनवरार्ध्य (वि)

3.1.57.2 - मुख्यवर्यवरेण्याश्च प्रवर्होऽनवरार्ध्यवत्





श्रेष्ठम्. (7) - परार्ध्य (वि), अग्र (वि), प्राग्रहर (वि), प्राग्र्य (वि), अग्र्य (वि), अग्रीय (वि), अग्रिय (वि)

3.1.58.1 - परार्ध्याग्रप्राग्रहरप्राग्र्याग्र्याग्रीयमग्रियम्





अतिशोभनः. (5) - श्रेयस् (वि), श्रेष्ठ (वि), पुष्कल (वि), सत्तम (वि), अतिशोभन (वि)

3.1.58.2 - श्रेयाञ्श्रेष्ठः पुष्कलः स्यात्सत्तमश्चातिशोभने





3.1.59.1 - स्युरुत्तरपदे व्याघ्रपुङ्गवर्षभकुञ्जराः





3.1.59.2 - सिंहशार्दूलनागाद्याः पुंसि श्रेष्ठार्थगोचराः





अप्रधानम्. (3) - अप्राग्र्य (वि), अप्रधान (नपुं), उपसर्जन (नपुं)

3.1.60.1 - अप्राग्र्यं द्वयहीने द्वे अप्रधानोपसर्जने





विस्तृतम्. (6) - विशङ्कट (वि), पृथु (वि), बृहत् (वि), विशाल (वि), पृथुल (वि), महत् (वि)

3.1.60.2 - विशङ्कटं पृथु बृहद्विशालं पृथुलं महत्





विस्तृतम्. (3) - वड्र (वि), उरु (वि), विपुल (वि)

स्थूलम्. (4) - पीन (वि), पीवन् (वि), स्थूल (वि), पीवर (वि)

3.1.61.1 - वड्रोरुविपुलं पीनपीव्नी तु स्थूलपीवरे





सूक्ष्मम्. (8) - स्तोक (वि), अल्प (वि), क्षुल्लक (वि), सूक्ष्म (वि), श्लक्ष्ण (वि), दभ्र (वि), कृश (वि), तनु (वि)

3.1.61.2 - स्तोकाल्पक्षुल्लकाः सूक्ष्मं श्लक्ष्णं दभ्रं कृशं तनु





सूक्ष्मम्. (6) - मात्रा (स्त्री), त्रुटि (स्त्री), लव (पुं), लेश (पुं), कण (पुं), अणु (पुं)

3.1.62.1 - स्त्रियां मात्रा त्रुटिः पुंसि लवलेशकणाणवः





अत्यल्पः. (5) - अत्यल्प (वि), अल्पिष्ठ (वि), अल्पीयस् (वि), कनीयस् (वि), अणीय (वि)

3.1.62.2 - अत्यल्पेऽल्पिष्ठमल्पीयः कनीयोऽणीय इत्यपि





बहुलम्. (6) - प्रभूत (वि), प्रचुर (वि), प्राज्य (वि), अदभ्र (वि), बहुल (वि), बहु (वि)

3.1.63.1 - प्रभूतं प्रचुरं प्राज्यमदभ्रं बहुलं बहु





बहुलम्. (6) - पुरुहू (वि), पुरु (वि), भूयिष्ठ (वि), स्फिर (वि), भूयस् (अव्य), भूरि (वि)

3.1.63.2 - पुरुहूः पुरु भूयिष्ठं स्फारं भूयश्च भूरि च





शतात्परम्. (1) - परश्शत (वि)

3.1.64.1 - परःशताद्यास्ते येषां परा संख्या शतादिकात्





गणयितुं शक्यम्. (2) - गणनीय (वि), गणेय (वि)

सङ्ख्यातम्. (2) - सङ्ख्यात (वि), गणित (वि)

समग्रम्. (2) - सम (वि), सर्व (वि)

3.1.64.2 - गणनीये तु गणेयं संख्याते गणितमथ समं सर्वम्





समग्रम्. (7) - विश्व (नपुं), अशेष (वि), कृत्स्न (वि), समस्त (वि), निखिल (वि), अखिल (वि), निःशेष (वि)

