Month: June 2017

Shloka – Krishna 5

श्रीकेशवाय नमः । नारायणाय नमः । माधवाय नमः । गोविंदाय नमः । विष्णवे नमः । मधुसूदनाय नमः । त्रिविक्रमाय नमः । वामनाय नमः । श्रीधराय नमः । हृषीकेशाय नमः । पद्मनाभाय नमः । दामोदराय नमः । सङ्कर्षणाय नमः । वासुदेवाय नमः ।...

Read More

Subhashitam – 42

जाढ्यं धियो हरति सिञ्चति वाचि सत्यं मानोन्नतिं दिशति पापमपाकरोति । चित्तः प्रसादयति दिक्षु तनोति कीर्तिं सत्सङ्गतिः कथय किं न करोति पुंसाम् ॥ Meaning:What does not good association do for men? It removes the dulness of their...

Read More

Nyaya – The neck and the necklace.

कण्ठचामीकरन्यायःOne day a lady was anxiously engaged in search for her necklace, though in fact she had it then round her neck. When she enquired of another person about it, she was asked only to feel her neck. It is used to...

Read More

Shloka – Krishna 4

आदौ देवकिदेविगर्भजननं गोपीगृहे वर्धनम् मायापूतनजीवितापहरणं गोवर्धनोद्धारणम् । कंसच्छेदनकौरवादिहननं कुंतीसुतां पालनम् एतद्भागवतं पुराणकथितं श्रीकृष्णलीलामृतम् । इति श्रीभागवतसूत्र ॥ Meaning:Shri Krishna’s charitam in short...

Read More

Nyaya – Thorn.

कण्टकन्यायःTo draw out a thorn from any part of the body, the help or use of another thorn is necessary. So wicked means may be adopted for putting down a wicked man.

Read More

Close