मशकः
एकदा रात्रौ बिमलः शयनं कर्तुं स्वप्रकोष्टं गतवान्।तदा एव एकः मशकः आगत्य तं दंशितवान्। तदा सः कुपितः सन् तं मशकं हन्तुम् उद्यतः अभवत्। अपिच सः हस्ते पादुकामेकां गृहीत्वा तस्य मशकस्य पृष्ठतः धावन् आसीत्। समस्तरात्रौ सः मशकं हन्तुं...
Read Moreby SanskritToday | Jul 20, 2020 | Haasyam | 0 |
एकदा रात्रौ बिमलः शयनं कर्तुं स्वप्रकोष्टं गतवान्।तदा एव एकः मशकः आगत्य तं दंशितवान्। तदा सः कुपितः सन् तं मशकं हन्तुम् उद्यतः अभवत्। अपिच सः हस्ते पादुकामेकां गृहीत्वा तस्य मशकस्य पृष्ठतः धावन् आसीत्। समस्तरात्रौ सः मशकं हन्तुं...
Read Moreby SanskritToday | Jul 20, 2020 | Haasyam | 0 |
युवकः–भवतः पुत्रीम् अहम्………… युवत्याः पिता—(चित्रपटस्य सदृशम्)अस्तु इतः पुरतः मा वदतुस्वीकरोतु पञचलक्षरुप्यकाणिअनन्तरं गच्छतु मे पुत्र्याः जीवनात् बहिर्।😡 युवकः—धन्यवादः पितृव्ययाय🙏🏻किन्तुअहं तु भवतः पुत्र्याः...
Read Moreby SanskritToday | Jul 20, 2020 | Haasyam | 0 |
संस्कृतं व्यावहारिकी भाषा भवेत् 😁😄😃😀😃😄😁😄😃😀 महिला– आपणिकभ्रातः! रक्तमरिचानि (लाल मिर्च) ददातु । आपणिकः (सेवकम्) — अरे हरित मरिचानि आनय । महिला— भोः भ्रातः! मया तु “रक्तमरिचानि” इति कथितम् आसीत् न तु...
Read Moreby SanskritToday | Jul 19, 2020 | Haasyam | 0 |
एकः पथिकः भिक्षुकम् उक्तवान् भोः! भवान् किमर्थं भिक्षां याचते? भिक्षायाचनं उत्तमकार्यं नास्ति अतः एतत् त्यजतु। भिक्षुकः- (पथिकम् उद्दिश्य) भवान् कदापि कमपि भिक्षां याचितवान् वा? पथिकः- नैव, अहं कदापि भिक्षां न याचितवान्।...
Read Moreby SanskritToday | Jul 19, 2020 | Haasyam | 0 |
वैद्येन मे पत्न्याः जिह्वायां तापमापकः स्थापितः । ताम् उक्तञ्च किञ्चित् कालपर्यंतम् औष्ठौ पिधाय उपविशतु। cz-lekarna.com पत्नीं तूष्णीं दृष्ट्वा पतिः अनुक्षणमेव वैद्यमहोदयं सानन्देन अपृच्छत् कियत् मूल्यं अस्य यन्त्रस्य भोः??😊...
Read Moreby SanskritToday | Jul 19, 2020 | Haasyam | 0 |
न्यायालये वादविवादश्रवणं प्रचलद् आसीत्। तदा अधिवक्ता उत्थाय न्यायाधीशम् उक्तवान् श्रीमन् genericforgreece.com! न्यायस्य पुस्तकस्य पञ्चदश पृष्ठस्य अनुसारं मम ग्राहकाय शुद्धत्वेन मुक्तिं दद्यात्। न्यायाधीशः- तत् पुस्तकम्...
Read Moreby SanskritToday | Jul 19, 2020 | Haasyam | 0 |
😅😂 “हे सम्बन्धिन्, पुत्रीयं भृशं वात्सल्येन पालितावाभ्याम्। अतः पाकक्रियां न जानात्येषा। किञ्चित् सोढव्या भवद्भिः।” “चिन्ता मास्तु बन्धो, क्लेशलेशोऽपि नास्ति। पुत्रोऽप्येषः आवाभ्याम् अनुरागाधिक्येन वर्धितः। धनार्जनं न जानाति।...
Read Moreby SanskritToday | Jul 18, 2020 | Haasyam | 0 |
दन्तवैद्यः 👨⚕ किमभवत्? कथं दन्ताः नष्टाः? रोगी 🤒 ह्यः पत्न्या दत्तरोटिकाः अतिदृढाः आसन् भोक्तुमेव न योग्याः।। beit-mirkahat.com दन्तवैद्यः 👨⚕तर्हि ” खादितुं न शक्नोमि ” इत्येव वक्तव्यम् असीत् खलु! रोगी 🤒 तावदेव...
Read Moreby SanskritToday | Jul 18, 2020 | Haasyam | 0 |
हसेम हासयेम माता हे पुत्र ।पूजार्थं फलमानयतु। पुत्र: अस्तु। माता धनं स्वीकृत्य गच्छतु। पुत्र: कति फलानि आनयानि? माता फलद्वयं क्रीत्वा आनयतु्। पुत्र: आपणं गत्वा फलद्वयं क्रीत्वा गहं प्रति आगच्छति। मार्गे एकं खादित्वा एकफलं एक...
