Sanskrit through Gita – Gita Sopanam (Level 1)

You can also explore our other courses from the Getting Started page

This course builds upon your basic Sanskrit knowledge and equips you to delve into the Bhagavad Gita.

Prerequisites

Course Content

  • Textbook: Recommended purchase of the hard copy Gita Sopanam (Level 1) by Samskrita Bharati

  • Mastering basic verb conjugations (present, past, future)

  • Understanding core noun forms

  • Practical elements for spoken Sanskrit communication

Duration & Schedule

  • Minimum 2 hours of dedicated study per week

  • Estimated course duration: 4 months

Learning Platform:

  • Convenient YouTube lectures.

  • Flexible learning from the comfort of your home or office.

Course Outcomes

  • Solidify your foundation in Sanskrit

  • Gain confidence in understanding and conversing in simple Sanskrit

  • Develop the ability to read basic shlokas (verses)

Additional Resources

  • Interact with fellow learners and teachers on the dedicated forum: link

  • Ask questions and clarify doubts within the forum community

  • Ask Away! Have questions about the course or the language itself? Our Telegram group is here to help!

Lessons

Day 1   (30-Nov-2017 (Thursday) 9:00 PM IST)
  • परिचयः
  • विद्धि माम् (मम, भवतः, भवत्याः)
  • पुरुषः सः (सः, सा, तत्, ...)
  • प्रथमाविभक्तिः - एक-द्वि-बहुवचनानि
  • अजन्ताः शब्दाः
  • Page Nos: 1-10
  •  Slides  Buy Textbook Online  Gita Shlokas PDF Play
    Day 2   (01-Dec-2017 (Friday) 9:00 PM IST)
  • अजन्ताः शब्दाः
  • को भवान् (अहम्, त्वम्, भवान्, भवती)
  • ‘अहम्' इति अन्विष्यत
  • ‘भवान्' इति अन्विष्यत
  • ‘त्वम्' इति अन्विष्यत
  • महात्मनः वचनम्
  • Page Nos: 11-17
  •  Slides Play
    Day 3   (08-Dec-2017 (Friday) 9:00 PM IST)
  • न करोति (आम्, न)
  • नास्ति बुद्धिः अयुक्तस्य (अस्ति, नास्ति)
  • प्रहेलिका
  • ‘अस्ति / नास्ति’ इति अन्विष्यत
  • तत्र का परिदेवना (अत्र, तत्र, कुत्र, …)
  • अहं सर्वस्य प्रभवः (षष्ठी)
  • Page Nos: 18-23
  •  Slides Play
    Day 4   (09-Dec-2017 (Saturday) 9:00 PM IST)
  • तस्य तस्याचला श्रद्धा (सर्वनामपदानाम् षष्ठी)
  • सुभाषितम्
  • गीताश्लोकाः
  • Page Nos: 24-30
  •  Slides Play
    Day 5   (05-Jan-2018 (Friday) 9:00 PM IST)
  • तस्य तस्याचला श्रद्धा (सर्वनामपदानाम् षष्ठी)
  • अथ पृष्ठतस्ते (पुरतः, पृष्ठतः, …)
  • मा ते सङ्गोऽस्तु (आवश्यकम्, मास्तु, …)
  • Page Nos: 31-35
