Relationships in Sanskrit
Credit goes to Shri Madhav Mahodaya for this content.
Read Moreby SanskritToday | Jun 8, 2021 | Simple Sentences | 0 |
Credit goes to Shri Madhav Mahodaya for this content.
Read Moreby SanskritToday | Jul 20, 2020 | Simple Sentences | 0 |
संस्कृत वाक्य अभ्यासः~~~~~~गतदिने सः बहु उग्र: जातः ।= कल वह बहुत उग्र हो गया था ।Yesterday he was very angry.Вчора він був дуже злий. मम कार्यालयम् आगत्य माम् अवदत्= मेरी ऑफिस में आकर मुझसे बोलाCame to my office and told...
Read Moreby SanskritToday | Jan 8, 2020 | Simple Sentences | 0 |
#LearnSamskritam सुप्रभातम् Good morning सुदिनम् Good day सुसायम् Good evening सुनक्तम् Good night सुवर्षम् Happy New Year सुदैवम् Good luck अपि सर्वं कुशलम् Is all well? क्षम्यताम् Excuse me! किञ्चित् उत्सर कृपया Please move a...
Read Moreby SanskritToday | Jan 5, 2020 | Simple Sentences | 0 |
वह खाना खाने में व्यस्त है। स: भोजने आसक्त: अस्ति। He is busy eating food. नेता नोट गिनने में लगा है। नेता रूप्यकाणि गणने व्यापृत: अस्ति। The leader is busy counting the notes. माता खरीदारी करने में लगी है। माता क्रयणे युक्ता...
Read Moreby SanskritToday | Jan 5, 2020 | Simple Sentences | 0 |
सः बहु आग्रहं करोति। = वह बहुत आग्रह कर रहा है। He is very insistent. वारं वारम् आग्रहं करोति। = बार बार आग्रह कर रहा है । Is urging again and again. अहं निषेधयामि तथापि आग्रहं करोति। = मैं मना कर रहा हूँ फिर भी आग्रह कर रहा है।...
Read Moreby SanskritToday | Jan 2, 2020 | Simple Sentences | 0 |
अद्य नूतना लेखनी प्राप्ता = आज नई पेन मिली । Got a new pen today. ∆ लेखन्या किं अलिखत्? = पेन से क्या लिखा ? What did you write with a pen? सर्वप्रथमं गायत्री-मन्त्रं लिखितवान् = सबसे पहले गायत्री मन्त्र लिखा । ∆ लेखनी कुत्र...
Read Moreby SanskritToday | Jan 1, 2020 | Simple Sentences | 0 |
अद्य प्रातःकाले एव दूरवाणी आगता = आज सुबह ही फोन आया । I got a call this morning. मम अधिकारिणः गृहे चोरी अभवत् । = मेरे अधिकारी के घर में चोरी हो गई । My officer’s house was stolen. सद्यः एव अहं तत्र अगच्छम् = तुरंत ही मैं...
Read Moreby SanskritToday | Dec 30, 2019 | Simple Sentences | 0 |
श् …श्…श्… शान्तिः सः विश्रमति । = वह विश्राम कर रहा है। He is resting. ह्यः धावनस्पर्धा आसीत्। = कल दौड़ स्पर्धा थी। Yesterday was the race event. स्पर्धायां सः भागं गृहीतवान्। = स्पर्धा में उसने भाग लिया Вона...
Read Moreby SanskritToday | Dec 28, 2019 | Simple Sentences | 0 |
दूरं गच्छ …. दूरम् अपसर । = दूर जाओ … दूर हटो । Go away … move away. इतः दूरं गच्छ ….. = यहाँ से दूर जाओ …. get away from here …. तत्र उपविश ….. = वहाँ बैठो …. Sit there …....
Read Moreby SanskritToday | Dec 26, 2019 | Simple Sentences | 0 |
तस्याः पुत्री वनस्थल्यां पठति। = उसकी बेटी वनस्थली में पढ़ती है। His daughter studies in Vanasthali. वनस्थली कुत्र अस्ति ? = वनस्थली कहाँ है virksomhedens hjemmeside? Where is Vanasthali? वनस्थली राजस्थाने जयपुरस्य समीपे अस्ति। =...
