Category: Mantras Shlokas

कराग्रे वसते लक्ष्मीः

🚩🚩🚩🚩🚩🚩🚩🚩🚩कराग्रे वसते लक्ष्मी करमध्ये सरस्वती।करमूले तु गोविन्द प्रभाते करदर्शनम्।। 🚩🚩🚩🚩🚩🚩🚩🚩🚩हाथोंके अग्रभागमें लक्ष्मी, मध्यमें श्री सरस्वती एवं हाथोंके मूलमें गोविंदका वास होता है । इसलिए प्रात: उठनेपर प्रथम हाथोंका दर्शन...

Read More

अष्टाक्षरमाहात्म्यम्

॥ ॐ नमो नारायणाय अष्टाक्षरमाहात्म्यं ॥ श्रीशुक उवाच — किं जपन् मुच्यते तात सततं विष्णुतत्परः । online casino österreich संसारदुःखात् सर्वेषां हिताय वद मे पितः ॥ १॥ व्यास उवाच — अष्टाक्षरं प्रवक्ष्यामि मन्त्राणां...

Read More

Vindhyavasini

निशुम्भशुम्भमर्दिनीं प्रचण्डमुण्डखण्डिनीम् । वने रणे प्रकाशिनीं भजामि विन्ध्यवासिनीम्॥  भावार्थ : शुम्भ तथा निशुम्भ का संहार करनेवाली, चण्ड तथा मुण्ड का विनाश करनेवाली, वन में तथा युद्धस्थल में पराक्रम प्रदर्शित करनेवाली...

Read More

Durga

जयन्ती मङ्गला काली भद्रकाली कपालिनी। दुर्गा क्षमा शिवा धात्री स्वाहा स्वधा नमोऽस्तु ते॥  भावार्थ : जयन्ती, मंगला, काली, भद्रकाली, कपालिनी, दुर्गा, शिवा, धात्री, स्वाहा और स्वधा – इन नामों से प्रसिद्ध जगदम्बिके ! आपको...

Read More

सभासमाना सहसा परागात्

।।श्रीमते रामानुजाय नमः।। सभासमानासहसापरागात् सभासमाना सहसा परागात् । überprüfen sie diesen link hier सभासमाना सहसापरागात् सभासमाना सहसापरागात् ॥ –चित्रकाव्यम् अयं श्लोकः चतुर्भिः पदैः भागैः वा रचितः अस्ति । प्रत्येकस्मिन् पादे...

Read More

Mrityunjaya kavacam

|| मृत्युंजय कवचं || 〰️🌼〰️〰️🌼〰️ भैरव उवाच : 〰️〰️〰️〰️ श्रृणुष्व परमेशानी कवचम मनमुखोदिथं महा मृत्यंजयस्यास्य न देयं परमद्धभुतं || १|| यम दृत्वा यम पठित्वा च यम श्रृत्वा कवचोतमम त्रैलोक्याधिपठिर भुत्वा सुखितोस्मि महेश्वरी. ||२||...

Read More

Ramashtotrashatanama stotram

श्रीरामाष्टोत्तरशतनामस्तोत्रम् -२ सहस्रशीर्ष्णे वै तुभ्यं सहस्राक्षाय ते नमः। नमस्सहस्रहस्ताय सहस्रचरणाय च ॥१॥ नमो जीमूतवर्णाय नमस्ते विश्वतोमुख!। अच्युताय नमस्तुभ्यं नमस्ते शेषशायिने॥२॥ नमो हिरण्यगर्भाय पंचभूतात्मने नमः। नमो...

Read More

Sarasvati kavacha

।।सरस्वती कवच॥। 〰️〰️〰️〰️〰️〰️〰️〰️〰️〰️〰️〰️〰️ 👉।।ब्रह्मोवाच।। श्रृणु वत्स प्रवक्ष्यामि कवचं सर्वकामदम्। श्रुतिसारं श्रुतिसुखं श्रुत्युक्तं श्रुतिपूजितम्।। उक्तं कृष्णेन गोलोके मह्यं वृन्दावने वमे। रासेश्वरेण विभुना वै रासमण्डले।।...

Read More

Lakshminarayana Stotram

श्रीलक्ष्मीनारायणस्तोत्रम् श्रीनिवास जगन्नाथ श्रीहरे भक्तवत्सल। लक्ष्मीपते नमस्तुभ्यं त्राहि मां भवसागरात्।।१।। राधारमण गोविंद भक्तकामप्रपूरक नारायण नमस्तुभ्यं त्राहि मां भवसागरात्।।२।। दामोदर महोदार सर्वापत्तिनिवारण। हृषीकेश...

Read More

Manikarnika Ashtakam

मणिकर्णिकाष्टकम् मणिकर्णिकाष्टकम् हर हर महादेव हर हर महादेव त्वत्तीरे मणिकर्णिके हरिहरौ सायुज्यमुक्तिप्रदौ वादन्तौ कुरुतः परस्परमुभौ जन्तोः प्रयाणोत्सवे । मद्रूपो मनुजोऽयमस्तु हरिणा प्रोक्तः शिवस्तत्क्षणात् तन्मध्याद्भृगुलाञ्छनो...

