निबद्धव्य
न कश्चित् कस्यचित मित्रंन कश्चित् कस्यचित रिपु: ।अर्थतस्तु निबध्यन्तेमित्राणि रिपवस्तथा ।। न कोणी कोणाचा शत्रू असतो न कोणी कोणाचा मित्र . परिस्थितीवश लोक एकमेकांचे मित्र किंवा शत्रू बनतात . न कोई किसी का मित्र होता हैं , और न...
Read Moreby SanskritToday | Jul 20, 2020 | Subhashitams | 0 |
न कश्चित् कस्यचित मित्रंन कश्चित् कस्यचित रिपु: ।अर्थतस्तु निबध्यन्तेमित्राणि रिपवस्तथा ।। न कोणी कोणाचा शत्रू असतो न कोणी कोणाचा मित्र . परिस्थितीवश लोक एकमेकांचे मित्र किंवा शत्रू बनतात . न कोई किसी का मित्र होता हैं , और न...
Read Moreby SanskritToday | Jul 20, 2020 | Subhashitams | 0 |
🎱🎱🎱🎱🎱🎱🎱🎱🎱 दूरस्थोऽपि न दूरस्थ:यो यस्य हृदि संस्थितः ।समीपस्थोऽपि दूरस्थ:यो यस्य हृदि न स्थितः ।।💙💙💙💙💙💙💙💙💙ज्या व्यक्तीला हृदयात स्थान असते ती व्यक्ती दूर असूनही जवळच असते आणि जिला हृदयात स्थान नसते ती व्यक्ती समोर असूनही बरीच दूर...
Read Moreby SanskritToday | Jul 20, 2020 | Haasyam | 0 |
एकदा रात्रौ बिमलः शयनं कर्तुं स्वप्रकोष्टं गतवान्।तदा एव एकः मशकः आगत्य तं दंशितवान्। तदा सः कुपितः सन् तं मशकं हन्तुम् उद्यतः अभवत्। अपिच सः हस्ते पादुकामेकां गृहीत्वा तस्य मशकस्य पृष्ठतः धावन् आसीत्। समस्तरात्रौ सः मशकं हन्तुं...
Read Moreby SanskritToday | Jul 20, 2020 | Haasyam | 0 |
युवकः–भवतः पुत्रीम् अहम्………… युवत्याः पिता—(चित्रपटस्य सदृशम्)अस्तु इतः पुरतः मा वदतुस्वीकरोतु पञचलक्षरुप्यकाणिअनन्तरं गच्छतु मे पुत्र्याः जीवनात् बहिर्।😡 युवकः—धन्यवादः पितृव्ययाय🙏🏻किन्तुअहं तु भवतः पुत्र्याः...
Read Moreby SanskritToday | Jul 20, 2020 | Subhashitams | 0 |
🔶🔶🔶🔶🔶🔶🔶🔶🔶 मूलं भुजंगैः शिखरं विहंगैःशाखां प्लवंङ्गै कुसुमानि भृंगैः ।आश्चर्यमेतत् खलुचन्दनस्यपरोपकाराय सतां विभूतयः ॥💛💛💛💛💛💛💛💛💛चंदनाच्या झाडाच्या मूळंभोवती सापांनी वेढे घातलेले असतात तर शिखरावर पक्षी विश्रांती घेत असतात ....
Read Moreby SanskritToday | Jul 20, 2020 | Subhashitams | 0 |
🌾🌾🌾🌾🌾🌾🌾🌾🌾 खलानां कण्टकानां चद्विविधैव प्रतिक्रिया ।उपानन्मुखभङ्गो वादूरतो वा विसर्जनम् ।।🎋🎋🎋🎋🎋🎋🎋🎋🎋दुष्ट व्यक्ती आणि काटे यांचा दोन प्रकारे प्रतिकार करता येतो. एकतर पादत्राणाने त्यांच्या तोंडावर प्रहार करणे किंवा त्यांना बघून...
