Month: May 2017

Subhashitam – 25

त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् । ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥ Meaning:One should abandon a person who brings bad name to the family. For the sake of a village, a family which brings bad name,...

Read More

Nyaya – Burning a lamp without oil.

अस्नेहदापनन्यायःThis maxim is used in the following and like senses. A man spends more than he earns; he builds a structure on a foundation which is weak; he looks more to show than real worth; he cares for a transient effect...

Read More

Hathayoga 1-57

एवमासन-बन्धेषु योगीन्द्रो विगत-श्रमः । अभ्यसेन्नाडिका-शुद्धिं मुद्रादि-पवनी-क्रियाम् ॥ ५७॥ Evamāsanabandheshu yogīndro vighataśramah Abhyasennādikāśuddhim mudrādipavanakriyām The expert Yogîs call this Gorakśa âsana....

Read More

Shloka – Vishnu 7

यं ब्रह्मावरुणेन्द्ररुद्रमरुतः स्तुवन्ति दिव्यैः स्तवैः वेदैः साङ्गपदक्रमोपनिषदैर्गायन्ति यं सामगाः । ध्यानावस्थिततद्गतेन मनसा पश्यन्ति यं योगिनो यस्यान्तं न विदुः सुरासुरगणा देवाय तस्मै नमः ॥ Meaning:He whom Brahma, Varun,...

Read More

If, then – यदि, तर्हि

यदि means if तर्हि means then Usage: यदि आसन्दः अस्ति तर्हि महिला उपविशति| If there is chair then the lady sits. यदि जलम् अस्ति तर्हि युवती वस्त्रानि प्रक्षालयति| If there is water then the young lady washes clothes. यदि परिक्षा...

Read More

Close