Category: Stories

स्वामीभक्तः शुभ्रकः(अश्वः)

स्वामीभक्तः शुभ्रकः(अश्वः) च यवनाक्रमणकारिणः कुतुबुद्दीनस्य मृत्युः।। यवनाक्रमणकारी कुतुबुद्दीनः अजमेरस्य विद्रोहात् परं राजस्थानस्य अनेकेषु स्थानेषु नरसंहारं कारितवान् आसीत्। एवं परिस्थितौ तस्य कठोरविरोधः कृतः आसीत् उदयपुरस्य...

Read More

दुष्टव्यापारः

एक: व्यापारी आसीत्।स: ग्रामे लघु कुटीरे वसति स्म।एकदिनं रात्रि समय:।शीताकाल:।वृष्ठि अपि भवति स्म। कंपमान: स:व्यापारी कुठीरस्य अन्ते एककोने उपविशति स्म। किञ्चित् कालानन्तरं एक: उष्ठ्र: कुठीरसमीपे उपविशति स्म।शीतलात् कंपमान: अस्ति...

Read More

चत्वारि मित्राणि – Four friends

एकं वनम् आसीत्। तस्मिन् वने एकः तडागः आसीत्। तत्र एकः कच्छपः, एकः मूषकः, एकः हरिणः च एकः काकः निवसन्ति स्म। ते सर्वे एकत्र सुखेन परस्परं मिलित्वा जीवन्ति स्म। एकदा सायङ्काले सर्वे मिलितवन्तः आसन् परन्तु तत्र हरिणः न आगतः आसीत्।...

Read More

महाभारतस्य युद्धसम्बन्धि एका महत्वपूर्णा कथा

महाभारतस्य युद्धे प्रायः विश्वस्य सर्वे राजानः सैनिकाश्च भागं गृहीतवन्तः आसन्। तस्मिन् युद्धे केवलं रुक्मिणी बलरामः च भागं न गृहीतवन्तौ आस्ताम्। परन्तु इतोपि एकः महाराजः आसीत् यः युद्धे भागं न गृहीतवान् आसीत् सः उडुपी-नगरस्य...

Read More

बोधकथा

एकदा एकः महाराजः कुत्रचित् गमनाय नौकाम् आरुढवान् आसीत्। तेन सह तस्य एकः शुनकः अपि आसीत्। नौकायां बहवः यात्रिकाः आसन् अपिच तैः सह नौकायाम् एकः दार्शनिकः अपि आसीत्। शुनकः कदापि नौकां न आरुढवान् अतः सः नौकायाः उपरि इतस्ततः कूर्दनं...

Read More

बुद्धिमान् बालकः

कश्चन बालकः आसीत्। तस्य नाम कमलः इति। सः कमलः शिरस्त्राणि क्रीणाति तेषां विक्रयणं च करोति स्म। एकदा सः शिरस्त्राणां विक्रयणार्थं विपणिं गच्छति स्म। मार्गे अरण्यम् आसीत्। सः पादाभ्यां गच्छन् आसीत् अतः सः श्रान्तः अभवत्। अरण्ये सः...

Read More

धनस्य गौरवम्

एकदा कुबेरः यज्ञं कर्तुम् इष्टवान्! यज्ञे सर्वे जनाः ,गन्धर्वाः, देवाः च आगच्छेयुः अतः सः सर्वेभ्यः निमन्त्रणं दत्तवान्! अन्ते च सः कैलाशं शिवस्य समीपं गत्वा शिवाय अपि निमन्त्रणं दत्तवान्! भगवान् शिवः ध्यानमग्नः आसीत्! भगवान्...

Read More

अत्यन्तं शिवभक्तः

कश्चन दरिद्र ब्राह्मणः आसीत्! slovenska-lekaren.com/ सः अत्यन्तं शिवभक्तः आसीत्! प्रतिदिनं सः भगवतः शिवस्य पूजां करोति, ध्यानं करोति स्म! परन्तु तस्य पत्नी अत्यन्तं कोपशीला आसीत्! सा सर्वदा स्वीयां पतिं निन्दति स्म! भवान् आदिनं...

Read More

पादुकयोः सेवा

एकदा बहिः गतः श्रीमन्नारायणः वैकुण्ठम् आगतवान्! स्वभवनं प्रविष्टवान्! तत्र शयनप्रकोष्ठे पादुके विसृज्य सः शेषशयने शयनं कृतवान्! निद्रामग्नः च अभवत्! तदा तत्र स्थितः श्रीमन्नारायणस्य किरीटः पादुके उद्दिश्य अवदत् हे पादुके!...

Read More

मृत्युभयं न करणीयम्

पुराकाले हस्तिनापुरं परीक्षितराजः पालयति स्म! कस्यचित् मुनेः शापः एवम् आसीत् यत् तस्य परीक्षितराजस्य सर्पदंशने सप्तदिनेभ्यः अन्तरे मरणं भविष्यति इति! तस्मात् सः शुकमहर्षेः मुखात् भागवतकथां शृणोति स्म! षड् दिनानि अतीतानि, श्वः एव...

