Relationships in Sanskrit
Credit goes to Shri Madhav Mahodaya for this content.
Read MorePosted by SanskritToday | Jun 8, 2021 | Simple Sentences |
Credit goes to Shri Madhav Mahodaya for this content.
Read MorePosted by SanskritToday | Jul 20, 2020 | Subhashitams |
न कश्चित् कस्यचित मित्रंन कश्चित् कस्यचित रिपु: ।अर्थतस्तु निबध्यन्तेमित्राणि रिपवस्तथा ।। न कोणी कोणाचा शत्रू असतो न कोणी कोणाचा मित्र . परिस्थितीवश लोक एकमेकांचे मित्र किंवा शत्रू बनतात . न कोई किसी का मित्र होता हैं , और न...
Read MorePosted by SanskritToday | Jul 20, 2020 | Subhashitams |
🎱🎱🎱🎱🎱🎱🎱🎱🎱 दूरस्थोऽपि न दूरस्थ:यो यस्य हृदि संस्थितः ।समीपस्थोऽपि दूरस्थ:यो यस्य हृदि न स्थितः ।।💙💙💙💙💙💙💙💙💙ज्या व्यक्तीला हृदयात स्थान असते ती व्यक्ती दूर असूनही जवळच असते आणि जिला हृदयात स्थान नसते ती व्यक्ती समोर असूनही बरीच दूर...
Read MorePosted by SanskritToday | Jul 20, 2020 | Simple Sentences |
संस्कृत वाक्य अभ्यासः~~~~~~गतदिने सः बहु उग्र: जातः ।= कल वह बहुत उग्र हो गया था ।Yesterday he was very angry.Вчора він був дуже злий. मम कार्यालयम् आगत्य माम् अवदत्= मेरी ऑफिस में आकर मुझसे बोलाCame to my office and told...
Read MorePosted by SanskritToday | Jul 20, 2020 | Haasyam |
एकदा रात्रौ बिमलः शयनं कर्तुं स्वप्रकोष्टं गतवान्।तदा एव एकः मशकः आगत्य तं दंशितवान्। तदा सः कुपितः सन् तं मशकं हन्तुम् उद्यतः अभवत्। अपिच सः हस्ते पादुकामेकां गृहीत्वा तस्य मशकस्य पृष्ठतः धावन् आसीत्। समस्तरात्रौ सः मशकं हन्तुं...
Read More