Read More

Kamakya Dhyana Stotram

॥ कामाख्या ध्यानं स्तोत्रं च ॥ || कामाख्या ध्यानम् || रविशशियुतकर्णा कुंकुमापीतवर्णा, मणिकनकविचित्रा लोलजिह्वा त्रिनेत्रा । अभयवरदहस्ता साक्षसूत्रप्रहस्ता, प्रणतसुरनरेशा सिद्धकामेश्वरी सा ॥ १॥ अरुणकमलसंस्था रक्तपद्मासनस्था,...

Read More

Shri Suktam

॥ श्रीसूक्त (ऋग्वेद) ॥ ॐ ॥ हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम् । चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥ १॥ तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् । यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम् ॥ २॥ अश्वपूर्वां रथमध्यां...

Read More

Ekatmata Stotram

ॐ सच्चिदानंदरूपाय नमोस्तु परमात्मने ज्योतिर्मयस्वरूपाय विश्वमांगल्यमूर्तये || १ || प्रकृतिः पंचभूतानि ग्रहा लोकाः स्वरास्तथा दिशः कालश्च सर्वेषां सदा कुर्वन्तु मंगलम्।। २।। रत्नाकराधौतपदां हिमालयकिरीटिनीम्...

Read More

Shiva Raksha Stotram

ॐ नमः शिवाय । ============ schweiz-libido.com अस्य श्रीशिवरक्षा-स्तोत्र-मन्त्रस्य याज्ञवल्क्य ऋषिः, श्रीसदाशिवो देवता, अनुष्टुप् छन्दः, श्रीसदाशिव-प्रीत्यर्थे शिवरक्षा-स्तोत्र-जपे विनियोगः ॥ चरितं देवदेवस्य महादेवस्य पावनम् ।...

Read More

Guru Astakam

।। श्री गुरु अष्टकम ।। शरीरं सुरुपं तथा वा कलत्रं यशश्चारू चित्रं धनं मेरुतुल्यम् । मनश्चेन्न लग्नं गुरोरंघ्रिपद्मे ततः किं ततः किं ततः किं ततः किम् ।। कलत्रं धनं पुत्रपौत्रादि सर्वं गृहं बान्धवाः सर्वमेतद्धि जातम् । मनश्चेन्न...

Read More

Mrtasanjeevana Stotram

॥ मृतसञ्जीवनस्तोत्रम् ॥ एवमाराध्य गौरीशं देवं मृत्युञ्जयेश्वरम् । मृतसञ्जीवनं नाम्ना कवचं प्रजपेत्सदा ॥ १॥ slovenska-lekaren.com/ सारात्सारतरं पुण्यं गुह्याद्गुह्यतरं शुभम् । महादेवस्य कवचं मृतसञ्जीवनाभिधम् ॥ २॥ नामकम् समाहितमना...

Read More

Kanaka Dhara Stotram

॥ कनक धारास्तोत्र ॥ अङ्गं हरेः पुलकभूषणमाश्रयन्ती भृङ्गाङ्गनेव मुकुलाभरणं तमालम् । अङ्गीकृताखिलविभूतिरपाङ्गलीला माङ्गल्यदास्तु मम मङ्गळदेवतायाः ॥ १॥ मुग्धा मुहुर्विदधती वदने मुरारेः प्रेमत्रपाप्रणिहितानि गतागतानि । माला...

Read More

Saptashloki Durga

॥अथ सप्तश्‍लोकी दुर्गा॥ ॥शिव उवाच॥ देवि त्वं भक्तसुलभे सर्वकार्यविधायिनी। कलौ हि कार्यसिद्ध्यर्थमुपायं ब्रूहि यत्नतः॥ ॥देव्युवाच॥ श्रृणु देव प्रवक्ष्यामि कलौ सर्वेष्टसाधनम्‌। मया तवैव स्नेहेनाप्यम्बास्तुतिः प्रकाश्यते॥...

Read More

Girinandini Nanditamedini

अयि गिरिनंदिनि नंदितमेदिनि विश्वविनोदिनि नंदनुते गिरिवरविंध्यशिरोधिनिवासिनि विष्णुविलासिनि जिष्णुनुते। भगवति हे शितिकण्ठकुटुंबिनि भूरिकुटुंबिनि भूरिकृते जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते॥१॥ सुरवरवर्षिणि दुर्धरधर्षिणि...

Read More

Mahalakshmi Ashtakam

अथ श्री इंद्रकृत श्री महालक्ष्मी अष्टक ॥ श्री महालक्ष्म्यष्टकम् ॥ श्री गणेशाय नमः नमस्तेस्तू महामाये श्रीपिठे सूरपुजिते । शंख चक्र गदा हस्ते महालक्ष्मी नमोस्तूते ॥ १ ॥ नमस्ते गरूडारूढे कोलासूर भयंकरी । सर्व पाप हरे देवी...

Read More
Loading

Close