3.1.65.1 - विश्वमशेषं कृत्स्नं समस्तनिखिलाखिलानि निःशेषम्





समग्रम्. (5) - समग्र (वि), सकल (वि), पूर्ण (वि), अखण्ड (वि), अनूनक (वि)

3.1.65.2 - समग्रं सकलं पूर्णमखण्डं स्यादनूनके





निबिडम्. (3) - घन (पुं), निरन्तर (वि), सान्द्र (वि)

विरलम्. (3) - पेलव (वि), विरल (वि), तनु (वि)

3.1.66.1 - घनं निरन्तरं सान्द्रं पेलवं विरलं तनु





समीपः. (5) - समीप (वि), निकट (वि), आसन्न (वि), सन्निकृष्ट (वि), सनीड (वि)

3.1.66.2 - समीपे निकटासन्नसन्निकृष्टसनीडवत्





समीपः. (5) - सदेश (वि), अभ्याश (वि), सविध (वि), समर्याद (वि), सवेश (वि)

3.1.67.1 - सदेशाभ्याशसविधसमर्यादसवेशवत्





समीपः. (6) - उपकण्ठ (वि), अन्तिक (वि), अभ्यर्ण (वि), अभ्यग्र (वि), अभितस् (अव्य), अव्यय (वि)

3.1.67.2 - उपकण्ठान्तिकाभ्यर्णाभ्यग्रा अप्यभितोऽव्ययम्





संलग्नम्. (3) - संसक्त (वि), अव्यवहित (वि), अपदान्त (वि)

3.1.68.1 - संसक्ते त्वव्यवहितमपदान्तरमित्यपि





अतिनिकटम्. (2) - नेदिष्ठ (वि), अन्तिकतम (वि)

दूरम्. (2) - दूर (वि), विप्रकृष्टक (वि)

3.1.68.2 - नेदिष्ठमन्तिकतमं स्याद्दूरं विप्रकृष्टकम्





अत्यन्तदूरम्. (3) - दवीयस् (वि), दविष्ठ (वि), सुदूर (वि)

दीर्घम्. (2) - दीर्घ (वि), आयत (वि)

3.1.69.1 - दवीयश्च दविष्ठं च सुदूरं दीर्घमायतम्





वृत्तम्. (3) - वर्तुल (वि), निस्तल (वि), वृत्त (नपुं)

उन्नतानतम्. (2) - बन्धुर (वि), उन्नतानत (वि)

3.1.69.2 - वर्तुलं निस्तलं वृत्तं बन्धुरं तून्नतानतम्





उन्नतः. (6) - उच्च (वि), प्रांशु (वि), उन्नत (वि), उदग्र (वि), उच्छ्रित (वि), तुङ्ग (वि)

ह्रस्वः. (1) - वामन (पुं)

3.1.70.1 - उच्चप्रांशून्नतोदग्रोच्छ्रितास्तुङ्गेऽथ वामने





ह्रस्वः. (4) - न्यञ्च् (वि), नीच (पुं), खर्व (पुं), ह्रस्व (पुं)

अधोमुखः. (3) - अवाग्र (वि), अवनत (वि), आनत (वि)

3.1.70.2 - न्यङ्नीचखर्वह्रस्वाः स्युरवाग्रेऽवनतानते





वक्रम्. (6) - अराल (वि), वृजिन (वि), जिह्म (वि), ऊर्मिमत् (वि), कुञ्चित (वि), नत (वि)

3.1.71.1 - अरालं वृजिनं जिह्ममूर्मिमत्कुञ्चितं नतम्





वक्रम्. (5) - आविद्ध (वि), कुटिल (वि), भुग्न (वि), वेल्लित (वि), वक्र (वि)

3.1.71.2 - आविद्धं कुटिलं भुग्नं वेल्लितं वक्रमित्यपि





अवक्रम्. (3) - ऋजु (वि), अजिह्म (वि), प्रगुण (वि)

आकुलः. (3) - व्यस्त (वि), अप्रगुण (वि), आकुल (वि)

3.1.72.1 - ऋजावजिह्मप्रगुणौ व्यस्ते त्वप्रगुणाकुलौ





नित्यम्. (5) - शाश्वत (वि), ध्रुव (वि), नित्य (वि), सदातन (वि), सनातन (वि)

