नारायणः- सुरेश! नमस्ते, प्रसादं स्वीकरोतु।

सुरेशः- प्रसादः वा? कुतः आनीतवान्?

नारायणः- मथुरातः आनीतवान्।

सुरेशः- मथुरा कुत्र अस्ति?

नारायणः- मथुरा उत्तरप्रदेशे अस्ति।

सुरेशः- किमर्थं भवान् मथुरां गतवान्?

नारायणः- भगवतः श्रीकृष्णस्य जन्मस्थानं खलु मथुरा, तस्य दर्शनार्थं गतवान्।

सुरेशः- तत्र किं दृष्टवान् buscar?

नारायणः- तत्र कृष्णमन्दिरं वृन्दावनं च दृष्टवान्।

सुरेशः- भवान् कति दिनानि तत्र वासं कृतवान्?

नारायणः- अहं तत्र त्रीणि दिनानि पर्यन्तं वासं कृतवान्।

सुरेशः- तर्हि ततः कदा प्रत्यागतवान्?

नारायणः- अहं अद्यैव प्रातःकाले आगतवान्।

सुरेशः- श्रीकृष्णजन्मभूमेः दर्शनं कथम् आसीत्?

नारायणः- अविस्मरणीयम् आसीत् भोः, वयं पुनः सर्वे एकवारं निश्चयेन गमिष्यामः।

प्रदीपः!