Read Moreby SanskritToday | Jul 20, 2020 | Stories | 0 |
स्वामीभक्तः शुभ्रकः(अश्वः) च यवनाक्रमणकारिणः कुतुबुद्दीनस्य मृत्युः।। यवनाक्रमणकारी कुतुबुद्दीनः अजमेरस्य विद्रोहात् परं राजस्थानस्य अनेकेषु स्थानेषु नरसंहारं कारितवान् आसीत्। एवं परिस्थितौ तस्य कठोरविरोधः कृतः आसीत् उदयपुरस्य...
Read Moreby SanskritToday | Jul 20, 2020 | Haasyam | 0 |
संस्कृतं व्यावहारिकी भाषा भवेत् 😁😄😃😀😃😄😁😄😃😀 महिला– आपणिकभ्रातः! रक्तमरिचानि (लाल मिर्च) ददातु । आपणिकः (सेवकम्) — अरे हरित मरिचानि आनय । महिला— भोः भ्रातः! मया तु “रक्तमरिचानि” इति कथितम् आसीत् न तु...
Read Moreby SanskritToday | Jul 20, 2020 | Subhashitams | 0 |
दूरस्थोऽपि न दूरस्थ:यो यस्य हृदि संस्थितः ।समीपस्थोऽपि दूरस्थ:यो यस्य हृदि न स्थितः ।। ज्या व्यक्तीला हृदयात स्थान असते ती व्यक्ती दूर असूनही जवळच असते आणि जिला हृदयात स्थान नसते ती व्यक्ती समोर असूनही बरीच दूर असते...
Read Moreby SanskritToday | Jul 20, 2020 | Subhashitams | 0 |
मूलं भुजंगैः शिखरं विहंगैःशाखां प्लवंङ्गै कुसुमानि भृंगैः ।आश्चर्यमेतत् खलुचन्दनस्यपरोपकाराय सतां विभूतयः ॥ चंदनाच्या झाडाच्या मूळंभोवती सापांनी वेढे घातलेले असतात तर शिखरावर पक्षी विश्रांती घेत असतात . फांद्यांवर माकडे झुलत...
Read Moreby SanskritToday | Jul 19, 2020 | Subhashitams | 0 |
🚩🚩🚩🚩🚩🚩🚩🚩🚩”अर्थम् महान्तमासाद्य विद्यामैश्वर्यमेव वा।विचरत्यसमुन्नद्धो य: स पंडित उच्यते॥” 🚩🚩🚩🚩🚩🚩🚩🚩🚩 अर्थात- जो व्यक्ति विपुल धन-संपत्ति, ज्ञान, ऐश्वर्य, श्री इत्यादि को पाकर भी अहंकार नहीं करता, वह ज्ञानी कहलाता है।...
Read Moreby SanskritToday | Jul 19, 2020 | Subhashitams | 0 |
कृपणेन समो दाता न भूतो न भविष्यति । अस्पृशन्नेव वित्तानि यः परेभ्यः प्रयच्छति ॥ कंजूष मनुष्यासारखा दाता भूतकाळात कधी झाला नाही आणि भविष्यातही कधी होणार नाही, जो आपल्या संपत्तीला आयुष्यभर हातही लावत नाही आणि स्वतः तसाच मरुन जाऊन...
Read Moreby SanskritToday | Jul 19, 2020 | Subhashitams | 0 |
अस्थिरं जीवितं लोके यौवनं धनमस्थिरं । अस्थिरं पुत्रदारापि धर्मकीर्तिद्वयं स्थिरं ।। या जगात मनुष्याचे जीवन , यौवन आणि धनसंपत्ती या सर्व गोष्टी अस्थायी (नश्वर) असतात . पत्नी आणि पुत्राची सोबतही अस्थायीच असते . परंतु धार्मिक आचरण...