3.1.72.2 - शाश्वतस्तु ध्रुवो नित्यसदातनसनातनाः





अतिस्थिरः. (3) - स्थास्नु (वि), स्थिरतर (वि), स्थेयस् (वि)

3.1.73.1 - स्थास्नुः स्थिरतरः स्थेयानेकरूपतया तु यः





एकरूपतया कालव्यापी. (1) - कूटस्थ (वि)

अचरम्. (2) - स्थावर (वि), जङ्गमेतर (वि)

3.1.73.2 - कालव्यापी स कूटस्थः स्थावरो जङ्गमेतरः





चरम्. (6) - चरिष्णु (वि), जङ्गम (वि), चर (वि), त्रस (वि), इङ्ग (वि), चराचर (वि)

3.1.74.1 - चरिष्णु जङ्गमचरं त्रसमिङ्गं चराचरम्





चलनम्. (6) - चलन (वि), कम्पन (वि), कम्प्र (वि), चल (वि), लोल (वि), चलाचल (वि)

3.1.74.2 - चलनं कम्पनं कम्प्रं चलं लोलं चलाचलम्





चलनम्. (4) - चञ्चल (वि), तरल (वि), पारिप्लव (वि), परिप्लव (वि)

3.1.75.1 - चञ्चलं तरलं चैव पारिप्लवपरिप्लवे





अधिकभूतः. (2) - अतिरिक्त (वि), समधिक (वि)

दृढसन्धानम्. (2) - दृढसन्धि (वि), संहत (वि)

3.1.75.2 - अतिरिक्तः समधिको दृढसन्धिस्तु संहतः





कठिनम्. (6) - खक्खट (वि), कठिन (वि), क्रूर (वि), कठोर (वि), निष्ठुर (वि), दृढ (वि)

3.1.76.1 - खक्खटं कठिनं क्रूरं कठोरं निष्ठुरं दृढम्





कठिनम्. (3) - जरठ (वि), मूर्तिमत् (वि), मूर्त (वि)

प्रवृद्धम्. (3) - प्रवृद्ध (वि), प्रौढ (वि), एधित (वि)

3.1.76.2 - जरठं मूर्तिमन्मूर्तं प्रवृद्धं प्रौढमेधितम्





पुरातनः. (5) - पुराण (वि), प्रतन (वि), प्रत्न (वि), पुरातन (वि), चिरन्तन (वि)

3.1.77.1 - पुराणे प्रतनप्रत्नपुरातनचिरन्तनाः





नूतनः. (6) - प्रत्यग्र (वि), अभिनव (वि), नव्य (वि), नवीन (वि), नूतन (वि), नव (वि)

3.1.77.2 - प्रत्यग्रोऽभिनवो नव्यो नवीनो नूतनो नवः





नूतनः. (1) - नूत्न (वि)

कोमलम्. (4) - सुकुमार (वि), कोमल (वि), मृदुल (वि), मृदु (वि)

3.1.78.1 - नूत्नश्च सुकुमारं तु कोमलं मृदुलम्मृदु





पश्चादर्थः. (4) - अन्वञ्च् (वि), अन्वक्ष (वि), अनुग (वि), अनुपद (नपुं-अव्य)

3.1.78.2 - अन्वगन्वक्षमनुगेऽनुपदं क्लीबमव्ययम्





इन्द्रियज्ञानम्. (2) - प्रत्यक्ष (वि), ऐन्द्रियक (वि)

इन्द्रियेणाज्ञातम्. (2) - अप्रत्यक्ष (वि), अतीन्द्रिय (वि)

3.1.79.1 - प्रत्यक्षं स्यादैन्द्रियकमप्रत्यक्षमतीन्द्रियम्





एकाग्रः. (4) - एकतान (वि), अनन्यवृत्ति (वि), एकाग्र (वि), एकायन (वि)

3.1.79.2 - एकतानोऽनन्यवृत्तिरेकाग्रैकायनावपि





एकाग्रः. (3) - एकसर्ग (वि), एकाग्र्य (वि), एकायनगत (वि)