Read Moreby SanskritToday | Jul 18, 2020 | Haasyam | 0 |
ll वन्दे मातरम् ll हसामः l भार्या – नाथ ! शृणोति वा ? ह्यः अहं वैद्यं प्रति गतवती l तदा सः उक्तवान् ” भवत्याः विश्रामस्य आवश्यकता अस्ति l स्थानांतरं कर्तुं स्वित्झर्लंड न्यूजीलन्ड वा गच्छेत् इति l आवां कुत्र गच्छेवः...
Read Moreby SanskritToday | Jul 18, 2020 | Haasyam | 0 |
इदानीन्तन जनाः बहु स्वार्थपरायणाः भोः।😜 यदा कदाहं यस्मै कस्मै अपि लेखनीं याचे तदा जनाः लेखन्याः पिधानं निष्कास्य ददति।☹️😢 किञ्चिदपि न विश्वसिति भोः। osterreichische-apotheke.com अद्य मत्समीपं 18 लेखन्यः सन्ति पिधानं विना।😜😆😜...
Read Moreby SanskritToday | Feb 3, 2020 | Haasyam | 0 |
इदानीन्तन जनाः बहु स्वार्थपरायणाः भोः।😜 यदा कदाहं यं कमपि लेखनीं याचे तदा जनाः लेखन्याः पिधानं निष्कास्य ददति।☹️😢 किञ्चिदपि न विश्वसिति भोः। अद्य मत्समीपं 18 लेखन्यः सन्ति पिधानं विना।😜😆😜 दर्शना...
Read Moreby SanskritToday | Jan 22, 2020 | Haasyam | 0 |
ग्राहकः—हे बाल तव पितुः रसगोलकापणमस्ति। तव तत् खादितुम् इच्छा न भवति वा??🤔 बालः—आमाम् तत् खादितुं मे इच्छा भवति।😋 किन्तु पिता सर्वाणि रसगोलकानि गणयित्वा स्थापयति ।☹️ अतः अहमपि केवलं चूषणं कृत्वा पुनः तथैव स्थापयामि।😋...
Read Moreby SanskritToday | Jan 22, 2020 | Haasyam | 0 |
पप्पू आपणं गत्वा आपणिकं पृष्टवान् भोः महोदय। अस्य वानरस्य चित्रस्य मूल्यं किम् ? आपणिकः किमपि अनुक्त्वा तूष्णीम् एव आसीत्। पुनः सः पृष्टवान् भोः। अस्य चित्रस्य मूल्यं किम्? आपणिकः तदानीम् अपि तूष्णीम् आसीत्। पप्पू तदा कोपेन...
Read Moreby SanskritToday | Jan 22, 2020 | Haasyam | 0 |
युवकः— त्वं किमर्थं मे दूरवाणी नोत्थितवती???😝 युवती—अरे इदानीमेव स्वपित्वा उत्थितवती भोः मात्रा काॅफीपेयं दत्तं तदेव पिबन्त्यस्मि। वदतु ……..😊 युवकः— किन्तु भवत्याः माता अवदत् यत् भवती तु गोमयं...
Read Moreby SanskritToday | Jan 22, 2020 | Haasyam | 0 |
ll वन्दे मातरम् ll जवाहरलाल नेहरुः उक्तवान् … आलसः एव मनुष्याणां महान् रिपुः इति l म. गान्धिः उक्तवान् …. सदा शत्रोपरि अपि प्रेमं करोतु l अधुना कथयतु , कस्य शृणुयाम् ? गान्धिः महोदयस्य वा नेहरुः महोदयस्य ?...
Read Moreby SanskritToday | Jan 22, 2020 | Haasyam | 0 |
अपरिचितदूरवाणीक्रमाङ्कतः कापि महिला अवदत्……. भवतः विवाहः जातः वा?😝 पुरुषः—न किन्तु भवती का lekarna-slovenija.com/?😜 महिला— भवतः पत्नी। प्रथमं भवान् गृहमागच्छतु इदानीम्😡 दर्शना...
Read Moreby SanskritToday | Jan 22, 2020 | Haasyam | 0 |
ह्यः मया एकं नूतनं संशोधनं कृतम्। शीतकाले यदि कस्यापि उपरि शीतलं जलं पातयति चेत् सः शीघ्रमेव उष्णः भवेत्। 😁😁...
Read Moreby SanskritToday | Jan 14, 2020 | Haasyam | 0 |
माता: हे पुत्र ।पूजार्थं फलमानयतु। पुत्र: अस्तु। माता: धनं स्वीकृत्य गच्छतु। पुत्र: कति फलानि आनयानि? माता: फलद्वयं क्रीत्वा आनयतु्। पुत्र: आपणं गत्वा फलद्वयं क्रीत्वा गहं प्रति आगच्छति। मार्गे एकं खादित्वा एकफलं एक आनयति।...
Read More