Read Moreby SanskritToday | Dec 26, 2019 | Simple Sentences | 0 |
सा चिकित्सिका अस्ति । = वह डॉक्टर है । She is doctor . तस्याः नाम शर्वरी अस्ति । = उसका नाम शर्वरी है । His name is Shervari. शर्वरी पूनायां (पूना नगरे) निवसति । = शर्वरी पूना में रहती है । Shervari lives in Poona. शर्वरी...
Read Moreby SanskritToday | Dec 25, 2019 | Simple Sentences | 0 |
पत्नी : अद्य रविवासरः अस्ति। = आज रविवार है । today is Sunday . पत्नी = अद्य संस्कृताभ्यासं करिष्यावः। = आज हम संस्कृत अभ्यास करेंगे । Today we will practice Sanskrit. पतिः – आम् , अहमपि इच्छामि। = हाँ , मैं भी चाहता हूँ।...
Read Moreby SanskritToday | Dec 24, 2019 | Simple Sentences | 0 |
तस्य गृहे एकः पिञ्जरः अस्ति । = उसके घर एक पिंजरा है । His house is a cage. सः पिञ्जरे शुकं स्थापितवान् अस्ति। = उसने पिंजरे में तोता रखा है । He has kept a parrot in the cage. पिञ्जरे शुकः अधिकम् उड्डयितुं न शक्नोति । = पिंजरे...
Read Moreby SanskritToday | Dec 20, 2019 | Simple Sentences | 0 |
शिक्षिका – सतीश ! त्वं किमर्थं विलम्बेन आगतवान् ? = सतीश , तुम क्यों देरी से आए ? Teacher – Satish, why did you come so late? सतीशः – मार्गे श्वानः धावन्ति स्म । = रास्ते में कुत्ते दौड़ रहे थे। satish –...
Read Moreby SanskritToday | Dec 20, 2019 | Simple Sentences | 0 |
माता – कथं खादसि त्वम् ? = कैसे खाते हो तुम ? Mother – How do you eat? माता – अर्धम् भोजनं युतके पातयसि । = आधा भोजन शर्ट पर गिराते हो । Half the food on the shirt. पुत्रः – स्वयमेव पतति अम्ब । = अपने आप...
Read Moreby SanskritToday | Dec 20, 2019 | Simple Sentences | 0 |
धीरजः – सः न आगमिष्यति । = वह नहीं आएगा । Dheeraj – He will not come. लोकेशः – कः न आगमिष्यति ? = कौन नहीं आएगा ? Lokesh – Who will not come? धीरजः – कार्यक्रमस्य मुख्य-अतिथिः = कार्यक्रम का मुख्य...
Read Moreby SanskritToday | Dec 20, 2019 | Simple Sentences | 0 |
संस्कृत वाक्य अभ्यासः ~~~~~~~~~~~~~~ मम नखाः दीर्घा: न सन्ति । = मेरे नाखून बड़े नहीं हैं । My nails are not big. एतां ग्रन्थिम् उद्घाटयितुं न शक्नोमि । = इस गाँठ को खोल नहीं सकता मैं । I cannot open this knot. कस्य नखाः दीर्घा:...
Read Moreby SanskritToday | Dec 20, 2019 | Simple Sentences | 0 |
ह्यः आदिनं संस्कृतमये वातावरणे आसम् । = कल पूरा दिन संस्कृतमय वातावरण में था। Yesterday I was a full day in the Sanskritic environment. आदिनं संस्कृत-व्याख्यानमेव श्रुतम्। = सारा दिन संस्कृत व्याख्यान ही सुना। Only listened to...
Read Moreby SanskritToday | Dec 17, 2019 | Simple Sentences | 0 |
अद्य प्रातः शीघ्रमेव भुजं गच्छामि। = आज सुबह जल्दी से भुज जा रहा हूँ। I am going to bhuj early this morning. तत्र राष्ट्रीय अनुवाद-कार्यशाला अस्ति। = वहाँ राष्ट्रीय अनुवाद कार्यशाला है। There is a national translation workshop...
Read Moreby SanskritToday | Dec 17, 2019 | Simple Sentences | 0 |
एतद् जलं पानार्थम् अस्ति। = ये पानी पीने के लिये है । This water is for drinking. कृपया एतेन जलेन मुखं , हस्तं च मा प्रक्षालयन्तु। = कृपया इस पानी से हाथ मुँह मत धोइये । Please do not wash your hands with this water. कृपया अत्र...
Read More