Month: November 2016

Bhagavadgita 7-30, श्रीमद्भगवद्गीता ७-३०

श्लोकः साधिभूताधिदैवं मां साधियज्ञं च ये विदुः। प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः।।७-३०।। सन्धि विग्रहः साधिभूत-अधिदैवम् माम् साधियज्ञम् च ये विदुः। प्रयाणकाले अपि च मां ते विदुः युक्त-चेतसः।।७-३०।। श्लोकार्थः ये...

Read More

Bhagavadgita 7-29, श्रीमद्भगवद्गीता ७-२९

श्लोकः जरामरणमोक्षाय मामश्रित्य यतन्ति ये। ते ब्रह्म तद्विदुः कृत्स्नमध्यात्मं कर्म चाखिलम्।।७-२९।। सन्धि विग्रहः जरा-मरण-मोक्षाय माम् आश्रित्य यतन्ति ये। ते ब्रह्म तत् विदुः कृत्स्नम् अध्यात्मम् कर्म च अखिलम्।।७-२९।। श्लोकार्थः...

Read More

Bhagavadgita 7-28, श्रीमद्भगवद्गीता ७-२८

श्लोकः येषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम्। ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः।।७-२८।। सन्धि विग्रहः येषाम् तु अन्तगतम् पापम् जनानाम् पुण्य-कर्मणाम्। ते द्वन्द्व-मोह-निर्मुक्ताः भजन्ते माम् दृढ-व्रताः।।७-२८।।...

Read More

Bhagavadgita 7-27, श्रीमद्भगवद्गीता ७-२७

श्लोकः इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत। सर्वभूतानि सम्मोहं सर्गे यान्ति परन्तप।।७-२७।। सन्धि विग्रहः इच्छा-द्वेष-समुत्थेन द्वन्द्व-मोहेन भारत। सर्व-भूतानि सम्मोहम् सर्गे यान्ति परन्तप।।७-२७।। श्लोकार्थः हे परन्तप भारत!...

Read More

Close