Month: June 2017

Shloka – Krishna 7

एकं शास्त्रं देवकीपुत्रगीतमेको देवो देवकीपुत्र एव । एको मन्त्रस्तस्य नामानि यानि कर्माप्येकं तस्य देवस्य सेवा ॥ Meaning:There is only one Scripture – the Gita; There is only one God – Sri Krishna, the son of Devaki;...

Read More

Subhashitam – 43

नरमृगपतिः वर्ष्मालोकनभ्रान्त नारी नरदनुज सुपर्व व्रात पाताललोकः । करज कुलिश पालि भिन्न दैत्येन्द्र वक्षाः सुररिपु बलहन्ता श्रीधरोस्तु श्रिये वः ॥ Meaning:May Lord Vishnu (the bearer of LakShmi), the destroyer of the armies of...

Read More

Shloka – Krishna 6

मूकं करोति वाचालं पङ्गुं लङ्घयते गिरिम् । यत्कृपा तमहं वन्दे परमानन्दमाधवम् ॥ Meaning:I salute to Madhav, the supreme joy, whose grace makes a dumb person speak or a lame get strength to climb over a mountain. %alternate I...

Read More

Close