Month: April 2017

Hathayoga 1-50

कृत्वा सम्पुटितौ करौ दृढतरं बद्ध्वा तु पद्ममासनं गाढं वक्षसि सन्निधाय चिबुकं ध्यायंश्च तच्चेतसि । वारं वारमपानमूर्ध्वमनिलं प्रोत्सारयन्पूरितं न्यञ्चन्प्राणमुपैति बोधमतुलं शक्ति-प्रभावान्नरः ॥ ५०॥ Krtvā samputitau karau...

Read More

Nyaya – The hen and the eggs.

अण्डकुक्कुत्तन्यायःA hen used to lay one egg daily. Its owner thought that he would have all the eggs that were in her at one time. Accordingly he ripped open the abdomen of the hen with the result that might be imagined. This...

Read More

Shloka – Vishnu

शांताकारं भुजगशयनं पद्मनाभं सुरेशम् विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम् । लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यम् वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥ Meaning:Salutations to Lord Vishnu, the one with peaceful disposition,...

Read More

Hathayoga 1-49

इदं पद्मासनं प्रोक्तं सर्व-व्याधि-विनाशनम् । दुर्लभं येन केनापि धीमता लभ्यते भुवि ॥ ४९॥ Idam padmāsanam proktam sarvavyādhivināśanam Durlabham yena kenāpi dhīmatā labhyate bhuvi This is called the Padmâsana, the...

Read More

Nyaya – The passionate Kasini.

अलभेमत्तकसिन्यैति न्यायःThe passionate Kasini, failing to secure other means of satisfying her passion was obliged to satisfy the same on an animal. This maxim is used to denote the irresistible powers of lust and vile passions,...

Read More

Close