सर्ववेदेषु यत्पुण्यं सर्वतीर्थेषु यत्फलम् ।
तत्फलं समवाप्नोति स्तुत्वा देवं जनार्दनम् ॥

Meaning:
Whatever merit is in all the vedas and whatever benefits are in all the holy places (that they give), all these are obtained (jus) by singing praise of janArdana (viShNu).

Word meanings:
सर्ववेदेषु = in all Vedas[7];
यत् = which;
पुण्यं = merit, virtue;
सर्वतीर्थेषु = in all holy places;
फलं = fruit;
तत् = that;
समवाप्नोति = obtains, acquires;
स्तुत्वा = by praising;
देव = God;
जनार्दन = Vishnu;