Month: August 2017

Shloka – Benediction 2

ॐ सह नाववतु । सह नौभुनक्तु । सहवीर्यं करवावहै । तेजस्वि नावधीतमस्तु । मा विद्विषावहै । ॐ शांतिः शांतिः शांतिः ॥ Meaning:Om! May the Lord protect us, may he cause us to enjoy, may we exert together, may our studies be thorough...

Read More

Subhashitam – 83

अतिदानाद्धतः कर्णः अतिलोभात्सुयोधनः । अतिकामाद्दशग्रीव अति सर्वत्र वर्जयेत् ॥ Meaning:Karna was ruined by excessive liberality, Suyodhana by excessive greed, Dashagriva by excessive lust – So excess is to be avoided in all...

Read More

Bhagavadgita 11-37, श्रीमद्भगवद्गीता ११-३७

श्लोकः कस्माच्च ते न नमेरन्महात्मन् गरीयसे ब्रह्मणोऽप्यादिकर्त्रे । अनन्त देवेश जगन्निवास त्वमक्षरं सदसत्तत्परं यत् ॥ ११-३७॥ सन्धि विग्रहः कस्मात् च ते न नमेरन् महात्मन् गरीयसे ब्रह्मणः अपि आदि-कर्त्रे । अनन्त देवेश जगत् निवास...

Read More

Bhagavadgita 11-36, श्रीमद्भगवद्गीता ११-३६

श्लोकः अर्जुन उवाच । स्थाने हृषीकेश तव प्रकीर्त्या जगत्प्रहृष्यत्यनुरज्यते च । रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्धसङ्घाः ॥ ११-३६॥ सन्धि विग्रहः स्थाने हृषीकेश तव प्रकीर्त्या जगत् प्रहृष्यति अनुरज्यते च ।...

Read More

Close