3.1.80.1 - अप्येकसर्ग एकाग्र्योऽप्येकायनगतोऽपि सः





आद्यः. (5) - आदि (पुं), पूर्व (वि), पौरस्त्य (वि), प्रथम (वि), आद्य (वि)

3.1.80.2 - पुंस्यादिः पूर्वपौरस्त्यप्रथमाद्या अथास्त्रियाम्





अन्त्यम्. (6) - अन्त (पुं-नपुं), जघन्य (वि), चरम (वि), अन्त्य (वि), पाश्चात्य (वि), पश्चिम (वि)

3.1.81.1 - अन्तो जघन्यं चरममन्त्यपाश्चात्यपश्चिमाः





निष्प्रयोजनम्. (2) - मोघ (वि), निरर्थक (वि)

स्पष्टम्. (4) - स्पष्ट (वि), स्फुट (वि), प्रव्यक्त (वि), उल्बण (वि)

3.1.81.2 - मोघं निरर्थकं स्पष्टं स्फुटं प्रव्यक्तमुल्बणम्





साधारणम्. (2) - साधारण (वि), सामान्य (नपुं)

असहायः. (3) - एकाकिन् (वि), एक (वि), एकक (वि)

3.1.82.1 - साधारणं तु सामान्यमेकाकी त्वेक एककः





भिन्नार्थकाः. (6) - भिन्नार्थक (वि), अन्यतर (वि), एक (वि), त्व (वि), अन्य (वि), इतर (वि)

3.1.82.2 - भिन्नार्थका अन्यतर एकस्त्वोऽन्येतरावपि





अनेकप्रकारकम्. (2) - उच्चावच (वि), नैकभेद (वि)

अविलम्बितम्. (2) - उच्चण्ड (वि), अविलम्बित (वि)

3.1.83.1 - उच्चावचं नैकभेदमुच्चण्डमविलम्बितम्





मर्मपीडकः. (2) - अरुन्तुद (वि), मर्मस्पृश् (वि)

अबाधितम्. (2) - अबाध (वि), निरर्गल (वि)

3.1.83.2 - अरुन्तुदस्तु मर्मस्पृगबाधं तु निरर्गलम्





प्रतिकूलम्. (4) - प्रसव्य (वि), प्रतिकूल (वि), अपसव्य (वि), अपष्ठु (वि)

3.1.84.1 - प्रसव्यं प्रतिकूलं स्यादपसव्यमपष्ठु च





वामं शरीरम्. (1) - सव्य (वि)

दक्षिणशरीरभागः. (1) - अपसव्य (वि)

3.1.84.2 - वामं शरीरं सव्यं स्यादपसव्यं तु दक्षिणम्





सङ्कीर्णम्. (2) - सङ्कट (पुं), सम्बाध (पुं)

दुष्प्रवेशः. (2) - कलिल (वि), गहन (वि)

3.1.85.1 - सङ्कटम्ना तु सम्बाधः कलिलं गहनं समे





नानाजातीयसम्मिलितम्. (3) - सङ्कीर्ण (वि), सङ्कुल (वि), आकीर्ण (वि)

कृतमुन्डितम्. (2) - मुण्डित (वि), परिवापित (वि)

3.1.85.2 - सङ्कीर्णे सङ्कुलाकीर्णे मुण्डितं परिवापितम्





ग्रन्थितम्. (3) - ग्रन्थित (वि), सन्दित (वि), दृब्ध (वि)

लब्धप्रसरम्. (3) - विसृत (वि), विस्तृत (वि), तत (वि)

3.1.86.1 - ग्रन्थितं सन्दितं दृब्धं विसृतं विस्तृतं ततम्





विस्मृतम्. (2) - अन्तर्गत (वि), विस्मृत (वि)

लब्धम्. (2) - प्राप्त (वि), प्रणिहित (वि)

3.1.86.2 - अन्तर्गतं विस्मृतं स्यात्प्राप्तप्रणिहिते समे





ईषत्कम्पितः. (6) - वेल्लित (वि), प्रेङ्खित (वि), आधूत (वि), चलित (वि), आकम्पित (वि), धुत (वि)