  •  Slides Play
    Day 6   (06-Jan-2018 (Saturday) 9:00 PM IST)
  • १३ - न शोचति न काङ्क्षति (लट्लकारः)
  • लकार-परिचयः
  • Page Nos: 36-41
  •  Slides Play
    Day 7   (12-Jan-2018 (Friday) 9:00 PM IST)
  • लट्लकारः
  • श्लोकाः
  • १४ - सङ्क्षेपगीता
  • परस्मैपदम् - आत्मनेपदम - उभयपदम्
  • १५ - भ्रातृमेलनम्
  • Page Nos: 41-45
  •  Slides Play
    Day 8   (13-Jan-2018 (Saturday) 9:00 PM IST)
  • १५ - भ्रातृमेलनम् - कथा
  • लोट्लकारः
  • १६ - उत्तिष्ठ यशो लभस्व
  • Page Nos: 45-55
  •  Slides Play
    Day 9   (19-Jan-2018 (Friday) 9:00 PM IST)
  • १६ - उत्तिष्ठ यशो लभस्व
  • महात्मनः वचनम्
  • १७ - पञ्चैतानि महाबाहो
  • सङ्ख्यासु लिङ्गभेदः
  • Page Nos: 56-62
  •  Slides Play
    Day 10   (20-Jan-2018 (Saturday) 9:00 PM IST)
  • १९ - स्वधर्मे निधनं श्रेयः
  • सप्तमी-विभक्तिः
  • सर्वनामपदानां सप्तमीरूपाणि
  • Page Nos: 63-69
  •  Slides Play
    Day 11   (26-Jan-2018 (Friday) 9:00 PM IST)
  • १९ - स्वधर्मे निधनं श्रेयः
  • सप्तमी-विभक्तिः
  • सर्वनामपदानां सप्तमीरूपाणि
  • २० - कृष्णः कदा उत्तिष्ठति ?
  • Page Nos: 70-73
  •  Slides Play
    Day 12   (27-Jan-2018 (Saturday) 9:00 PM IST)
  • २१ - श्वः कस्य जयः ?
  • २२ - किमकुर्वत सञ्जय ?
  • क्तवतुप्रत्ययान्त-भूतकालः
  • लङ्लकार-भूतकालः
  • स्म
  • Page Nos: 74-80
  •  Slides Play
    Day 13   (02-Feb-2018 (Friday) 9:00 PM IST)
  • २२ - किमकुर्वत सञ्जय ?
  • क्तवतुप्रत्ययान्त-भूतकालः
  • लङ्लकार-भूतकालः
  • स्म
  • Page Nos: 81-86
  •  Slides Play
    Day 14   (03-Feb-2018 (Saturday) 9:00 PM IST)
  • २३ - क्रोधपिशाचः
  • २४ - संशयात्मा विनश्यति
  • Page Nos: 87-90
  •  Slides Play
    Day 15   (09-Feb-2018 (Friday) 9:00 PM IST)
  • २४ - संशयात्मा विनश्यति
  • उपसर्गनियमाः
  • Page Nos: 91-97
  •  Slides Play
    Day 16   (10-Feb-2018 (Saturday) 9:00 PM IST)
  • २५- योगक्षेमं वहाम्यहम्
  • द्वितीयाविभक्तिरूपाणि
  • सर्वनामपदानां रूपाणि
  • कुत्र द्वितीया प्रयोक्तव्या ?
  • Page Nos: 98-101
  •  Slides Play
    Day 17   (17-Feb-2018 (Saturday) 9:00 PM IST)
  • २५- योगक्षेमं वहाम्यहम्
  • सर्वनामपदानां रूपाणि
  • द्वितीया विभक्तिः - प्रश्नः
  • Page Nos: 102-106
  •  Slides Play
    Day 18   (23-Feb-2018 (Friday) 9:00 PM IST)
  • २६ - गीतोपदेशप्रसङ्गः
  • २७ - करिष्ये वचनं तव
  • Page Nos: 107-114
  •  Slides Play
    Day 19   (02-Mar-2018 (Friday) 9:00 PM IST)
  • २७ - करिष्ये वचनं तव
  • भविष्यत्कालः
  • गीताश्लोकाः
