Month: June 2017

Shloka – Ram 7

लोकाभिरामं रणरङ्गधीरम् । राजीवनेत्रं रघुवंशनाथम् । कारुण्यरूपं करुणाकरं तम् । श्रीरामचंद्रम् शरणं प्रपद्ये ॥ Meaning:I take refuge in that Rama who is quite pleasing to the sight, the master of the stage of war, lotus-eyed, lord...

Read More

Bhagavadgita 11-14, श्रीमद्भगवद्गीता ११-१४

श्लोकः ततः स विस्मयाविष्टो हृष्टरोमा धनञ्जयः । प्रणम्य शिरसा देवं कृताञ्जलिरभाषत ॥ ११-१४॥ सन्धि विग्रहः ततः सः विस्मय-आविष्टः हृष्ट-रोमा धनञ्जयः । प्रणम्य शिरसा देवम् कृत-अञ्जलिः अभाषत ॥ ११-१४॥ श्लोकार्थः ततः विस्मय-आविष्टः...

Read More

Shloka – Ram 6

दक्षिणे लक्ष्मणो यस्य वामे तु जनकात्मजा । पुरतो मारुतिर्यस्य तं वंदे रघुनंदनम् ॥ Meaning:I salute that Rama who is surrounded by Laxmana on the right, Sita on the left and Hanuman in the front.Word meanings:दक्षिणे = in the...

Read More

Close