3.1.87.1 - वेल्लितप्रेङ्खिताधूतचलिताकम्पिता धुते





प्रेरितः. (7) - नुत्त (वि), नुन्न (वि), अस्त (वि), निष्ठ्यूत (वि), आविद्ध (वि), क्षिप्त (वि), ईरित (वि)

3.1.87.2 - नुत्तनुन्नास्तनिष्ठ्यूताविद्धक्षिप्तेरिताः समाः





प्रकारादिना वेष्टितः. (2) - परिक्षिप्त (वि), निवृत (वि)

चोरितम्. (2) - मूषित (वि), मुषित (वि)

3.1.88.1 - परिक्षिप्तं तु निवृत्तं मूषितं मुषितार्थकम्





प्रसृतम्. (2) - प्रवृद्ध (वि), प्रसृत (वि)

निक्षिप्तः. (2) - न्यस्त (वि), निसृष्ट (वि)

गुणितम्. (2) - गुणित (वि), आहत (वि)

3.1.88.2 - प्रवृद्धप्रसृते न्यस्तनिसृष्टे गुणिताहते





पुष्टिं प्रापितः. (2) - निदिग्ध (वि), उपचित (वि)

कृतगोपनः. (2) - गूढ (वि), गुप्त (वि)

धूलिलिप्तः. (2) - गुण्ठित (वि), रूषित (वि)

3.1.89.1 - निदिग्धोपचिते गूढगुप्ते गुण्ठितरूषिते





प्रापितद्रवीभवः. (2) - द्रुत (वि), अवदीर्ण (वि)

उत्तोलितशस्त्रादिः. (2) - उद्गूर्ण (वि), उद्यत (वि)

शिक्ये स्तापितः. (2) - काचित (वि), शिक्यित (वि)

3.1.89.2 - द्रुतावदीर्णे उद्गूर्णोद्यते काचितशिक्यिते





आघ्रातः. (2) - घ्राण (वि), घ्रात (वि)

लिप्तम्. (2) - दिग्ध (वि), लिप्त (वि)

कूपादेर्निष्कासितजलादिः. (2) - समुदक्त (वि), उद्धृत (वि)

3.1.90.1 - घ्राणघ्राते दिग्धलिप्ते समुदक्तोद्धृते समे





नद्यादिवेष्टितम्. (5) - वेष्टित (वि), वलयित (वि), संवीत (वि), रुद्ध (वि), आवृत (वि)

3.1.90.2 - वेष्टितं स्याद्वलयितं संवीतं रुद्धमावृतम्





वक्रम्. (2) - रुग्ण (वि), भुग्न (वि)

शाणादिना तीक्ष्णीकृतम्. (4) - निशित (वि), क्ष्णुत (वि), शात (नपुं), तेजित (वि)

3.1.91.1 - रुग्णं भुग्नेऽथ निशितक्ष्णुतशातानि तेजिते





विनाशोन्मुखम्. (2) - विनाशोन्मुख (वि), पक्व (वि)

सञ्जातलज्जः. (3) - ह्रीण (वि), ह्रीत (वि), लज्जित (वि)

3.1.91.2 - स्याद्विनाशोन्मुखं पक्वं ह्रीणह्रीतौ तु लज्जिते





कृतावरणः. (3) - वृत (वि), वृत्त (वि), व्यावृत्त (वि)

मेलितः. (2) - संयोजित (वि), उपाहित (वि)

3.1.92.1 - वृत्ते तु वृत्तव्यावृत्तौ संयोजित उपाहितः





प्राप्तुं शक्यः. (3) - प्राप्य (वि), गम्य (वि), समासाद्य (वि)

प्रस्नुतम्. (4) - स्यन्न (वि), रीण (वि), स्नुत (वि), स्रुत (वि)

3.1.92.2 - प्राप्यं गम्यं समासाद्यं स्यन्नं रीणं स्नुतं स्रुतम्





अङ्कान्तरेणैकीकृताङ्कादिः. (2) - सङ्गूढ (वि), सङ्कलित (वि)

प्रसिद्धनिन्दः. (2) - अवगीत (वि), ख्यातगर्हण (वि)

