शिक्षकः छात्रान् पाठयति।

वयं नेत्रे निमीलयामः चेत् किमपि द्रष्टुं न शक्नुमः।

एकः छात्रः तदा उत्थाय उक्तवान् श्रीमन्। अहन्तु नेत्रे निमीलयामि चेदपि द्रष्टुं शक्नोमि।

शिक्षकः- किम्? त्वं किं द्रष्टुं शक्नोसि virksomhedens hjemmeside?

छात्रः- श्रीमन्, केवलं अन्धकारः एव दृश्यते।

-प्रदीपः!