Read More

सुखम् अनुभवामः

एकः ग्रामः आसीत्! तस्मिन् ग्रामे एकः धनिकः निवसति स्म! सः महान् धनिकः, तस्य एकं सुन्दरं भवनमपि आसीत्! तस्य पत्नी, पुत्राः, सेवकः च आसन्! कृषिभूमिः अपि आसीत्! तस्य सर्वमपि आसीत् चेदपि सः रात्रौ निद्रां एव कर्तुं न अशक्नोत्! एकदा...

Read More

प्रतिदिनं प्रयासं अभ्यासं च कुर्याम

कथा स्वस्य मनः सदा सम्यक् स्थापनीयम् एकदा स्वामी रामकृष्ण परमहंसः स्वं गुरुं तोतापुरी महाराजं पृष्टवान्- भवान् बहु साधनां आराधनां च कृतवान् । ‘ब्रह्म’ इत्यस्य प्राप्तिः अपि जातः। तथापि प्रतिदिनं आसने उपविश्य साधनां...

Read More

निस्स्पृहतया आत्मसमर्पणम्

महाभारतस्य कालः! एकदा महर्षिः नारदः लोकसञ्चारसमये श्रीकृष्णस्य दर्शनार्थं द्वारिकां गतवान्! श्रीकृष्णः अपि यथाशक्यं नारदस्य सत्कारं कृतवान्! अनन्तरं नारदः स्वीयं एकं संशयं निवारणाय भगवन्तं पृष्टवान् भगवन्! भवतः...

Read More

देवः सर्वत्र अस्ति

काशीनगरे एकः पण्डितः वसति। पण्डितसमीपम् एकः शिष्यः आगच्छति। https://lekarna-slovenija.com/gen… शिष्य वदति आचार्य। विद्याभ्यासार्थम् अहम् आगतः। पण्डितः शिष्यबुद्धिपरीक्षार्थं पृच्छति वत्स। देवः कुत्र अस्ति। शिष्यः वदति...

Read More

आसक्तिं विना कर्म करणीयम्

आसक्तिं विना कर्म करणीयम्! कश्चन महाराजः आसीत्! सः बहु कष्टेन राज्यं परिपालयति स्म! प्रजानां हिताय बहुधा प्रयत्नं करोति स्म! तथापि महाराजस्य सर्वदा समस्याः! सः समस्यानां परिहाराय प्रयत्नं करोति किन्तु प्रतिदिनं तस्य नूतनाः...

Read More

कुकुटीरे निवासः

एकस्मिन् वने केचन चोराः आसन्! ते वने एकस्मिन् कुटीरे निवसन्ति स्म! प्रतिदिनं ते चोराः लुण्ठनम्, हननम् इत्यादिकं पापकार्यं कुर्वन्ति स्म! तस्मिन् मार्गे ये जनाः गच्छन्ति तान् गृहीत्वा हत्वा तेभ्यः धनानि सम्पादयन्ति स्म...

Read More

मनिमूषककथा

लघ्वी कथा! एकस्मिन् वने एकः मुनिः निवसति स्म। कश्चन मूषकः यः मार्जारात् विभेति स्म। सः मूषकः एकदा मुनेः समीपम् आगत्य अकथयत्- हे मुने! एकः मार्जारः मां खादितुम् उद्यतः। कृपया मां रक्षतु इति। मुनिः अवदत्- त्वमपि मार्जारः भव इति।...

Read More

त्यागेन विना सफलं न भवति

एकः शिल्पकारः आसीत्! सः शिलाभिः शिल्पनिर्माणं कृत्वा विक्रयणं करोति स्म! एकदा सः एकां विशिष्टां शिलां प्राप्तवान्! सः तां शिलां गृहम् आनीय तस्याः शिलायाः भागद्वयं कृतवान्! एकं भागं स्वीकृत्य सः शिल्पनिर्माणम् आरब्धवान्! यदा यदा...

Read More

इतिहासस्य कथा

वियतनामदेशः विश्वे एकः लघु देशः वर्तते! परन्तु एकदा विश्वस्य सर्वशक्तिमता अमेरिकादेशेन सह वियतनामदेशस्य युद्धं अभवत्! तस्मिन् युद्धे अमेरिकादेशः पराजितः अभवत्! प्रायः विंशति वर्षाणि यावत् तयोः देशयोः मध्ये युद्धं प्रचलत् आसीत्!...

Read More

यथा भावः तथा फलम्

कस्मिंश्चित् परिवारे दौ भ्रातरौ आस्ताम्! तयोः गृहे प्रतिदिनम् उच्चैः कलहः भवति स्म! तयोः पिता प्रतिदिनं मद्यपानं कृत्वा गृहम् आगत्य सर्वान् ताडयति स्म! कालः गतः, दौ अपि ज्येष्ठौ जातौ! तयोः अन्यतमः सम्यक् अध्ययनं कृत्वा उच्चां...

Read More
Loading

Close