3.1.93.1 - संगूढः स्यात्सङ्कलितोऽवगीतः ख्यातगर्हणः





नानारूपः. (4) - विविध (वि), बहुविध (वि), नानारूप (वि), पृथग्विध (वि)

3.1.93.2 - विविधः स्याद्बहुविधो नानारूपः पृथग्विधः





निन्दितमात्रः. (2) - अवरीण (वि), धिक्कृत (वि)

क्षिप्तसुधादिचूर्णः. (2) - अवध्वस्त (वि), अवचूर्णित (वि)

3.1.94.1 - अवरीणो धिक्कृतश्चाप्यवध्वस्तोऽवचूर्णितः





क्वाथविशेषः. (2) - अनायासकृत (वि), फाण्ट (वि)

कृतशब्दः. (2) - स्वनित (वि), ध्वनित (वि)

3.1.94.2 - अनायासकृतं फाण्टं स्वनितं ध्वनितं समे





बद्धः. (6) - बद्ध (वि), सम्दनित (वि), मूत (वि), उद्दित (वि), सम्दित (वि), सित (वि)

3.1.95.1 - बद्धे सन्दानितं मूतमुद्दितं सन्दितं सितम्





साकल्येन पक्वम्. (2) - निष्पक्व (वि), क्वथित (वि)

क्षीरादिषु कृतपाकः. (1) - शृत (वि)

3.1.95.2 - निष्पक्वे क्वथितं पाके क्षीराज्यहविषां शृतम्





मुनिवह्न्यादौ प्रयुक्तः. (1) - निर्वाण (वि)

गतानिलः. (1) - निर्वात (वि)

3.1.96.1 - निर्वाणो मुनिवह्न्यादौ निर्वातस्तु गतेऽनिले





परिणामं प्राप्तः. (2) - पक्व (वि), परिणत (वि)

गुतनिष्कासितपुरीषः. (2) - गून (वि), हन्न (वि)

उपस्थनिष्कासितमूत्रम्. (2) - मीढ (वि), मूत्रित (वि)

3.1.96.2 - पक्वं परिणते गूनं हन्ने मीढं तु मूत्रिते





पोषितम्. (2) - पुष्ट (वि), पुषित (वि)

क्षमां प्रापितः. (2) - सोढ (वि), क्षान्त (वि)

वमित्वा त्यक्तान्नादिः. (2) - उद्वान्त (वि), उद्गत (वि)

3.1.97.1 - पुष्टे तु पुषितं सोढे क्षान्तमुद्वान्तमुद्गते





दमितवृषभादिः. (2) - दान्त (वि), दमित (वि)

शमनं प्रापितः. (2) - शान्त (वि), शमित (वि)

याचितः. (2) - प्रार्थित (वि), अर्दित (वि)

3.1.97.2 - दान्तस्तु दमिते शान्तः शमिते प्रार्थितेऽर्दितः





बोधं प्रापितः. (2) - ज्ञप्त (वि), ज्ञपित (वि)

आच्छादितः. (2) - छन्न (वि), छादित (वि)

पूजितः. (2) - पूजित (वि), अञ्चित (वि)

3.1.98.1 - ज्ञप्तस्तु ज्ञापितो छन्नश्छादिते पूजितेऽञ्चितः





पूर्णः. (2) - पूर्ण (वि), पूरित (वि)

प्राप्तक्लेशः. (2) - क्लिष्ट (वि), क्लिशित (वि)

समाप्तः. (2) - अवसित (वि), सित (वि)

3.1.98.2 - पूर्णस्तु पूरिते क्लिष्टः क्लिशितेऽवसिते सितः





दग्धः. (4) - प्रुष्ट (वि), प्लुष्ट (वि), उषित (वि), दग्ध (वि)

तनूकृतः. (3) - तष्ट (वि), त्वष्ट (वि), तनूकृत (वि)

3.1.99.1 - प्रुष्टप्लुष्टोषिता दग्धे तष्टत्वष्टौ तनूकृते





छिद्रितः. (3) - वेधित (वि), छिद्रित (वि), विद्ध (वि)

प्राप्तविचारः. (3) - विन्न (वि), वित्त (वि), विचारित (वि)

