Category: General

Palindromic Sentence

Amazing Sanskrit! The sentence ‘Able was I ere I saw Elba’ is often quoted as a great example of a palindromic sentence in English as it can be read in reverse too. This is said to be created in the 17th century. Now, consider...

Read More

नववत्सरोऽयं सर्वस्य शिवप्रद:

न भारतीयो नववत्सरोऽयं तथापि सर्वस्य शिवप्रद: स्यात् । यतो धरित्री निखिलस्य माता तत: कुटुम्बायितमेव विश्वम् ।। यद्यपि यह नव वर्ष भारतीय नहीं है, तथापि सबके लिये कल्याणप्रद हो; क्योंकि सम्पूर्ण विश्व हमारा कुटुम्ब ही तो है pouvez...

Read More

सुरेशनारायणयोर्मध्ये कथोपकथनम्

नारायणः- सुरेश! नमस्ते, प्रसादं स्वीकरोतु। सुरेशः- प्रसादः वा? कुतः आनीतवान्? नारायणः- मथुरातः आनीतवान्। सुरेशः- मथुरा कुत्र अस्ति? नारायणः- मथुरा उत्तरप्रदेशे अस्ति। सुरेशः- किमर्थं भवान् मथुरां गतवान्? नारायणः- भगवतः...

Read More

वाल्मीकिमुनेः कवित्वशक्तिः

वाल्मीकिः एकदा स्नानार्थं तमसानदीं गच्छन् आसीत्। मार्गे एकस्मिन् वृक्षे क्रौञ्चपक्षियुग्मं प्रणयरतम् आसीत्। अकस्मात् एकः व्याधः बाणं विमुच्य तयोः एकं क्रौञ्चं मारितवान्। तदा क्रौञ्ची बहु व्यलपत्। तस्याः करुणविलापं दृष्ट्वा आहतः...

Read More

Sanskrit, a magical language

There is no need of particular sentence structure for Sanskrit. Like, In English:- Subject +Verb + Object Ex:- I am writing an answer. But in Sanskrit there is no need for particular structure.  अहं उत्तरम् लिखामि...

Read More

दीपावली पर्व

दीपावली पर्व! अस्माकं भारतदेशः पर्वणां देशः विद्यते! प्रतिवर्षम् अस्माकं देशे अनेके उत्सवाः मान्यन्ते ! तेषु उत्सवेषु दीपावली नाम उत्सवः प्रमुखः वर्तते! अयम् उत्सवः कार्तिकमासस्य कृष्णपक्षस्य अमावस्यां तिथौ मान्यते! कथ्यते यत्...

Read More

रावणस्य विषयः

सामाजिक-सञ्चार-माध्यमेन केचन जनाः रावणस्य विषये मिथ्या प्रचारं कुर्वन्ति! रावणः महान् पण्डितः आसीत्! आम्, सत्यम्! सः पण्डितः आसीत्! सः कदापि बलात् मातुः सीतायाः स्पर्शं न अकरोत्! इतोऽपि सत्यम्! स्वस्य भगिन्याः अपमानाय सः तस्य...

Read More

नरकस्य विषये किञ्चिद् ज्ञातव्यम्

नरकस्य विषये किञ्चिद् ज्ञातव्यम्! १) नरकाः सहस्रकोटिशः सन्ति परन्तु भागवते केवलं अष्टादश नरकाणाम् उल्लेखः प्राप्यते। अवशिष्टाः सर्वे तेषां शाखाः प्रशाखाः भवन्ति। २) नरकाः पृथिव्याः अधः दक्षिणदिशायाः पृष्ठभागे अवस्थिताः सन्ति। ३)...

Read More

असमराज्यस्य इतिहासः

असमराज्यस्य इतिहासः! आहोमवंशस्य प्रथमः राजा आसीत् चुकाफा। जयध्वजसिंहस्य राजत्वकाले यवनानां सेनापतिः मीरजुमला १६६२ ख्रिष्टाब्दे असमराज्यस्योपरि आक्रमणं कृतवान् आसीत्। जयध्वजसिंहस्य राजत्वकाले एव १६६७ ख्रिष्टाब्दे आहोमसेनापतिः...

Read More

मननयोग्याः विषयाः

-केचन मननयोग्याः विषयाः- १. सकामभावेन किमपि प्राप्त्यर्थं वा भगवतः भक्तिः साध्यते चेत् तावत्तु भगवान् भक्ताय ददाति एव। परन्तु निस्स्वार्थतया भक्तिः साध्येत चेत् तस्मै भगवान् तावत् दद्यात् यावत् सः निर्वोढुं न शक्नुयात्। २. यस्मै...

Read More
Loading

Close