Month: June 2017

Bhagavadgita 11-16, श्रीमद्भगवद्गीता ११-१६

श्लोकः अनेकबाहूदरवक्त्रनेत्रं पश्यामि त्वां सर्वतोऽनन्तरूपम् । नान्तं न मध्यं न पुनस्तवादिं पश्यामि विश्वेश्वर  विश्वरूप ॥ ११-१६॥ सन्धि विग्रहः अनेक-बाहु-उदर-वक्त्र-नेत्रम् पश्यामि त्वाम् सर्वतः अनन्त-रूपम् । न अन्तम् न मध्यम् न...

Read More

Nyaya – A cockroach and a black-bee.

कीतभृङ्गन्यायःA cockroach was seized and carried away by a black-bee to its nest, kept there in close confinement, and at last transformed into a black-bee as an effect of its constant hearing of the buzzing of the bees and...

Read More

Shloka – Ram 8

रामो राजमणिः सदा विजयते रामं रमेशं भजे । रामेणाभिहता निशाचरचमू रामाय तस्मै नमः । रामान्नास्ति परायणं परतरं रामस्य दासोस्म्यहम् । रामे चित्तलयः सदा भवतु मे भो राम मामुद्धर ॥ Meaning:Rama, the jewel among the kings, is ever...

Read More

Subhashitam – 50

आलस्यं मदमोहौ च चापलं गूष्टिरेव च स्तब्धता चाभिमानित्वं तथाऽत्यागित्वमेव च । एते वै सप्त दोषाः स्युः सदा विद्यार्थिनां मताः ॥ Meaning:Laziness, pride, ignorance, fickle mindedness, talking to each other (gossiping), idleness,...

Read More

Bhagavadgita 11-15, श्रीमद्भगवद्गीता ११-१५

श्लोकः अर्जुन उवाच । पश्यामि देवांस्तव देव देहे सर्वांस्तथा भूतविशेषसङ्घान् । ब्रह्माणमीशं कमलासनस्थमृषींश्च सर्वानुरगांश्च दिव्यान् ॥ ११-१५॥ सन्धि विग्रहः पश्यामि देवान् तव देव देहे सर्वान् तथा भूत-विशेष-सङ्घान् । ब्रह्माणम्...

Read More

Close