3.1.99.2 - वेधितच्छिद्रितौ विद्धे विन्नवित्तौ विचारिते





दीप्तिहीनः. (3) - निष्प्रभ (वि), विगत (वि), अरोक (वि)

स्वतःप्राप्तद्रवीभावः. (3) - विलीन (वि), विद्रुत (वि), द्रुत (वि)

3.1.100.1 - निष्प्रभे विगतारोकौ विलीने विद्रुतद्रुतौ





सिद्धः. (3) - सिद्ध (वि), निर्वृत्त (वि), निष्पन्न (वि)

भेदं प्रापितः. (3) - दारित (वि), भिन्न (वि), भेदित (वि)

3.1.100.2 - सिद्धे निर्वृत्तनिष्पन्नौ दारिते भिन्नभेदितौ





तन्तुसन्तम्. (3) - ऊत (वि), स्यूत (वि), उत (वि)

3.1.101.1 - ऊतं स्यूतमुतं चेति त्रितयं तन्तुसन्तते





नमस्कृतम्. (6) - अर्हित (वि), नमस्यित (वि), नमसित (वि), अपचायित (वि), अर्चित (वि), अपचित (वि)

3.1.101.2 - स्यादर्हिते नमस्यितनमसितमपचायितार्चितापचितम्





पूजितः. (4) - वरिवसित (वि), वरिवस्यित (वि), उपासित (वि), उपचरित (वि)

3.1.102.1 - वरिवसिते वरिवस्यितमुपासितं चोपचरितं च





सन्तापितः. (5) - सन्तापित (वि), सन्तप्त (वि), धूपित (वि), धूपायित (वि), दून (वि)

3.1.102.2 - सन्तापितसन्तप्तौ धूपितधूपायितौ च दूनश्च





प्रमुदितः. (6) - हृष्ट (वि), मत्त (वि), तृप्त (वि), प्रह्लन्न (वि), प्रमुदित (वि), प्रीत (वि)

3.1.103.1 - हृष्टे मत्तस्तृप्तः प्रह्लन्नः प्रमुदितः प्रीतः





खण्डितम्. (8) - छिन्न (वि), छात (वि), लून (वि), कृत्त (वि), दात (वि), दित (वि), छित (वि), वृक्ण (वि)

3.1.103.2 - छिन्नं छातं लूनं कृत्तं दातं दितं छितं वृक्णम्





च्युतम्. (7) - स्रस्त (वि), ध्वस्त (वि), भ्रष्ट (वि), स्कन्न (वि), पन्न (वि), च्युत (वि), गलित (वि)

3.1.104.1 - स्रस्तं ध्वस्तं भ्रष्टं स्कन्नं पन्नं च्युतं गलितम्





प्राप्तम्. (6) - लब्ध (वि), प्राप्त (वि), विन्न (वि), भावित (वि), आसादित (वि), भूत (वि)

3.1.104.2 - लब्धं प्राप्तं विन्नं भावितमासादितं च भूतं च





गवेषितम्. (5) - अन्वेषित (वि), गवेषित (वि), अन्विष्ट (वि), मार्गित (वि), मृगित (वि)

3.1.105.1 - अन्वेषितं गवेषितमन्विष्टं मार्गितं मृगितम्





क्लिन्नम्. (7) - आर्द्र (वि), सार्द्र (वि), क्लिन्न (वि), तिमित (वि), स्तिमित (वि), समुन्न (वि), उत्त (वि)

3.1.105.2 - आर्द्रं सार्द्रं क्लिन्नं तिमितं स्मितितं समुन्नमुत्तं च





रक्षितम्. (6) - त्रात (वि), त्राण (वि), रक्षित (वि), अवित (वि), गोपायित (वि), गुप्त (वि)

3.1.106.1 - त्रातं त्राणं रक्षितमवितं गोपायितं च गुप्तं च





अवमानितम्. (5) - अवगणित (वि), अवमत (वि), अवज्ञात (वि), अवमानित (वि), परिभूत (वि)

3.1.106.2 - अवगणितमवमतावज्ञातेऽवमानितं च परिभूते





उत्सृष्टम्. (6) - त्यक्त (वि), हीन (वि), विधुत (वि), समुज्झित (वि), धूत (वि), उत्सृष्ट (वि)

