Month: October 2017

Nyaya – The King and Barber’s son.

नृपनापितपुत्रन्यायःIt is used to denote a man’s natural fondness for his own possesion however ugly or despicable it may be in the eyes of others. It takes its origin from a story which states that a king on one occasion...

Read More

Shloka – Misc 25

नर्मदायै नमः प्रातः नर्मदायै नमो निशि । नमोऽस्तु नर्मदे तुभ्यं त्राहि मां विषसर्पदः । जरत्कार्वोर्जरत्कर्वां समुत्पन्न महायशाः । अस्तीक सत्यसन्धो मां पन्नगेभ्यो अभिरक्षतु ॥ Meaning:(prayer to Narmada river as well as for...

Read More

Nyaya – The milk mixed with water.

नीरक्षीरविवेकन्यायःIt takes its origin from the fact that when a goose is made to drink milk mixed with water it will take only the milk and a leave the water behind; and is used to denote that in judging of another a truly wise...

Read More

Shloka – Misc 23

ब्रह्माणं शङ्करं विष्णुं यमं रामं दनुं बलिम् । सप्तैतान् यःस्मरेन्नित्यं दुःस्वपन्स्तस्य नश्यति ॥ Meaning:That person who remembers the seven Gods, Lord Brahma, Shiva, ViShNu, Yama, RAma, dhanu and bali, always, will have all...

Read More

Subhashitam – 111

शक्यो वारयितुं जलेन हुतभुक् छत्रेण सूर्यातपः नागेन्द्रो निशिताङ्कुशेण समदो दन्तेन गौर्गर्दभः । व्याधिः भेषज सङ्ग्रहैश्च विविधैर्मन्त्रप्रयोगैर्विषं सर्वस्यौषधमस्ति शास्त्र विहितं मूर्खस्य नास्त्यौषधम् ॥ Meaning:It is possible to...

Read More

Close