Category: Songs

Sagaram Sagariyam

सागरं सागरीयं नमामो वयम्, בלוג काननं काननीयं नमामो वयम्। पावनं पावनीयं नमामो वयम्, भारतं भारतीयं नमामो वयम्॥ पर्वते सागरे वा समे भूतले, प्रस्तरे वा गते पावनं संगमे। भव्यभूते कृतं सस्मरामो वयम्, भारतं भारतीयं नमामो वयम्॥ १॥ वीरता...

Read More

क्रियासिद्धिस्सत्वे भवति महतां नोपकरणे ।

क्रियासिद्धिस्सत्वे भवति महतां नोपकरणे ।सेवादीक्षित ! चिरप्रतिज्ञ ! मा विस्मर भोस्सृक्तिम् ॥ न धनं न बलं नापि सम्पदा न स्याज्जनानुकम्पासिद्धा न स्यात् कार्यभूमिका न स्यादपि प्रोत्साहःआवृणोतु वा विघ्नवारिधिस्त्वं मा विस्मर...

Read More

अवनितलं पुनरवतीर्णा स्यात्

अवनितलं पुनरवतीर्णा स्यात्संस्कृतगङ्गाधाराधीरभगीरथवंशोऽस्माकंवयं तु कृतनिर्धाराः॥ निपततु पण्डितहहरशिरसिप्रवहतु नित्यमिदं वचसिप्रविशतु वैयाकरणमुखंपुनरपि वहताज्जनमनसिपुत्रसहस्रं समुद्धृतं स्यात्यान्तु च जन्मविकारः॥ धीरभगीरथ …॥...

Read More

शृणोति वन्दने सर्व- मीश्वरो मन्यते नरः

शृणोति वन्दने सर्व- मीश्वरो मन्यते नरः। चिन्तयति यदा निन्दा क्रियते बधिरः प्रभुः।।(1) मन्यते पुण्यकालेऽपि सर्वं पश्यति केशवः। विस्मरणं यदा पापं क्रियते वनमालिनः।।(2) सर्वेषां मनसि ब्रह्म दानकाले हि मन्यते। कुर्वन् दुष्कर्म...

Read More

आशा

भवेच्च देशः एष पुनरपिविश्वे गुरुरिति आशा।भवेच्च गीता जगति हि वन्द्याशान्तिदात्रीति आशा॥ भवेच्च रामो जगदादर्शःपुनः युवस्विति आशा।भवेच्च कृष्णो जगति सुपूज्यःसर्वजनैरिति आशा॥ https://libido-portugal.com/cialis-generico-portugal/...

Read More

Ekatmata Stotram

यं वैदिका मन्त्रदृशः पुराणाः इन्द्रं यमं मातरिश्वा नमाहुः। वेदान्तिनो निर्वचनीयमेकम् यं ब्रह्म शब्देन विनिर्दिशन्ति॥ शैवायमीशं शिव इत्यवोचन् यं वैष्णवा विष्णुरिति स्तुवन्ति। बुद्धस्तथार्हन् इति बौद्ध जैनाः सत् श्री अकालेति च...

Read More

पठामि संस्कृतं नित्यम्

पठामि संस्कृतं नित्यं वदामि संस्कृतं सदा । ध्यायामि संस्कृतं सम्यक् वन्दे संस्कृतमातरं ॥ संस्कृतस्य प्रसाराय । नैजं सर्वं ददाम्यहं संस्कृतस्य सदा भक्तो ॥ वन्दे संस्कृतमातरं संस्कृतस्य कृते जीवन् संस्कृतस्य कृते यजन् । आत्मानं...

Read More

माता नित्यं बोधयति

https://www.youtube.com/watch https://indegenerique.be?v=GZcLtNVoJAs माता नित्यं बोधयति माता नित्यं स्नापयति । सानन्दं सा बहुवर्णाङ्कित- वस्त्रं मां परिधारयति ॥ माता चुम्बनमर्पयति हृद्यं भोज्यं भोजयति । अङ्के मामुपवेशयति सा...

Read More

संस्कृतेन पाठनम्

संस्कृतेन पाठनं संस्कृताय जीवनम् संस्कृतेन पाठनं संस्कृताय अर्पणम् एकैकपदमपि निक्षिपाम तत्पथे प्रत्यूहकण्टकम् उत्खनाम तत्पथे लक्ष्यमुन्नतं तदा प्राप्नुयाम तत्पथे संस्कृतेन पाठनं संस्कृताय जीवनम् संस्कृतेन पाठनं संस्कृताय अर्पणम्...

Read More

संस्कृतस्य रक्षणाय बद्धपरिकरा वयम् ।

संस्कृतस्य रक्षणाय बद्धपरिकरा वयम् । संस्कृते: प्रवर्धनाय दृढनिधिर्भवेदिदम् ॥ संस्कृतस्य महिमवर्णनेन नास्ति साधितम् सततसम्भाषणेन तस्य जीवनं स्थिरम् । जनमुखेन भाषितं ननु जगति जीवितं राजते चिरं समस्तराष्ट्रमान्यतास्पदम् ॥...