Read Moreby SanskritToday | Jul 19, 2020 | Subhashitams | 0 |
यथा धेनु सहस्त्रेषु वत्सो विन्दति मातरम् । तथा पूर्वकृतं कर्म कर्तारमनुगच्छति ।। जसे हजार गायींच्या कळपातूनही आपल्या आईला शोधून वासरु तिच्याजवळ पोहचते , तसेच पूर्वायुष्यात केलेले कर्म , कर्त्याचा शोध घेऊन त्याच्यापर्यंत पोहचतात...
Read Moreby SanskritToday | Jul 19, 2020 | Mantras Shlokas | 0 |
🚩🚩🚩🚩🚩🚩🚩🚩🚩कराग्रे वसते लक्ष्मी करमध्ये सरस्वती।करमूले तु गोविन्द प्रभाते करदर्शनम्।। 🚩🚩🚩🚩🚩🚩🚩🚩🚩हाथोंके अग्रभागमें लक्ष्मी, मध्यमें श्री सरस्वती एवं हाथोंके मूलमें गोविंदका वास होता है । इसलिए प्रात: उठनेपर प्रथम हाथोंका दर्शन...
Read Moreby SanskritToday | Jul 19, 2020 | Subhashitams | 0 |
विहाय पौरुषं यो हि दैवमेवावलम्बते। प्रासादसिंहवत् तस्य मूर्ध्नि तिष्ठन्ति वायसाः ॥ –यशस्तिलकचम्पूः ३.५० विहाय पौरुषं यः हि दैवम् एव अवलम्बते। प्रासाद-सिंहवत् तस्य मूर्ध्नि तिष्ठन्ति वायसाः ॥ यो हि पौरुषं विहाय दैवम् एव...
Read Moreby SanskritToday | Jul 19, 2020 | Haasyam | 0 |
एकः पथिकः भिक्षुकम् उक्तवान् भोः! भवान् किमर्थं भिक्षां याचते? भिक्षायाचनं उत्तमकार्यं नास्ति अतः एतत् त्यजतु। भिक्षुकः- (पथिकम् उद्दिश्य) भवान् कदापि कमपि भिक्षां याचितवान् वा? पथिकः- नैव, अहं कदापि भिक्षां न याचितवान्।...
Read Moreby SanskritToday | Jul 19, 2020 | Haasyam | 0 |
वैद्येन मे पत्न्याः जिह्वायां तापमापकः स्थापितः । ताम् उक्तञ्च किञ्चित् कालपर्यंतम् औष्ठौ पिधाय उपविशतु। cz-lekarna.com पत्नीं तूष्णीं दृष्ट्वा पतिः अनुक्षणमेव वैद्यमहोदयं सानन्देन अपृच्छत् कियत् मूल्यं अस्य यन्त्रस्य भोः??😊...
Read Moreby SanskritToday | Jul 19, 2020 | Haasyam | 0 |
न्यायालये वादविवादश्रवणं प्रचलद् आसीत्। तदा अधिवक्ता उत्थाय न्यायाधीशम् उक्तवान् श्रीमन् genericforgreece.com! न्यायस्य पुस्तकस्य पञ्चदश पृष्ठस्य अनुसारं मम ग्राहकाय शुद्धत्वेन मुक्तिं दद्यात्। न्यायाधीशः- तत् पुस्तकम्...
Read Moreby SanskritToday | Jul 19, 2020 | Haasyam | 0 |
😅😂 “हे सम्बन्धिन्, पुत्रीयं भृशं वात्सल्येन पालितावाभ्याम्। अतः पाकक्रियां न जानात्येषा। किञ्चित् सोढव्या भवद्भिः।” “चिन्ता मास्तु बन्धो, क्लेशलेशोऽपि नास्ति। पुत्रोऽप्येषः आवाभ्याम् अनुरागाधिक्येन वर्धितः। धनार्जनं न जानाति।...
Read More