रोगी – वैद्यमहाशय ! मम उदरे रेलयानस्य इव शब्दं करोति, अतः तद्दर्शयितुं भवत्पार्श्वे आगतोsस्मि ।

वेद्यः – ‘ एवं वा https://farmbrazil.com.br? तर्हि अत्र शयनं करोतु, पश्यामि’ इति उक्त्वा रोगिणः उदरे स्वकर्णं स्थापयित्वा उक्तवान्- ‘ इदानीं तु किमपि न श्रूयते, सम्भवतः रेलयानं विलम्बेन आगमिष्यति ‘ इति । 😄

— नारदः ।