Read More

वन्दे भारतमातरं वद, भारत ! वन्दे मातरम्

वन्दे भारतमातरं वद ,भारत ! वन्दे मातरम् वन्दे मातरं.. वन्दे मातरं ,वन्दे मातरम्॥ जन्मभूरियं वीरवराणां त्यागधनानां धीराणाम् मातृभूमये लोकहिताय च नित्यसमर्पितचित्तानाम् । जितकोपानां कृतकृत्यानां वित्तं तृणवद् द्दष्टवताम्...

Read More

एकावृद्धा पूपानि

एकावृद्धा पूपानि पचन्ती आसीत् आपणे।एक:काक:आगत्य पूपमेकं स्वीकृतवान्। वृक्षाग्रे उपविष्य पूपं खादितुं आरब्दवान्। शृगालमेक: तं द्रृष्ठ्वा वन्चयितुं चिन्तितवान्। “सुन्दरकाक।गायतु रं। मधुरवणीं श्रावय रे” काक:गीतवान् का...

Read More

कमलं विकसेत् भारते कखगघङ

कमलं विकसेत् भारते कखगघङ चरित्रां रचयेम भारते चछजझञ टक्किति द्धज:डयते भारते टठडढण। तप: फलं मिलति भारते तथदधन। पावनभारतं भवतु अत्र पफबभम य:रक्षक:स:भवतु यरलव शक्तियुक्तिसफलता भ वतु भारते शषसह । ज्ञात्वा मत्दानंं अस्मिन् अवसरे।...

Read More

चटक, चटक, रे चटक

चटक, चटक, रे चटक चिँव्, चिँव् कूजसि त्वं विहग।।ध्रु।। नीडे निवससि सुखेन डयसे खादसि फलानि मधुराणि । विहरसि विमले विपुले गगने नास्ति जनः खलु वारयिता।।१।। https://libido-portugal.com/cialis-generico-portugal/ मातापिरौ इह मम न स्तः...

Read More

सुरससुबोधा विश्वमनोज्ञा

सुरससुबोधा विश्वमनोज्ञा ललिता हृद्या रमणीया। अमृतवाणी संस्कृतभाषा नैव क्लिष्टा न च कठिना नैव क्लिष्टा न च कठिना।।ध्रु।। कविकोकिल-वाल्मीकि-विरचिता रामायणरमणीय कथा। अतीव-सरला मधुरमंजुला नैव क्लिष्टा न च कठिना।।१।। clomid cena...

Read More

मनसा सततम् स्मरणीयम्

मनसा सततम् स्मरणीयम्वचसा सततम् वदनीयम्लोकहितम् मम करणीयम् ॥धृ॥ न भोग भवने रमणीयम्न च सुख शयने शयनीयम्अहर्निशम् जागरणीयम्लोकहितम् मम करणीयम् ॥१॥ न जातु दुःखम् गणनीयम्न च निज सौख्यम् मननीयम्कार्य क्षेत्रे त्वरणीयम्लोकहितम् मम...

Read More

अवनितलं पुनरवतीर्णा स्यात्

स्वरः – पवित्रा , बाडलुरुः निर्माता – संस्कृतभारती-संस्कृतगीतम्(संस्कृतामृतम्) लाइक, शेयर , सब्सक्राइब अवनितलं पुनरवतीर्णा स्यात् संस्कृतगङ्गाधारा धीरभगीरथवंशोऽस्माकं वयं तु कृतनिर्धारा: ॥ निपततु पण्डितहरशिरसि...

Read More

सर्वेषां नो जननी

सर्वेषां नो जननी भारतधरणी कल्पलतेयम् जननी-वत्सल-तनय-गणैस्तत् सम्यक् शर्म विधेयम्॥ ध्रुवम्॥ हिमगिरि-सीमन्तित-मस्तकमिदम् अम्बुधि-परिगत-पार्वम् अस्मज्जन्मदमन्नदमनिशं श्रौतपुरातनमार्षम्॥१॥ विजनितहर्षं भारतवर्षं विश्वोत्कर्षनिदानम्...

Read More

सरला सुलभा संस्कृतभाषा

सरला सुलभा संस्कृतभाषा सुन्दरभाषा सुरभाषा । देवभाषा वेदभाषा मुनिगणकविजनप्रियभाषा ।। ।।सरला सुलभा ………..।। युवयुवतीनां भाषा ह्येषा विदुषां भाषा दिव्यभाषा । वेदवेदान्तविचारयुक्ता ऋषिभिः सततं सुषेविता ।। ।।सरला सुलभा ………..।।...

Read More

गङ्गा गङ्गा गङ्गा , प्रवहतु पावनगङ्गा

गङ्गा गङ्गा गङ्गा , प्रवहतु पावनगङ्गा गङ्गा गङ्गा गङ्गा , सुवहतु संस्कृतगङ्गा । शङ्करशिरसः पावनगङ्गा शङ्करपुरतः संस्कृतगङ्गा । गङ्गा गङ्गा गङ्गा , एषा संस्कृतगङ्गा ।। गङ्गा गङ्गा गङ्गा , एषा संस्कृतगङ्गा पुरा...

Read More
Loading

Close