Month: May 2017

Shloka – Vishnu 9

अच्युतं केशवं रामनारायणम् । कृष्णदामोदरं वासुदेवं हरिम् । श्रीधरं माधवं गोपिकावल्लभम् । जानकीनायकं रामचंद्रं भजे ॥ Meaning:I adore Achyuta, Keshava, Rama, Narayan, Krishna, Damodar, Vasudev, Hari, Shridhar, Madhav, Beloved of...

Read More

Hathayoga 1-58

आसनं कुम्भकं चित्रं मुद्राख्यं करणं तथा । अथ नादानुसन्धानमभ्यासानुक्रमो हठे ॥ ५८॥ Āsanam kumbhakam chitram Mudrākhyam karanam tathā Atha nādānusandhānamabhyāsānukramo hathe The Nâdis should be cleansed of their...

Read More

Shloka – Vishnu 8

कायेन वाचा मनसेंद्रियैर्वा । बुद्ध्यात्मना वा प्रकृतिस्वभावात् । करोमि यद्यत् सकलं परस्मै । नारायणायेति समर्पयामि ॥ Meaning:Whatever I perform with my body, speech, mind, limbs, intellect, or my inner self either intentionally...

Read More

Close