  • २८ - तदा किं किं भविष्यति?
  • २९ - गाण्डीवं स्रंसते हस्तात्
  • पञ्चमीविभक्तिः
  • पञ्चमीप्रयोगः
  • Page Nos: 115-119
  •  Slides Play
    Day 20   (09-Mar-2018 (Friday) 9:00 PM IST)
  • २९ - गाण्डीवं स्रंसते हस्तात्
  • पञ्चमीविभक्तिः
  • पञ्चमीप्रयोगः
  • सर्वनामपदानां रूपाणि
  • अभ्यासः
  • ३० - नगरदर्शनं कदा ? (तः - पर्यन्तम्)
  • ३१ - कति वारं पठानि ? (वारम् - अद्य आरभ्य)
  • ३३ - शनैः शनैः उपरमेत्
  • (शीघ्रम्, मन्दम्, उच्चैः, शनैः, सम्यक्, कथम्)
  • Page Nos: 120-128
  •  Slides Play
    Day 21   (10-Mar-2018 (Saturday) 9:00 PM IST)
  • ३३ - त्यक्त्वोत्तिष्ठ परन्तप!
  • (क्त्वा प्रत्ययः)
  • ३४ - अखण्डविश्वासः
  • Page Nos: 129-133
  •  Slides Play
    Day 22   (23-Mar-2018 (Friday) 9:00 PM IST)
  • ३५ - अवलोक्य विश्वरूपम्
  • ल्यप् प्रत्ययः
  • Page Nos: 134 - 138
  •  Slides Play
    Day 23   (24-Mar-2018 (Saturday) 9:00 PM IST)
  • ३६ - आत्मैव आत्मनो बन्धुः
  • च, अपि, एव, इति, यत्
  • Page Nos: 139-146
  •  Slides Play
    Day 24   (06-Apr-2018 (Friday) 9:00 PM IST)
  • ३७ - दिव्यं ददामि ते चक्षुः
  • चतुर्थी विभक्तिः
  • कुत्र चतुर्थी
  • Page Nos: 147-156
  •  Slides Play
    Day 25   (07-Apr-2018 (Saturday) 9:00 PM IST)
  • ३८ - अन्धाय अनन्धाय देहि
  • यदा - तदा
  • यथा - तथा
  • यत्र -तत्र
  • किन्तु / निश्चयेन / प्रायशः / खलु / अपेक्षया
  • Page Nos: 157-158
  •  Slides Play
    Day 26   (11-Apr-2018 (Wednesday) 9:00 PM IST)
  • ३८ - अन्धाय अनन्धाय देहि
  • यदा - तदा
  • यथा - तथा
  • यत्र -तत्र
  • किन्तु / निश्चयेन / प्रायशः / खलु / अपेक्षया
  • अद्यतन / ह्यस्तन / श्वस्तन / पूर्वतन / इदानीन्तन
  • Page Nos: 159-166
  •  Slides Play
    Day 27   (13-Apr-2018 (Friday) 9:00 PM IST)
  • ३९ - असङ्गशस्त्रेण दृढेन छित्त्वा
  • तृतीया विभक्तिः
  • कुत्र तृतीया ?
  • Page Nos: 167-172
  •  Slides Play
    Day 28   (14-Apr-2018 (Saturday) 9:00 PM IST)
  • ३९ - असङ्गशस्त्रेण दृढेन छित्त्वा
  • अभ्यासः
  • ४० - न त्वं शोचितुम् अर्हसि
  • तुमुन् प्रत्ययः
  • ४१ - अतः अस्मि लोके
  • अतः, यतः
  • Page Nos: 173-182
  •  Slides Play
    Day 29   (18-Apr-2018 (Wednesday) 9:00 PM IST)
  • ४२ - हे कृष्ण! हे माधव!
  • सम्बोधनम्
  • ४३ - गर्वभङ्गः
  • यद्यपि - तथापि
  • यदि - तर्हि
  • यावत् - तावत्
  • चेत् - नो चेत्
  • Page Nos: 183-191
  •  Slides Play
    Day 30   (20-Apr-2018 (Friday) 9:00 PM IST)
  • ४४ - दशमस्त्वमसि
  • गीतासोपान-प्रथमभाग-विषयसङ्ग्रहः
  • Page Nos: 192-196
  •  Slides Play