Month: November 2019

आङ्ग्लशासनकालः

तदा एकस्मिन् दिने एकः भारतीयः तुलसीमातुः पूजां कुर्वन् आसीत्! तुलसीवृक्षस्य अधः उपविश्य सः उच्चैः मन्त्रोच्चारणं कृत्वा पूजां कुर्वन् आसीत्! तदानीम् एकः आङ्ग्लाधिकारी मार्गे गमनसमये एतद्दृष्ट्वा‌ तस्य भारतीयस्य समीपं गत्वा सः...

Read More

बुद्धिमती कन्या!!

शिलादित्यः इति नामकः एक राजा आसीत्! एकदा सः मन्त्रिणा सह राज्यभ्रमणाय गतवान् आसीत्! मार्गे गमनसमये तेन महाराजेन एका प्रस्तरमूर्ति दृष्टा! मूर्तेः सर्वम् आभूषणं वस्त्रं च प्रस्तरेण निर्मितम् आसीत्! मूर्तिं दृष्ट्वा महाराजः...

Read More

जीवने स्वर्णस्य निकषस्य च आवश्यकता एव नास्

रोहिदासः कश्चन चर्मकारस्य पुत्रः आसीत्! सः गङ्गानद्याः तीरे निवसति स्म! सः अत्यन्तं हरिभक्तः आसीत्! चर्मकारस्य पुत्रः इति कारणात् स्वजीवने अपि तदेव चर्मकारवृत्तिं स्वीकृतवान् आसीत्! सः पादरक्षाणां निर्माणं करोति विक्रयणं च करोति...

Read More

एकः पापानि कुरुते सर्वे फलम् अनुभवन्ति

एकः ग्रामः आसीत्! ग्रामस्य समीपे एव एका नदी प्रवहति स्म! नद्याः तीरे एकस्य मुनेः आश्रमः आसीत्! मुनेः बहवः शिष्याः आसन्! एकदा मुनिः शिष्यैः सह नौकया नद्याः अन्यं तीरं प्रस्थितवान्! गमनसमये पुरतः अन्या नौका आगच्छन्ती आसीत्! तस्यां...

Read More

मित्रस्य रक्षणम्

लघ्वी कथा!! एकदा द्वे मित्रे युगपत् वनं गच्छन्तौ आस्ताम्! गमनसमये मार्गे तौ एकं भाल्लुकं दृष्टवन्तौ ! भाल्लुकः तौ दृष्ट्वा धावित्वा तयोः पुरतः आगतवान् आसीत्! तौ तं भाल्लुकं दृष्ट्वा एकः वृक्षस्य उपरि आरुढवान् अन्यश्च वृक्षस्य...

Read More

Close