3.1.107.1 - त्यक्तं हीनं विधुतं समुज्झितं धूतमुत्सृष्टे





उक्तम्. (7) - उक्त (वि), भाषित (वि), उदित (वि), जल्पित (वि), आख्यात (वि), अभिहित (वि), लपित (वि)

3.1.107.2 - उक्तं भाषितमुदितं जल्पितमाख्यातमभिहितं लपितम्





अवगतम्. (7) - बुद्ध (वि), बुधित (वि), मनित (वि), विदित (वि), प्रतिपन्न (वि), अवसित (वि), अवगत (वि)

3.1.108.1 - बुद्धं बुधितं मनितं विदितं प्रतिपन्नमवसितावगते





अङ्गीकृतम्. (5) - ऊरीकृत (वि), उररीकृत (वि), अङ्गीकृत (वि), आश्रुत (वि), प्रतिज्ञात (वि)

3.1.108.2 - उरीकृतमुररीकृतमङ्गीकृतमाश्रुतं प्रतिज्ञातम्





अङ्गीकृतम्. (6) - सङ्गीर्ण (वि), विदित (वि), संश्रुत (वि), समाहित (वि), उपश्रुत (वि), उपगत (वि)

3.1.109.1 - सङ्गीर्णविदितसंश्रुतसमाहितोपश्रुतोपगतम्





स्तुतम्. (7) - ईलित (वि), शस्त (वि), पणायित (वि), पनायित (वि), प्रणुत (वि), पणित (वि), पनित (वि)

3.1.109.2 - ईलितशस्तपणायितपनायितप्रणुतपणितपनितानि





स्तुतम्. (5) - गीर्ण (वि), वर्णित (वि), अभिष्टुत (वि), ईडित (वि), स्तुत (वि)

3.1.110.1 - अपि गीर्णवर्णिताभिष्टुतेडितानि स्तुतार्थानि





भक्षितम्. (7) - भक्षित (वि), चर्वित (वि), लिप्त (वि), प्रत्यवसित (वि), गिलित (वि), खादित (वि), प्सात (वि)

3.1.110.2 - भक्षितचर्वितलिप्तप्रत्यवसितगिलितखादितप्सातम्





भक्षितम्. (7) - अभ्यवहृत (वि), अन्न (वि), जग्ध (वि), ग्रस्त (वि), ग्लस्त (वि), अशित (वि), भुक्त (वि)

3.1.111.1 - अभ्यवहृतान्नजग्धग्रस्तग्लस्ताशितं भुक्ते





अतिशयेन क्षिप्रः. (1) - क्षेपिष्ठ (वि)

अतिशयेन क्षुदः. (1) - क्षोदिष्ठ (वि)

अतिशयेन प्रियः. (1) - प्रेष्ठ (वि)

अतिशयेन पृथुः. (1) - वरिष्ठ (वि)

अतिशयेन पीवरः. (1) - स्थविष्ठ (वि)

अतिशयेन बहुलः. (1) - बंहिष्ठ (वि)

3.1.111.2 - क्षेपिष्ठक्षोदिष्ठप्रेष्ठवरिष्ठस्थविष्ठबंहिष्ठाः





3.1.112.1 - क्षिप्रक्षुद्राभीप्सितपृथुपीवरबहुलप्रकर्षार्थाः





अतिशयेन बाढः. (1) - साधिष्ठ (वि)

अतिशयेन व्यायतः. (1) - द्राघिष्ठ (वि)

अतिशयेन बहु. (1) - स्फेष्ठ (वि)

अतिशयेन गुरुः. (1) - गरिष्ठ (वि)

अतिशयेन वामनः. (1) - ह्रसिष्ठ (वि)

अतिशयेन वृन्दारकः. (1) - वृन्दिष्ठ (वि)

3.1.112.2 - साधिष्ठद्राघिष्ठस्फेष्ठगरिष्ठह्रसिष्ठवृन्दिष्ठाः





3.1.113.1 - बाढव्यायतबहुगुरुवामनवृन्दारकातिशये